Book Title: Agam 39 Chhed 06 Mahanishith Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
Catalog link: https://jainqq.org/explore/021041/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / kobAtIrthamaMDana zrI mahAvIrasvAmine namaH / / / / anaMtalabdhinidhAna zrI gautamasvAmine namaH / / / / gaNadhara bhagavaMta zrI sudharmAsvAmine namaH / / / / yoganiSTha AcArya zrImad buddhisAgarasUrIzvarebhyo namaH / / / cAritracUDAmaNi AcArya zrImad kailAsasAgarasUrIzvarebhyo namaH / / AcArya zrI kailAsasAgarasUrijJAnamaMdira punitapreraNA va AzIrvAda rASTrasaMta zrutoddhAraka AcAryadeva zrImat padmasAgarasUrIzvarajI ma. sA. jaina mudrita graMtha skeniMga prakalpa graMthAMka :1 jaina ArAdhanA na kandra mahAvIra kobA. // amarta tu vidyA zrI mahAvIra jaina ArAdhanA kendra zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-zrI mahAvIra jaina ArAdhanA kendra AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-382007 (gujarAta) (079) 23276252, 23276204 pheksa : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org AcAryazrI kailAsasAgarasUri jJAnamaMdira zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira traNa baMgalA, Tolakanagara parivAra DAiniMga haoNla kI galI meM pAlaDI, ahamadAbAda - 380007 (079)26582355 - - - For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir 70026 miju ( For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Folk ja Steie pA, AzAIdeva thI Aal dasAgaraNImArajI ma.sA. nI ghaNe zat vaMdad, For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir devasUratapAgaccha samAcArIsaMrakSaka-suvihitasidhdhAMtapAlaka bahuzrutopAsaka-gItArtha-cAritracUDAmaNi-AgamodhdhAraka pUjyapAdaAcAryadeveza zrIAnaMdasAgarasUrIzvarajImahArAjA saMzodhita-saMpAdita 45AgameSu - ||shrii mhaanishiithsuutrm|| * Alekhana kArya - preraka - vAhakaH . pravacana prabhAvaka pU. A. zrI hemacandrasAgarasUrijI ma.sA. ziSyaratna pU. gaNivarya zrI pUrNacandrasAgarajI ma.sA. .Alekhana kArya vAhaka saMsthA . pUjyapAda sAgarajI mahArAjA saMsthApita jainAnaMda pustakAlaya - surata For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir - Alekhana kArye kiMcit saMsmaraNANi * Alekhana kArye AzIvRSTi kArakA : pU. gacchA. A. zrI sUryodayasAgara sUrIzvarajI ma.sA. pU. A. zrI. narendrasAgara sUrIzvarajI ma.sA. pU. A. zrI azokasAgara sUrijI ma.sA. pU. A. zrI jinacandrasAgara sUrijI ma.sA. pU. A. zrI hemacandrasAgara sUrijI ma.sA. * Alekhana kArya ke cit mArgadarzakA : pU. A. zrI dolatasAgara sUrijI ma.sA. pU.paM. zrI harSasAgarajI ma.sA. pU. gaNIzrI sAgaracandrasAgarajI ma.sA. pU. gaNI zrI nayacandrasAgarajI ma.sA. pU. gaNI zrI akSayacandrasAgarajI ma.sA. pU. muni zrI labdhicandrasAgarajI ma.sA. mAhitI darzaka patra / - Alekhana kArye sahayoga pradAtA : munizrI AgamacandrasAgarajI ma.sA. zrAddhaguNa saMpanna zrI narendrabhAI muktilAla mahetA (sUIgAmavAlA) - prathama saMskaraNa - saM. 2061, kA.su.5. - kRti - 250 - ko'dhikArI...?- zrUta bhANDAgAraM zramaNa pradhAna caturvidha saMghAzca|| - saMgrAhakAlaya - jainAnaMda pustakAlaya, gopIpurA, surato - vyavasthApakA: zrI uSAkAMtabhAI zverI- zrI narezabhAI madrAsI-zrI zreyasa ke. marcanTa - AvAsa : nizA-11le bhAle ,gopIpurA, kAjI- medAna, tInabattI, surata. dUrabhASa - 2598326(0261) - mudraNa kAryavAhaka zrI sureza DI. zAha (hessmaa)-surt| saMpAdaka zrI For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prArthanA stha gamyorisA pANI suSama-DhoSa supiyA, ha; kADhI 8 TUrnA...! na dUno gara nigamo re dumbakALe jinAgama-jina pratimA bhaviyaNa kuM AdhArA...!! bhavATavImAM bhramita prANIne bhIma mahATavImAMthI bahAra lAvanAra mithyAtvarUpa aMdhakAramAMthI prakAza tarapha gati karAvanAra zrutajJAnanI mahattA advitIya kakSAnI che. zrutajJAnano mahImA parama mananIya ane mAnanIya hovAnA kAraNe prabhu zAsanamAM parama AdhAra bhUta kiraNa tarIke gaNanA karI che. Agamae vIra prabhunI vANI svarUpa che. AgamonI racanA kALa:- prabhu mahAvIra svAmInA zAsananI apekSAe vIra nirvANa saMvata pUrve 29, vikrama saMvata pUrve 499 varSe vaizAkha suda ekAdazI dine tAraka tIrthaMkara prabhu mahAvIra devanI tripadIne pAmI Adya gaNadhara anaMtalabdhi nidhAna zrI IndrabhUti (gautamasvAmIjI) Adi ekAdaza gaNadharoe AgamonI racanA karI teja kSaNe prabhue tenI yathArthatA-gaNAnujJA-zAsanAnujJA AdinA vAsakSepathI jAhera karI. gaNadhara bhagavaMtanA ziSyo-munioe yathAyogyatAnuMsAra ziSya-praziSyAdi parivArane vinayapUrvaka zAstra nirdiSTa vidhi-maryAdA pUrvaka gurU pAsethI mukhapATha rIte dvAdazAMgIno abhyAsa karatA hatAM, lakhIne ke lakhela pustako dvArA bhaNavA aMge tatkALe paraMparA na hatI. | prathama vAcanA :- vIra prabhunA nirvANabAda temanI paTTa paraMparAmAM