SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ नक्ता। लं भृत्वा वृष्भीमदेवराजस्य प्राभृतीचक्रे. विस्मितेन राज्ञा पृष्टं किमर्थ कनकचनकघटनं? चनिकोड वोचत श्रीवरदानादिप्रबंध. राज्ञा तत्तस्य प्रसादोकृतं, ततस्तेन सौधार्थ जुवं लब्ध्वा तत्र नव्यं गृहं || कारित, चक्रायुतश्रीयुगादीशप्रासादो लक्ष्मीप्रसादश्वोधृतः, क्रमेण स तीर्थयात्रामसुत्रयत, एवं नित्यं त्यागनोगयुतः सुख गाजनम नच्चनकः श्रेष्टिमुख्य इति सप्तदशी कथा / / 17 // पुनर्युक्या गु पान स्तौति // मूलम् ॥-को विस्मयोऽत्र यदि नाम गुणैरशेष-स्त्वं संश्रितो निरवकाशतया मुनीश // दोषैरुपात्तविविधाश्रयजातगर्वैः स्वप्नांतरेऽपि न कदाचिदपीक्षितोऽसि // 27 // व्याख्या-हे मुनी. श! यदीत्यंगीकारे, नामेत्यामंत्रणे, हे सकर्णा अस्मानिरंगीकृतोऽयमर्थः, निरवकाशनया पंचास्तिका यरुष्लोकमध्यवन्नरंतर्येण सर्वांगव्यापकतया, पुरुषांतरेऽनवस्थानतया अशेषैः सर्वैर्गुणैस्त्वं संश्रित था. श्रितः, अत्रार्थ को विस्मयः? किं कौतुकं ? अन्यच्च दोषैर्दूषणैः स्वप्नांतरेऽपि स्वप्नावस्थायामपि कदा. चिदपि कस्मिंश्चिदपिदणे नेदितोऽसि न विलोकितोऽसि, अत्रापि को विस्मयः? किमाश्चर्य ? यतो | गरुमदर्शनाखजगा व सूर्येदणात्तमश्चया व तीर्थकराद् दृरतो नेशुर्दोषाः, किंजुतैर्दोषैः ? उपात्तैः |
SR No.600426
Book TitleBhaktamar Stotra Satikam
Original Sutra AuthorN/A
AuthorMantungasuri, Gunakarsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy