________________ जक्ता || सूरिचरणयोनत्वा स्थितः. नबिता गुरवः, यदोऽपि स्वस्था गदुनगय गुरुवरणमूलमागत्या पतत . गुरु. / सटीक निनस्य स संघस्य रदकीकृतः. ततः प्रभवो यदायुताः पुरंपति चेदुः, यदायतनस्थिता अन्येऽ. व शिवविनायकाया पाचार्येण साकं चेदुः. हे महत्या दृषन्मये कुंभिके अपि चलिते. ततस्ते 27 सर्वेऽपि गुरुणा पुरद्वारा स्वस्थानंप्रति विसृष्टाः, गुरुन्नत्वा गतवंतश्च. कुडके तु तत्रैव स्थापिते. तथैव तिष्टतोऽद्यापि, न कोऽपि ते चालयितुं दमः. तादृशानां गुणान् कः संख्यातुं वेत्ति. नक्तंचगुणान गुणवतां वेत्तुं / विरलाः प्रविष्णवः // वेत्ति रत्नपरीदायां / लवमेकं न पल्लवः // 1 // त. तः प्रभृति यदमहिमा वस्तं गतः, नक्तं च-दत्ते विपत्तिमासत्तिः / प्रभोरत्युग्रतेजसः / / ग्रहमस्त. मितं प्राह / गत मार्तडममने // 1 // इति स्तूपमाना गुरखो राजकारितप्रवेशमहाः पौषयागारं प्रा. ता धर्ममुपादिशन-क्तिः श्रीवीतरागे नगवति करुणा प्राणिवर्गे समग्रे / दीनादिन्यः प्रदानं श्र: वएमनुदिनं श्रध्या सुश्रुतीनां // पापापोहे समीदा भवभयमसमं मुक्तिमार्गानुरागः / संगो निःसं. गचित्तविषयविमुखता धर्मिणामेष धर्मः // 1 // इत्याकर्ण्य प्रबुझा जक्तिपरा नृपादयोऽहम निश्चला श्रासन . इति चतुर्दशी कथा // 14 // अथ परमपुंस्त्वेन स्तुतिमाह