pAMcamA kevalI tarIke prasidhdha zrI bhadrabAhu svAmIjInA samayamAM viSamakAlanA balanA prabhAve bhayaMkara bAra varSIya dukALa paDyo sAdhuo anukULatA mujaba vera vikhera thayAM, sAtho sAtha vIra ni. saM. 155 lagabhagamAM naMdavaMzanA sAmrAjyano palaTo thayo, dezamAM bhayaMkara AMdhI vyApI, jaina zramaNonA vihAranA kendrarUpa magadha dezanI prAruM-thano saMpAdaka zrI For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rAjadhAnI paTaNA ane paMjAba vaccenA pradezo bhISaNa paristhitimAM mUkAyA, zramaNa samudAyanA vikharAI javAthI AgamonuM paThana-pAThana khuba ja avyavasthita thayuM, jJAnI purUSomAMthI keTalAye svarge padhAryA, mukhapAThanI padhdhati para eka jabaradasta dhakko lAgyo paristhitine sudhAravA vIra vi. saM.-160 lagabhagamAM pATalIputra nagare (paTanA-bihAra) zrI sthUlabhadra svAmInI adhyakSatAmAM zramaNa saMgha ekatrita thayo, gItArthonA salAha mujaba dvAdazAMgInI saMkalanA vyavasthita karavAno prayAsa karyo, prAyaH A prathama Agama vAcanA thaI tenuM nAma " zrI dvAdazAMgazrutasaMkalana' nAme paMkAyAno itihAsa maLe che. dvitIya vAcanA :- temanA pachI jinakalpInA abhyAsaka Arya mahAgirIjInA gurU bhrAtA pU. A. zrI Arya suhasti sUri pratibodhita prabhu zAsananA carama bhakta samrATa saMpratie ujjainamAM Arya suhasti ma.ne vinaMtI karI temanA sAnidhyamAM vIra vi. saM. 245 thI 281nA varSomAM jinAgAmanI sAcavaNI surakSita rahe tevA yathArtha prayAso karyA, paThana-pAThananI vyavasthAmAM AvelI khAmIne dUra karI jethI A bIjI vAcanAnuM nAma "Agama saMrakSaNa vAMcanA" dRSTi gocara thAya che. tRtIya vAcanA:- maurya rAjavaMzIono senApati puSyamitre rAjadroha karI rAjA banyo dharmAdha banelA samrATa saMpratinI zAsana prabhAvanAne nAma zeSa karavA teNe jaina zramaNo tathA baudhdha zramaNonA ziraccheda karAvI kALo kera vartAvyo, sAdhuo prANa rakSArthe kaliMga deza tarapha cAlyA gayA, kaliMgAdhipati mahAmeghavAhana khAravela mahArAjA parama jaina hatAM. A pramANe prANa bacAvavAnI vyathAmAM jinAlayo tathA, Agama paThana-pAThananI vyavasthAne jabaradasta hAnI thavA pAmI, kaliMga dezanA rAjA bhikhurAya khAravele teno parAjaya karI pharI jIvaMta karavA prayAsa karyo vIrani. saM. 300 thI 330 sudhInA madhyAhna kAlamAM muni samelanamAM jinakalpinI tulanA karanAra pU.A. mahAgirInA ziSyopraziSyo A. balissaha sU.ma. A. devAcArya, A. dharmasena vigere 200 zramaNo, A. susthita sUri vagere sthavira kalpi 300 zramaNo, AryA poINI vigere 300 zramaNIo, sIvaMda, cUrNaka, selaga vagere 700 zrAvako ane pUrNa mitrAhi 70zrAvikA dvArA trIjI Agama || roprAthanA | saMpAra zrI For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAcanAmAM agiyAra aMgo ane daza pUrvenA pAThone vyavasthita karavAmAM AvyA. caturtha vAcanA:- kAlAdhina aMtima dazapUrvadhara, bAla vairAgI, anupama saMvegI zrI vajasvAmIe aMtima samaye sva paTTadhara zrIvajasena sU.ma.ne bhayaMkara dukAlanA carama samayanI jANamAM "lAkha sonaiyA ApIne eka hAMDI bhAtanI caDaze tenA bIjA divasathI sukAla thaze" A vAta jaNAvI Avo bhayaMkara dukALa vIra vi. saM. 180 thI uttara bhAratamAM vyApta thayo. jemAM gaNo-kulo-vAcakavaMzo mAtra nAmazeSa thaI gayA. Agama vAraso TakAvanAra munipuMgavonI saMkhyA jUja thaI gaI kALa-baLa kSaye dhAraNA zaktinI anukULatA pramANe paNa jo AgamanuM saMkalana karavAmAM nahIM Ave to rahyA sAdhuo paNa rahelA AgamanA vArasAne sAcavavA samartha na nivaDI zake mATe bhaviSyanA alpazaktivALA paNa meghAvI sAdhuone rAkhavAmAM viSayAnusaMdhAna dvArA sugamatA sAMpaDe tethI samakAlIna anya prabhAvaka AcAryonI saMmatti laI zrI AryarakSita sUri ma. cAra anuyoganI vyavasthA karI. Agamone ciraMjIva banAvyA vIra vi. saM.192 lagabhagamAM dazapura (maMdasaura) (mAlavA) nagare cothI vAcanA thaI. paMcama vAcanA - vIra saM. 830 thI 840 lagabhagamAM pU. A. skaMdila sUrie uttarApathanA munione mathurAmAM tathA nAgendravaMzIya parama prabhAvaka zrI himavaMta kSamA zramaNanA ziSya A. zrI nAgArjuna sUrie dakSiNApathanA munione valabhImAM AgamonI saMkalanA karavA ekaThA thayA kIMtu te samayanI dezagata aMdhAdhuMdhInA kAraNe eka ja sAthe bhinna-bhinna sthaLe AgamavAcanAo karI bhaviSyamAM mAthurI ane valabhIvAcanAonA pATha bhedonuM samanvaya sahaja thaI jaze A hetupUrvaka pAMcamI vAcanA karI. SaSThI vAcanA:- teja bhAvanAo anusAra mAdhurI vAcanAnA vArasadAra A. zrI devaDhiMgaNI kSamAzramaNe tathA valabhIvAcanAnA vArasadAra A. zrI kAlaka sUrie bhegA maLI. zramaNa saMghane ekatrita karI, kAlakrame viNasI jatA AgamanA khajAnAne sthAyI banAvavAnA zubha AzayathI zrI zatruMjyAdhiSThAyaka zrI kapardIyakSa Adi daivIka sahAyakathI 500 AcAryAdioe maLI valabhIpura(vaLA saurASTra)mAM prAthanA saMpAchuM zrI For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kohatirth.org