SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ सटीक नक्ता-|| हीतैः प्राप्तैर्विविधैर्नानारूपैराश्रयैर्जात नत्पन्नो गर्वो, वयं सर्वजनाश्रा एवेति रूपो दो येषां तैः, / | श्ययवा नपात्तः स्वीकृतो विविधानामनेकेषां विबुधानां देवानां वा पाश्रय थाश्रयणं, त माज्जान | नत्पन्नो गर्वोऽहंकारो येषां तैः, नगवदंगे गुणानां निरंतराश्रयणादोषाणामन्नावात्कवेरियुक्तिः. पूर्व ए | संपूर्णममलेति ' वृत्ते गुणानां त्रिभुवनव्यापकत्वं कीर्तिद्वारेणोक्तं, सांप्रतं त्वदाश्रया एव गुणा इति न पौनरुत्यमिति वृत्तार्यः // 27 // यत्र मंत्रः-ॐ नमो ऋषनाय मृत्युंजयाय सर्वजीवशरणाय परब्रह्मणे अष्टमहापातिहार्यसहिताय नागभृतयदवशंकराय सर्वशांतिकराय, मम शिवं कुरु कु. रु स्वाहा. एकविंशतिवारस्मरणात् कुद्रोपवनाशो वांछितलानश्च. प्रजावे कथा यथा-रुद्रोऽप्यदृ. श्यतां यातः / स्वप्रेऽपि ददृशे न हि // शातवाहनपस्य / पुत्रोऽऋजिनसेवया // 1 // गोदावरीरोधसि दक्षिणस्यां / दिशि प्रतिष्टानपुरं समस्ति / / श्रीवालपोऽजनि तत्र वीर-स्त्यागी गुणी स. कलश्च नोगी ॥शा अंतःपुरे तु महत्यप्यपत्यं / नासीत्ततोऽखिद्यत मिपालः // बहनुपायान म णिमूलमंत्रान् ! व्यरीरचन्नाप सुतोद्भवं तैः // 3 // पुरोधसोक्तः कुशसंस्तरस्थः / स्नातो व्रती त्रिं. शदहानि नृपः // हरं समाराधयदचनाये-दृष्टो न स स्वप्नगतोऽपि तेन // 4 // हरार्चनादाजम.
SR No.600426
Book TitleBhaktamar Stotra Satikam
Original Sutra AuthorN/A
AuthorMantungasuri, Gunakarsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy