________________ नक्ता-| तः सूरिनिश्चक्रां चेतसि कृत्वा सोमेशागबेत्युक्तं. प्रकटितः शिवोऽचालीत, ग्रे ब्रह्मविष्णा प्रसादार चलितो, सूर्यगणेशस्कंदादयोऽपि चलिताः. सकलैः प्रकटितैः सुरैर्विस्मितैः पारैः शिवार्चकैश्च सहाचा. र्याः श्रीचंद्रप्रचजिनप्रासादे समागत्य जिनेशं ननाम. ततः सोमेशादष्टमजिनार्चनाय करो याचितः, 55 तेनाप्यंगीकृतः, ततो विसृष्टाः स्वस्थानगमनाय हरादयोंतर्दधुः. प्राचार्याश्वोपाश्रयंजग्मुः. महती शा सनोन्नतिर्जाता, लिंगिजरटकाश्च चंद्रप्रनस्य करदीव्रता जिनमहादेवमम यंत. दृष्टप्रत्ययः को मुह्य ति? अमृहशोऽप्यपीयांसो[वि. नक्तं च-परोलक्षेषु लोकेषु / ख्यातिरेकस्य कस्यचित // मे. ध्वेकैव सा जंबू-जंबूद्दीपो यदाह्वया // इति. अथ स्वीकृतकरः सोमेशो नित्यं श्रीचंद्रप्रचजिनार्च नकृते पुष्पसहस्रं, पंचशेरमितां श्रीखंमिका. तैलशेस्त्रयं, नैवेद्यमणकयं, केसरकुंकुमपलयं, कर्पू रस्य मासमेकं, करतूरीमासकमेकं. चेति दत्तवान् . इति त्रयोदशी कथा // 13 // किंच. // मूलम् ॥-स्त्रोणां शतानि शतशो जनयंति पुत्रान् / नान्या मुतं त्वदुपमं जननी प्रसूता // सर्वा दिशो दधति नानि सहस्ररश्मि / प्राच्येव दिग्जनयति स्फुरदंशुजालं // 15 // व्याख्या। हे चतुर्दशस्वप्नसूचितचतुर्दशजुवनाधिपत्य ! स्त्रीणां नारीणां शतानि, बहुवचनत्वात्कोटिकोटयः शतः /