Acharya Shri Kailassagarsuri Gyanmandir pustakArUDha rUpa Agama vAcanA karI, A vAcanAmAM corAzI AgamonuM vyavasthita saMkalana tADapatranA pAnA upara lipibadhdha karI Agamone pustakArUDha karavAnuM kArya sAdhu bhagavaMtoe karyuM. temaja anya mahattvanA graMthonuM pustakAlekhana kArya thayela, tyArabAda sAdhu satyamitra svarge gayA ane vIra ni. saM. 1000mAM varSe pUrvajJAnano viccheda thayo tema manAya che. prabhuvIranA zAsanamAM uparokta 'cha' vAcanAonA mAdhyame 1000 varSanA gALAmAM thayela zrutodhdhArano itihAsa mojUda che. tyAra pachI 1500 varSa sudhI Agama vAcanAno ke zrutodhdhArano koI ullekha nathI maLato. temaja viSamakALanA prabhAvathI 10mI sadInI samApti kALathI zithilAcAranI vRdhdhi thavAthI Agamika jJAnanI paraMparA suvihita gItArtha, AcAra saMpanna zramaNonA hAthamAM rahI nahIM pariNAme hastalikhita pratomAM rahela Agamo adhikArIne paNa maLavA durlabha banyA. chevaTe vIsamI sadInA uttarArdhanA prAraMbhakALe suvihita saMvegI sAdhuomAM AcAra niSThA, viziSTa vairAgyanI prabala bhUmikA Adi sudRr3ha hovA chatAMya A badhAne TakAvavA mATenA jarUrI saMjogo na maLatAM Agamika jJAnanI mAtrA paThana-pAThananI zAstrIya paraMparA surakSita na rahI zakavAnA kAraNe khuba ja alpa mAtrAmAM rahevA pAmI AvA avasare zramaNasaMghanI 18 prasidhdha zAkhAomAM vadhu prabhAvazALI 'sAgarazAkhA'nA advitIya pratibhA saMpanna praur3hadhISaNAzAlI anekavAdo karI tapAgacchanI vijaya patAkA phelAvanAra pU. munirAja zrI jhaverasAgarajI. ma.nA. eka mAtra ziSya nava mAsanA TUMkA gALAno ja gurU sahavAsa chatAM pUrvajanmanI ArAdhanAnA baLe ekale hAthe nyAya-vyAkaraNa, AgamaTIkA Adi aneka sAdhanA graMthonuM agAdha vidvattA pUrNa jJAna meLavI pU. gurUdeva zrI jhaverasAgarajI ma.nI AgamonI pAradazvatAnA vArasAne te gurUdevazrInA antima samayanA " Agamo jA abhyAsa varovara jaranA zabda pAchaLa rahela uMDA aMtaranA AziSanA baLe Amika talasparzI agAdha mArmika jJAna Apa meLe meLavI vIra ni. saM. 2440 vi.saM. 1970mAM ko'ka maMgala coghaDIe jinazAsananA eka mahAna dhuraMdhara samarthaka prabhAvaka zAstronA pAragAmI 5 thI saMpAdaka zrI For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AcAryabhagavaMto varSo jUnI zramaNa saMghanI pharaja ane javAbadArI rU5 AgamonA aNamola vArasAne surakSIta rAkhavAnA prazna pharIthI upasthita karI. rAjyadvArI upadravo, dhamadha jhanUna, briTIza hakUmata, janatAmAM phelAyela krAntikArI vicAradhArA, pazcAtya keLavaNInA saMskAra Adi saMgharSa kALamAM pustako prato meLavavI atikaThIna hatI te samaye judA judA khUNe rahelI hastaprata-tADapatra Adi parathI saMzodhana karI jAta mahenate presakopIthI mAMDIne sudhAravA sudhInI saMpUrNa dekharekha javAbadArIthI Agama graMthonI maryAdita pratio chapAvI sAmudAyika vAcanAo vi. saM. 1971thI 1977 sudhImAM pATaNa-kapaDavaMja-amadAvAda-surata Adi kSetromAM cha-cha mahInAnI vAcanAo goThavI seMkaDo sAdhusAdhvIone Agamone vAMcavAnI paripATI Adino saMpUrNa khyAla karAvyo sAta sAmuhIka vAcanAomAM 26 graMtho vAMcyA temAM lagabhaga 2,33,200 zlokanI vAcanA ApI tathA Agama divAkara pU. munizrIpuNyavijayajI ma. Adine paNa A kSetre AgaLa vadhavA aMgUla nirdeza karI A mahApuruSe zruta saritAne dhodhamAra vahetI karI che. A mahApuruSa te prAtaH smaraNIya gujarAta-mAlavA-rAjasthAna-baMgAla- bihAra Adi aneka kSetra saMgho tathA surata saMghanA AmUlacUla upakArI, AgamodhdhAraka dhyAnastha svargastha 5.pU. AyAryazrI AnaMdasAgara sUrIzvarajI mahArAja jeo "pU. sAgarajI ma.'nA lADIlA, hulAmaNA nAmathI paNa prasiddha hatAM temanA ja saMzodhita Agamo amane pratAkAre purna mudrita karAvavAno lAbha prApta thayo che. tA.ka. vartamAna kALe grantho, zAstro, suvidita gItArtha AcArya bhagavaMto, ItihAsakAro pAsethI prApta thatI mAhitI anusAra vIra nirvANanA 1000 varSamAM cha-cha vAcanA-saMkalana bAda 1500 varSa sudhImAM AvuM koI kArya thayela jaNAtuM nathI tyAra bAda ekalA hAthe Apa baLe sau prathama Agama udhdhAranA bhagIratha kArya karanAra gurUdevane koTI-koTI vaMdanA.. IIT kADhathano | saMpAdaka zrI For Private dhe For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||shrii mhaanishiithsuutrm|| | OM namo titthassa, OM namo ahaMtANI suyaM me AusaMteNaM bhagavayA evamakkhAyaMiha khalu chaubhatthasaMjamakiriyAe vaTTamANe je NaM keI sAhU vA sAhuNI vA se NaM imeNaM paramatattasArasabbhUyatthapasAhagasumahatthAtisayapavaravaramahAnisIhasuyakhaMdhasuyANusAreNaM tivihaMtiviheNaM savvabhAvataraMtarehiM NaM NIsalle bhavitANaM AyahiyaTThAe accaMtadhoravIruggakaTThatvasaMjamANuDhANesu savvapamAyAlaMbaNaviSyamukke aNusamayamahaNNisamaNAlasattAe sayayaM aNiviNNe aNUNa( NaNNa paramasaddhAsaMvegaveggabhaggagae NiNiyANe