________________ | स्य गुरवः श्रीहेमचंताचार्याः, सत्यकस्य सकलकताकलापकलिता डाहीति कन्यावृत् . अष्टवार्षिकी / || सा पंचासरे श्रीपार्श्वनाथं गुरून च नमस्कृत्याभुक्त. शुचिर्नक्तामरस्तवं त्रिसंध्यं ध्यायतिम्म. श्रेष्टिना | सा कन्या भृगुको दत्ता, क्रमेणोदाहो जातः, जन्ययात्रा भृगपुरं प्रत्यचलत् . सर्व जद्रकाः सार्थे | देवप्रतिमां न निन्युः. जिनवंदनं विना माही नाटुक्त. चिंतापरा ऊचुः श्वसुरादयः, वत्से ! सुंदव ? दुःखं धर्तुं न युक्तं. कन्या हि शालितुव्याः, अन्यत्र व जायंते, अन्यत्र च वर्धते. सा मौनमालं. व्यास्थात् . नक्तं च-कलाकलापसंपन्ना / जपंति समये पुनः // घनागमविपर्यासे / केकायते न केकिनः // 1 // सा तु भक्तामरस्तवं गुणयतिस्म. एषा हि पितृगृहविरहव्यथां समुदहतीति खि. नाः सर्वेऽपि पथि चेलुः. यामिनी जाता, स्थितैकत्र जन्ययात्रा. त्रयोदशचतुर्दशवृत्त गुणयंत्यास्त स्याश्चक्रेश्वरी पुरः प्रादुतोवाच, वसे ! त्वं कर्य भोजनं न करोपि? किं तब न ? ब्रहमादिदेवसेवापरा चत्रा, माही जगाद मतं पूरयेति. ततो देवो तस्यै चंडरोविःशुचितरं हारमदात्, दि. | व्यामग्लानां कुसुममालां गुरूणां पाउके च. प्रोक्तं च भो वत्से ! एषा वग लुगुको मुनिसुव्रतकं / त्वया संस्थाप्या, नित्यं चेयं रत्नमानेवालाना स्थात्री, तस्मिन्नर्चिते वंदिते च श्रीपापो वंदितश्च / /