________________ नक्ता // मूलम् ।।-वक्तुं गुणान् गुणसमुद्र शशांककांतान | कस्ते दमः सुरगुरुपतिमोऽपि बुट्या || // कल्पांतकालपवनोउतनकचक्रं / को वा तरीतुमलमंबुनिधि जान्यां // 4 // व्याख्या हे गु. णसमुद्र ! स्थैर्यगांभीर्य धैर्यादिगुणरत्नरत्नाकर ! को बुधस्ते तव शशांककांता निर्मलकलाकमनीयान | शांततादीन गुणान वक्तुं जल्पितुं दमः समर्थः? किंभृतोऽपि ? बुध्या प्रतिनया सुरगुरुप्रतिमोऽपि वाचस्पतिसमोऽपि, अत्र दृष्टांतः-वा नपमितौ, कस्तरणकलाकुशलो नरो जान्यां बाहुल्यामबुनिधिं सागरं तरीतुं तत्पारं प्राप्तुमलं शक्तः अपि तु न कश्चिदित्यर्थः. कल्पांतकालस्य पवनेनोहता. न्यविनीतानि मुर्दशानि. नधृतान्यूज़ चलितानि वा. नऋचत्राणि पादोवृंदानि यत्रेति समासः. प्रलयमरुप्रेरितदुष्टजंतुजातमित्यर्थः. यथा युगांताब्याब्धितरणं उःशकं तथाईत्कीर्तनं गीष्यतरेऽपि उर्घटं. तत्राहं प्रवृत्तः, समर्थ श्वानास्यामि विदाने, श्यनौठत्यं. यत्रापि च मंत्रः प्रा. कथित एव ज्ञेयः. प्रभावे कथा यथा-वार्षािहुफलकेन / तीर्णश्वकाप्रसादतः // पुरानुत्सुमतिः श्रीमान् / स्तवचिंतामणिस्मृतेः // 1 // पुरोज्जयिन्यां पुरि दारिद्याकरो जाऽकप्रकृतिः सुमतिर्वणि. गत्, स च कंचन जैनमुनिमवंदत, तस्याग्रे मुनिर्देशनामिबमकृत-धन धणबियाणं / का