aNigUhiyabalaviriyapurisakAraparakkame agilANIe vosaTTacattadehe suNicchie egaggacitte abhikkhaNaM abhirbhijjaa|| No NaM rAgadosamohavisayakasAyanANAlaMbaNANegappamAyaiDDhirasasAyAgAravarodda'TTajhANavigahAmicchattAviraiduTThajogaaNAyayaNa sevaNAkusIlAdisaMsaggIpesuNNa'bhakkhANakalahajAtAdimayamaccharAmarisamabhIkAraahaMkArA diaNegabheyabhiNNatAmasabhAvakalusieNaM hiyaeNaM hiMsAliyacorikkamehuNapariggahAraMbhasaMkappAdigoyara anjhavasie ghorapayaMDamahAroghaNacikSaNapAvakammamalalevakhavalie asNvuddaasvdaare|| ekakhaNalavamuttaNibhisaNibhisaddhabbhaMtataramavi sasalle virattejjA tNjhaa|3| 'uvasaMte savvabhAveNaM, viratte || zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ya jayA bhve| savvattha visae AyA, raagetrmohvjire||1|| tyA saMvegamAvaNNe, pAraloiyavattaNiI egaggeNesatI saMbha, hA mao kattha gcchihN?||2|| ko dhammo ko vao Niyamo, ko tavo me'nnuciddio| kiM sIla dhAriyaM hoja, ko puNa dANo pycchio?||3|| jassANubhAvao'NNattha, hINamanjhutta kule| sagge vA maNuyaloe vA, sokkhaM riddhiM labhejja'haM // 4 // ahavA kiMca visAeNaM?, savvaM jANAmi attiyo duccariyaM jAriso vA'haM, je me dosA ya je gunnaa||5|| ghoraMthayArapAyAle, gmisse'hmnnuttre| jattha dukkhasahassAI,'NubhavissaM ciraM bahU // 6 // evaM savvaM viyAgaMte, dhamAdhamma suhAsu( haM du ho atthege goyamA! pANI, je mohA''yahiyaM na citttthe||7|| je yA'vA''yahiyaM kujA, katthaI pAraloiyo mAyADaMbheNa tassAvI, sayabhavI( bhyI) taM na bhaave||8|| AyA | mameva attANaM, niuNaM.jANe jahaTThiyo AyA ceva duppattije, dhammamaviya attasakkhiyaM 9 // jaM jassANumayaM hie so taM ThAvei suMdarapaesuo sadUlI niyataNae tArisa kUrevi matrai visitte||10|| attattIyA'sabhiccA sayalapA( yaja )NiNo kappayaMta'ppaNappaM, duTuM vaikAyaceTu maNasi ya khalu saMsaMjuyaM te crte| nihosa taM ca siTe vavazayakaluse pakkhavAyaM vibhuccA, vikvaMtaccaMtapAvaM | kalusiyahiyyaM dosajAlehiM gahu~ // 1 // pramatthaM tattasiddha, sabbhUyatthapasAhagI tabbhaNiyANuTThANeNaM, te AyA raMjae sakaM // 2 // te suttamaM bhave dhamma, uttamA tvsNpyaa| uttamaM sIlacArittaM, uttamA ya gatI bhve||3|| atthege goyamA! pANI, je erisamavi koDiM ge| sasalle caratI dharma, AyahiyaM naavbujhii||4|| sasallo jaivi kaThuggaM, ghoraM vIraM tavaM cre| divvaM vAsasahassaMpi, // zrI mahAnizIthasUtra / pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tato'vI taM tassa nissphl||5|| sAlaMpi bhannaI pAvaM, jaM naaloiyniNdiyN| na garahiyaM na pacchittaM, kyaM jaM jahaya bhaanniyN||6|||| mAyADaMbhamakattavvaM, mhaapcchnnpaavyaa| ayajamaNAyAraM ca, sAlaM kazmaTThasaMgaho // 7 // asaMjamaM ahammaM ca, nisiil'vvttaaviy| sakalusattamasuddhI ya, sukyanAso taheva y||8|| duggaigamaNa'NuttAraM, dukkhe saariirmaannse| avvocchinne ya saMsAre, vigovaNayA mhtiyaa||9|| kesiM virUvarUvattaM, dAriddaya(6) dohggyaa| hAhAbhUyasaveyaNayA, paribhUyaM ca jIviyaM // 20 // nimNi nittiMsa kUrattaM, niddaya nikvivyAviyA nillajjata gUDhahiyattaM, vaMkaM vivriiycittyaa||1|| rAgo doso ya moho ya, micchattaM ghaNacikaNI saMbhaggaNAso tahaya, egejssittmevy||2|| ANAbhaMgamabohI ya, sasallattA ya bhave bhve| emAdI pAvasAlassa, nAme egaThiyA bahU // 3 // jeNaM salliyahiyayassa, egassI bahu bhvNtre| savvaMgovaMgasaMdhIo, pasalaMti puNo punno||4|| se duvihe samakkhAe, sahale suhume ya baayre| ekkeke tivihe Ne, dhorugguggatare thaa||5|| ghoraM cauvvihA mAyA, dhorugNaM maannsNjuyaa| mAyA lobho ya koho ya, ghorugguggayara munne||6|| suhumabAyarabheeNaM, sappabheyaMpimaM munnii| airA samuddhare khidhyaM, sasallo No vase khnnN||7||khuddddlgitti ahipoe siddhatthayatulle sihii| saMpalAge khayaM Nei, vi puDhe vijoddii||8||evN taNutaNuyaraM, pAvasallamaNuddhiyo bhavabhavaMtarakoDIo, bahusaMtAvapadaM bhve||9|| bhayavaM! sududdhare esa, pAvasalle duhppe| uddhariupi Na yANaMtI, bahave jhmuddhriji||30|| goyama! nimmUlamuddharaNaM, niyayametassa bhAsiyo sududdharassAvi sallassa, svvNgovNgbhedinno||1|| sammaiMsaNaM paDhama, sammaM nANaM biijiyo // zrI mahAnizIthasUtra // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taiyaM ca sammacAritaM, egabhUyamibhaM tigN||2|| khettIbhUtevi je jitte (jIe), je gUDhe'dasaNaM ge| je atthIsuM Thie keI, je'sthimajjha( b6) taraM gae // 3 // savvaMgovaMgasaMkhutte, je sbaNtrbaahire| sallaMti jeNa sahalaMtI, te nimmUle samuddhare // 4 // hayaM nANaM kiyAhINaM, hayA anANato kiyaa| pAsaMto paMgulo daDDho dhAvamANo ya aNdho||5|| saMjogasiddhI a3 goyamA! phalaM, nahu egacakkeNa raho pyaai| aMdho ya paMgU ya vaNesamiccA, te saMpattA nagaraM pvitttthaa||6|| nANaM payAsayaM sohao tavo saMjamo ya gutikro| tiNhaMpi samAoge goyama! mokyo na annnnhaa||7|| tA NIsalle bhavittANaM, svvsllvivjie| je dhamaNuceTejA, savvabhUya'pyakaMpivA // 8 // tassa tajjama taMsa )phalaM hojjA, jmmmNtresuvi| viulA saya( pa )ya riddhI ya, labhejA sAsayaM suhaM ||9||sllmuddhriukaamennN, supasatthe sohaNe diNeotihikaraNamuhutte nakvatte, joge lage ssiible||40||kaayvvaayNbilkkhbhnnN, dasa diNe paMcabhaMgalI parijaviyavyavasAyaM( yahA), taduvari aTumaM kare // 1 // ahamabhatteNa pArittA, kAUNAyaMbilaM to| ceiya sAhU ya vaMdittA, karija khNtbhrisiyN||2|| je keI duTu saMlatte jassuvari dui ciMtiyo jassa ya dukha kayaM jeNaM, paDiduTuM vA kyaM bhve||3|| tassa savvassa tiviheNaM, vAyA maNasA ya kmmnnaa| NIsallaM savvabhAveNaM, dAuM micchAmi dukkaDaM // 4 // puNovi vIyarAgANaM, paDimAo ceiyaale| patteyaM saMthuNe vaMde, egaggo bhttinibbho||5|| vaMdittu ceie samma, chaTuMbhatteNa prijve| imaM suyadevayaM vijaM, lakkhahA ceiyaale||6|| usaMto savvabhAveNaM, egacitto sunicchio| Autto avvavakkhitto, // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rAgara;baraphavajJamojako a3Nagamo Dhagaddhagam 3Nagamo pUmamAgAm 3yugamo | yugapurUupAragam gagago mAsava- ddhigam gagago sakasahitna- ddhagam a3mango gavaraphpha mammazrANasumanabrarham amukammo bhagavo saraDhamo maDhamahAvIravaddhamANasa ghammatithaMharasa masAmo sadgathammatithaMharANuM gaNago sarvAsiddhANaM mammo savvasAhUNaM Namo bhavato marUgANassa 3No bhAvano suyagANasa 3No mAvo zarUgANassa 3mUgo mAvo majhavaNamANasa masamucco bhAvano svagANassa 3No bhagavatI suyarUmamA siksa3 5Na sugADhiyA (sAmaDha) vijhA mULamo bhAvo 3Namugo yuga gagago mAm pago nAgabhivItravaravaNe sammasanuM bamaNo aArasasaIlabhgasahassAhiTThiyassa IsabhgaNiNNiyaANaNIsalla sayasalagattaNa savvadukkhaNibhmahaNaparamanivvuIkArassa payagamsa paramapavitumaseniko paNa vinA siddhatihuM ahiM triviyA, sI ya siddhatiyA trivI amuNiyasamayasabhAvANaM suyathoTiMga praNayavI taDhaya vasInAbaM rokaDrimANa pavaravinA, savyo 3 garANI mahimaMteNa sovinI, vaMto daMto niraMtino ra48 varSa suddhAsu samma, suviNe samayathAra - ratha suviNa (ge) pAse, tArisarca te taDhI mArA garU nuM suMDha pAse, sumimAM to rUma maDhA paramasthatattasAraEUR, saTTaddharanuM mukhetu nuM zAka | nA mAno // zrI mahAnizIthasUtraM // pU. sAyaranI 5. saMzodhita For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir suddha, atttthmytthaannvirhio| (bha)jato dhammatitthayare, siddhe logaggasaMThie // 1 // AloettANa NIsallaM, sAmaNNeNa punnoviy| vaMdittA ceie sAhU vihipubveNa khmaave||2|| khAmittA pAvasAlassa, nimmUluddharaNaM puNo karejA vihipuvveNa, raMjaMto sasurAsuraM jg||3|| evaM hoUNa nissallo, savvabhAveNa punnrvi| vihipuvvaM ceie vaMde, khAme sAhammie thaa||4|| navaraM jeNa samaM vuccho, jehiM saddhiM pvihrio| kharaphurusaM coIo jehiM, syaM vA jo ya coio||5|| jo'viya kamaje vA, bhaNio khrphrusnitthurN| paDibhaNiyaM jeNavI kiMci, so jai jIvai jai mo||6|| khabhiyavvo sacca( vva )bhAveNa, jIvaMto jattha | citttthii| tattha gaMtUNa viNaeNa, mao'vI saahskkhiy||7|| evaM-khAmaNamarisAmaNaM kAuM, tihayaNassavi bhaavo| suddho maNavaikAehiM, eyaM dhosija niccho||8|| khamAvemi ahaM savve, savve jIvA khamaMtu me| mittI me savvabhUesu, ve majjhaNa kennii||9|| khamAmahaMpi savvesiM, savvabhAveNa svvh|| bhave bhavesuvi jaMtUNaM, vAyA maNasA ya kmmunnaa||60|| evaM vaMdinA | ceiya, sAhU sakkhaM vihI y'o| gurussAvi vihI puvvaM, khAmaNamarisAmaNaM kre||1||khmaavettuN guruM samma, nANamahimaM ssttio| kAUNaM vaMdiUNaM ca, vihipuvveNaM puNo'viya // 2 // paramatthatattasAratthaM, salluddharaNamimaM munne| muNettA tahamAloe (jaha AloyaMto ceva), upae kevalaM naannN||3|| dinerisabhAvatthehiM, nIsAlA aaloynn| jeNAloyamANeNa ceva, upatraM tattheva kevlN||4|| kesiMci sAhemo nAme, mahAsattANa goyamA! jehiM bhAveNAloyayaMtehiM, kevalanANa samuSyAiyaM // 5 // hAhA duTu kaDe sAhU, hAhA // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir duTu viciNtire| hAhA duTu bhAgire sAhU, hAhA duThTha maNumate // 6 // saMvegAloyage tahaya, bhaavaaloynnkevlii| payakhevakevalI ceva, muhaNaMtagakevalI thaa||7|| pacchittakevalI samma, mhaaveggkevlii| AloyaNAkevalI tahaya, hA'haM pAvitti kevalI // 8 // ummuttubhmaggapanavae hAhA annyaarkevlii| sAvaja na karemitti, akkhaMDiyasIlakevalI // 9 // tavasaMjayamavayasaMrakkhe, niMdaNe garihaNe thaa| savvato sIlasaMrakkhe, koddiipcchitte'viy||70|| nipparikamme akaMDUyaNe, aNibhisacchI ya kevlii| egapAsitta do pahare, taha mUNavvayakevalI ||1||n sakko kAu sAmanaM, aNasaNe ThAmi kevalI navakArakevalI tahaya, tivvAloyaNakevalI // 2 // nissalakevalI tahaya, saaluddhrnnkevlii| dhanobhitti saMpune, satAhaMpI kina kevalI // 3 // sasalo'haM na pAremi, clktttthpykevlii| pakkhasuddhAbhihANe ya, cAummAsI ya kevalI // 4 // saMvaccharamahapacchitte, hA calaM jIviyaM thaa| aNicce khaNaviddhaMsI, maNuyatte kevalI thaa||5|| AloyaniMdavaMdiyae, ghorpcchittdukkre| lakkhovasamgapacchitte, samahiyAsaNakevalI // 6 // hatthosaraNanivAse ya, addhakavalAsikevalI egasitthagapacchite, dasavAse kevalI thaa||7|| pacchittADhavageceva, pcchittddhykevlii| pacchittaparisabhattI ya, atttthskkoskevlii||8|| na suddhIvi na pacchittA, tA ra khissykevlii| egaM kAUNa pacchittaM, bIyaM na bhave (jaheva) kevalI // 9 // taM cAyarAmi pacchittaM, jeNAgacchai kevlii| taM cAyarAmi jeNa tavaM, saphala hoi kevalI // 80 // kiM pacchittaM caraMto'haM. ciTuM No tava kevlii| jiNANamANaM Na laMdhe'haM, paannpriccynnkevlii||1|| annaM hohI sarIraM me, no // zrI mahAnizIthasUtra // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org | bohI ceva kevlii| suladdhamiNaM sarIreNaM, pAvaNiddahaNa kevalI // 2 // aNAipAvakammamalaM, niddhovemIha kevlii| bIyaM taM na samAyariaM | pamAyA kevalI tahA // 3 // dehe khaova(vao) sarIraM me, nijjarA bhavao kevlii| sarIrassa saMjamaM sAraM, nikkalaMkaM tu kevalI // 4 // maNasAvi khaMDie sIle, pANe Na dharAmi kevalI / evaM vaikAyajogeNaM. sIlaM rakkhe ahaM kevalI // 5 // evaM mayA aNAdIyA, kAlAnaMte puNo muNI / keI AloyaNAsiddhe, pacchittA keI goyamA ! // 6 // khaMtA daMtA vibhuttA ya, jiiMdI saccabhAsiNo / chakkA yasamAraMbhAu, virate tiviheNa // 7 // tidaMDAsavasaMvariyA, itthika hA saMgavajjiyA / itthIsaMlAvavirayA ya, aMgovaMgaNirikkhaNA // 8 // nimmamattA sarIrevi, appaDibaddhA mahAsayA ( yasA ) / bhIyA itthigambhava sahINaM, bahudukkhA ubhavAu tahA // 9 // tA eriseNaM bhAveNaM, dAyavvA AloyaNA / pacchittaMpiya kAyavvaM, tahA jahA ceva ehiM kayaM // 10 // na puNo tahA | AloeyavvaM, mAyADaMbheNa kennii| jaha AloemANeNa, ceva saMsAravuDDhI bhave // 1 // anaMte'NAikAlAu, attakammehiM dummaI / bahuvikampakallole AlopaMtAvI aho gae // 2 // goyam ! kesiMci nAmAI sAhimo taM nibodhaya / jesAloyaNapacchitte, | bhAvadosikkaka lusie||3|| sasalle ghoramahaM dukkhaM, durahiAsaM sudUsahaM / aNuhavaMtevicidvaMti, pAvakamme narAhame // 4 // gurugA saMjame nAma, sAhU niddhaMdha se thaa| diTThIvAyAkusIle ya, maNakusIle taheva y||5||suhumaaloyge tahaya, paravavaesAloyage thaa| kiM kiM cAloyagA taha ya, Na kiMcAloyana nahA // 6 // akyAloyaNe ceva, jaNaraMjavaNe thaa| nAhaM kAhAmi pacchittaM, chammAloyaNameva // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita 8 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | y||7|| mAyAdaMbhapavaMcI ya, purkddtvcrnnkhe| pacchittaM nasthi me kiMci, na kayAloyaNuccare // 8 // AsaNNAloyaNakkhAi, lhupcchittjaayge| amhANAloiyaNaM ceTTe, suhabaMdhAloyage th||9|| gurupacchittAhamasakke ya, gilANAlaMbaNaM khe| ArabhaDAloyage sAhU, suNNAsuNNI taheva ya // 100 // nicchinnevi ya pacchitte, na kAhaM tuhijaayge| raMjavaNametta logANaM, vAyApacchitte th| // 1 // paDivajaNapacchitte, cirayAlapavesage thaa| aNaNuTTiyapAthacchitte, aNubhaNiya'NNahAyare tahA // 2 // AuTTIya mahApAve, kaMdapyA dapye thaa| ajayaNAsevaNe taha ya, suyAsuyapacchitne thaa||3|| diTThapotthayapacchitte, sayaMpacchitte, kppge| evaiyaM ittha | pacchittaM, puvvaaloiymnnussre||4|| jAImayasaMkie ceva, kulamayasaMkie thaa| jAtikulobhayabhayAsaMke, sutalAbhesiriyasaMkie thaa||5|| tavomae saMkie ceva, paMDiccamayasaMkie thaa| sakkAramayaluddhe ya, gAravasaMdhUsie tahA // 6 // apujjo vAvi'haM jame, egajjameva ciMtagI pAviTThANaMpi pAvatare, sakalusacittAloyage // 7 // parakahAvage ceva, aviNayAloyage thaa| avihIAloyage sAhU, evamAdI durppnno||8|| aNate'NAikAleNaM, goyamA! attkkhiyaa| aho aho jAva sattabhiyaM, bhAvadosakao gae // 9 // goyama!'Nate ciTuMti je, aNAdie ssllie| niyabhAvadosasallANaM, bhuMjate virasaM phlN||110|| ciTThaissaMti ajjAvi, teNa salleNa sllie| aNaMtaMpi aNAgayaM kAlaM, tamhA sallaM na dhaare||111|| khaNaM muNitti bemio goyama! samaNINa No saMkhA jAo nikalusanIsallavisuddhasuddhanimbhalavayaNamANasAo ajjhampavisohIe AloittANa supariphuDaM nIsaMkaM nikhilaM niravyavaM // zrI mahAnizIthasUtra // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | niyaduccariyamAiyaM savvaMpi bhAvasallaM ahArihaM tavokammaM pAyacchittamaNucarittANaM niddhoyapAvakammamalalevaka laMkAo | uppannadivvavara ke valaNANAo mahANubhAgAo mahAyasAo mahAsattasaMpannAo sugahiyanAmadheyAo anaMtuttamasokkhamokkhaM pttaao|6| kAsiMci goyamA ! nAme, putrabhAgANa sAhimo| jAsimAloyamANINaM, uppaNNaM samaNINa kevalaM // 112 // hAhAhA pAvakammAhaM, | pAvA pAvamatI ahaM / pAvidvANaMpi pAvayarA, hAhAhA duTThi ciMtimo // 3 // hAhAhA itthibhAvaM me, tAviha jaMme uvadviyaM / tahAvI NaM ghoravIruggaM, kaTuM tavasaMjamaM gharaM // 4 // anaMtapAvarAsIo, saMmiliyAo jayA bhave / taiyA itthittaNaM labbhe, suddhaM pAvANa kammaNA // 5 // egatthapiMDIbhUtANaM, samudaye taNutaM taha / karemi jaha na puNo, itthI'haM homi kevalI // 6 // diTThIevi na khaMDAbhi, sIlaM haM samaNikevalI / hAhA maNeNa me kiMpi, aTTaduhaTTaM viciMtiyaM // 7 // tamAloittA lahuM suddhiM, giNhe'haM samaNikevalI / daTThUNa majjha lAvaNNaM, rUvaM kaMtidittiM siri||8|| mA NarapayaMgAhamA jaMtu, khayamaNasaNasamaNI ya kevalI / vAtaM mottUNa no anno, nimA(cchi )yaM maha taNu cchive // 9 // chakkA yasamAraMbhaM, na kare'haM samaNikevalI | poggalakakkhorugujjhataM, gAhijahaNaMtare | tahA // 120 // jaNaNIevi Na daMsemi, susaMguttaMgovaMgA samaNI ya kevalI | bahubhavaMtarakoDIo, ghoraM gambhaparaMparaM // 1 // pariyaTTaMtIe suladdhaM me, NANaM cAritasaMjuyaM / mANusajammaM sasaMmattaM, pAvakammakkhayaMkaraM // 2 // tA savvaM bhAvasallaM, Aloemi khaNe khaNe / pAyacchittamaNuTThAmi, bAyaMta samArabhaM // 3 // jeNAgacchai pacchittaM, vAyA maNasA ya kammuNA / puDhavidagAgaNivA UhariyakAyaM // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita 10 For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taheva y||4|| bIyakAyasamAraMbha, biticaupaMciMdiyANa yA musANaMpi na bhAsemi, sasarakkhaMpi adityaM // 5 // na giNhaM subhagaMtevi, | Na pratthaM bhaNasAvi mehuNI pariggahaM na kAhAmi, mUluttaraguNalakhaNaM thaa||6|| mayabhayakasAyadaMDesuM, guttIsamitidiesu yo taha atttthaarssiilNgshssaahitttthiytnnuu||7|| saljhAyajhANajogesuM, abhiramaM samaNikevalI telokarakkhaNaskhaMbhadhammatitthaMkaraNa jN||8|| tamahaM liMgaM dharemANA, jaivi hu jaMte nivIliGa majhoma-jhIya do khaMDA, phAlijjAmi taheva y||9|| aha pakkhippAmi dittaggiM, ahavA chijje jaI sirN| to'vI'haM niyamavayabhaMga, siilcaarittkhNddnnN||130|| maNasAvI ekkajammakae, Na kuNaM smnnikevlii| khaTTasANajAIsuM, sarAgA hiMDiyA ahN||1|| vikambhapi samAyariyaM, aNate bhvbhvNtre| tameva kharakammamahaM, pavvajjApaDiyA kunnN||2|| ghoraMdhayArapAyAlA jA( jeNaM No NIharaM punno| vediya he mANusaM jamma, taM ca bahudukkhabhAyaNaM // 3 // aNiccaM khaNaviddhaMsI, bahudaMDaM dosasaMkItatthAviitthI saMjAyA,sayalatelokaniMdiyA ||4||thaavipaaviyN(3) dhamma, NivigdhamaNaMtarAiyo tAhaM taM na virAhAmi, pAvadoseNa kennii||5|| siMgArarAgasavigAraM, sAhilAsaMna citttthimo|psNtaaevi diTThIe, mottuM dhmmovesg||6|| anaM purisaM na nijhAyaM, gAlavaM samaNikevalI taM tArisaM mahApAvaM, kAuM akkahaNIyayaM // 7 // taM salamavi umpatraM, jhdttaaloynnsmnnikevlii| emAdiaNaMtasamaNIo, dAuM suddhAloyaNaM nisallA // 8 // kevalaM pathya siddhAo, aNAdikAleNa goyamA! khaMtA daMtA vibhuttAo, jiiMdiAu sccmaanniriio||9|| chakkAyasamAraMbhA, visyA tiviheNa / tidaMDAsavasaMvuttA, // zrI mahAnizIthasUtra / 5. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org | purisakahAsaMgavajjiyA // 140 // purisasaMlAvavirayAo, purisNgovNgnirikkhnnaa| nimmamattAu sasarIre, appaDibaddhAu mahAyasA // 1 // bhIyA thIgambhavasahINaM, bahudukkhAu bhavasaMsaraNao thaa| tA eriseNaM bhAveNaM, dAyavvA AloyaNA // 2 // pAyacchittaMpi kAyavvaM, taha jaha eyAhiM samaNIhiM kathaM / Na uNaM taha AloeyavvaM, mAyAdaMbheNa kegaI // 3 // jaha AloyamANINaM, pAvakammavuDDhI | bhave / aNaMtANAikAleNaM, mAyAdaMbhachammadoseNaM // 4 // kavaDAloyaNaM kAuM, samaNIo ssllaao| AbhiogaparaMpareNaM, chaDiyaM puDhaviM gayA // 5 // kAsiMci goyamA ! nAme, sAhimo taM nibodhaya / jAu AloyamANIo, bhAvadoseNa sutaragaM pAvakammamalakhavaliyaM // 6 // taha saMjamasIlaMgANaM, NIsallataM pasaMsiyAM taM paramabhAvavisohIe, viNA khaNarddhapi no bhave // 7 // | to goyamA ! ke simitthINaM, cittavisohI sunimmlaa| bhavaMtarevi no hohI, jeNa nIsallayA bhave // 8 // chaTTaTTamada samaduvAlasehiM sukkhaMti | kevi samaNIo | tahavi ya sarAgabhAvaM, NAloyaMtI Na chaDDati // 9 // bahuvihavikappakallolamAlAkvaligAhiNaM / viyaraMtaM teNa lakkhejA, duravagAhamaNa (bhava ) sAgaraM // 150 // te kahamAloyaNaM deMtu, jAsi cittaMpi no vase? | sallajjA tANamuddharae, sa vaMdaNI o khaNe khaNe // 1 // asiNehapIipuveNa, dhmmjjhaannullsaaviyN| sIlaMgaguNadvANesu, uttamesuM dharei jo // 2 // itthI bahu baMdhaNA vimukkaM, | gihakalattAdicAragA / suvisuddhasunimmalaM cittaM NIsallaM so mahAyaso // 3 // daTThavvo vaMdaNIo ya, deviMdANaM sa uttamo dINa( kaya )tthI savva paribhUya, viraidvANe jo uttame dhare // 4 // NAloemi ahaM samaNI, de kahaM kiMci sAhuNI / bahudosaM na // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita 12 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaha sabhaNI, jaM diTuM samaNIhiM taM kahe // 5 // asAvajakahA samaNI, bahuAlaMbaNA khaa| mAyakhAmagA samaNI, pAviTThA balamoDI khaa||6|| logaviruddhakahA taha ya, prvvesaaloynnii| suyapacchittA taha ya, jaayaadiimysNkiyaa||7|| bhUsAgArabhIruyA ceva, gAravatiyadUsiyA thaa| evamAdiaNega bhAvadosavasagA pAvasallehiM puuriyaa||8||annNtaa aNateNa kAlasamaeNa, goyamA! aiIteNI aNaMtAo samaNIo, bahudukkhAvasahaM gyaa||9||goymaa! aNaMtAo ciTuMti, jA'NAdI saalsaaliyaa| bhAvadosekkasallehiM( bhuMjamANIo kaDuvirasaMghorugguggataraM phlN||160|| ciTThaissaMti ajjAvi, tehiM sallehiM slliyaa| aNataMpi aNAgayaM kAlaM, tamhA sallaM suhamamavi, samaNI No dhArejjA khnnNti||1|| dhagadhagadhagassa pajalie, jAlAmAlAule daDhaM huyavahevi mahAbhIme, sarIraM Dajhae suhaM // 2 // | payalaMtaMgArarAsIe, egasi jhaMpa puNe jle| thalliMto sarito sariyaM, jaM marijipi sukSaraM // 3 // khaMDiyassa sahatthehiM, ekekkbhNgaavyvN| jaM hobhijai aggIe, aNudiyahapi sukkaraM // 4 // kharaphasatikvakaravattadaMtehiM phaalaavi| loNUsasajjiyAkhAraM, jaM dhattA sasarIraM | accNtsukrN| jIvaMto sayamavI sakaM, salaM uttAriUNa // 5 // javakhArahaliddAdihi, jaM AliMpe niyaM tj| mayaMpi sukaraM chiMdeUNa, sahattheNaM jo ghette sIsaM niyN||6|| eyaMpi sukSaramalIhaM, dukkaraM tavasaMjamI nIsallaM jeNa taM bhaNiyaM, sAlo ya niydukkhio||7|| bhAyAdabheNa pacchano, taM pAyaDiuMNa sksse| rAyA duccariyaM pucche, aha sAhai dehsvvssN||8|| savvassapi paejjA u no niyaduccariyaM khe| rAyA duccariyaM pucche, sAha puhaiMpi demi te||9|| puhaI raja taNaM manne, no niyaduccariyaM khe| rAyA jIyaM nikitAmi, // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aha niyaduccariyaM kaha // 170 // pANehiMpi khayaM jaMto, niyaduccariyaM kahei no| savvassaharaNaM ca rajjaM ca, pANevI pariccaesu. nnN||1|| mayAvi jati pAyAle, niyaduccariyaM kahati no| je pAvAhammabuddhIyA, kAurisA egjminno| te govaMti saduccariyaM, no sapyurisA mhaamtii||2|| sappurisA te Na vuccaMti, je dANavaIha dujnne| sappurisANaM caritte bhaNiyA, je nissAlA tave ryaa||3|| AyA aNicchamANo'vI, pAvasAlehiM goymaa!| NimisaddhANaMtaguNiehiM, pUrijje niyakkhyiA // 4 // tAI ca jhANasajhAyaghoratavasaMjameNa yo nibheNa amAeNaM, takkhaNaM jo smuddhre||5|| AloettANa NIsalaM, niMdiuM garahiu dddhN| taha caraI pAyacchittaM, jaha sallANamaMtaM kre||6|| anajammapahattANaM, khettIbhUyANavI dddhN| NimisaddhakhaNamutteNaM, AjammeNeva | nicchio||7|| so suhaDo so ya puriso, so tavassI sa pNddio| khaMto daMto vibhutto ya, sahalaM tasseva jIviyaM // 8 // sUro ya so salAho ya, daTThavvo ya khaNe khnne| jo suddhAloyaNaM deto, niyaduccariyaM kahe phuDe // 9 // atthege goyamA! pANI, je sallaM addhauddhiyo mAyA lajjA bhayA mohA, musAkAra hiyae ghre||180|| taM tassa gurutaraM dukkhaM, hINasattassa saMjaNe se citte annANadosAo, NoddharaM dukvijihaM kil||1|| egadhAro dudhAro vA, lohasallo annuddhio| sallegatthAma jaMbhegaM, ahavA maMsIbhavei so||2|| pAvasallo puNAsaMkhe, tikvadhAro sudaarunno| bahubhavaMtara savvaMge, bhiMde kuliso girI jhaa||3|| atthege goyamA! pANI, je bhvsysaahssie| samjhAyajhANajogeNa, ghoratavasaMjameNa y||3|| sallAI uddhareUNaM, virayA tA dukkhkeso| pamAyA // zrI mahAnizIthasUtra | 14 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir biuNatiuNehi, pUrijjatI punnoviyo||4|| jammataresu bahuesu, tavasA niddddddhkmbhunno| salluddharaNassa sAmatthaM, bhavaMtI kahavi jaM punno||5|| taM sAmagi labhittANaM, je pAyavasaM ge| te musie savvabhAveNaM, kalANANaM bhave bhve||6|| athege goyamA! pANI, je pamAvayavasaM ge| caraM tevI tavaM ghoraM, sallaM goti svvhaa||7|| NeyaM tattha viyAgaMti,jahA kimabhhehiM goviyN?| jaM paMcalogapAla'pyA, paMceMdiyANaM ca na goviyaMsA paMcamahAlogapAlehi, avyA paMceMdiehi yo ekkArasehiM etehiM, jaM diTuM sasurAsure jage // 9 // tA goyama! bhAvadoseNaM, AyA vaMcijai prN| jeNaM caugaisaMsAre, hiMDai sokkhehiM vNcio||190|| evaM nAUNa kAyavyaM, nicchiyhiyydhiiriyaa| mahauttimasattakuMteNaM, bhiMdeyavvA mAyArakkhasI // 1 // bahave ajavabhAveNa, nimmahiUNa anneghaa| viNayAtIaMkuseNa puNo, mANagaiMdaM vsiikre||2|| maddavamusaleNa tA cUre, vIsayari(sa )yaM jAva dUrao, datRRNaM kohako lo) hAhI I )mayare niMde saMghaDe // 3 // koho ya mANo ya aNiggahIyA, mAyA ya lobho ya pvddddhmaannaa| cattAri ee kasiNA kasAyA, poyaMti salle suduruddhare bhN||4|| usameNa haNe kohaM, mANaM maddavayA jinne| mAyaM ca'javabhAveNaM, lobhaM saMtuhio jinne||5|| evaM nijiyakasAe je, sttbhyaannvirhie| abhyaviSpamukke ya, dejA suddhaaloynnN||6|| supariphuDaM jahAvattaM, savvaM niyadukkiyaM khe|nniisNke ya asaMkhuddha, nibbhIe gurusaMtiyaM // 7 // bhUtovuddhaDage bAle, jaha palave ujjue duurN| avi uppanaM tahA savvaM, AloyavvaM jahaTThiyaM // 8 // jaM pAyAle pavisittA, aMtarajalamaMtarei vaa| kyamaha rAto'dhakAre vA, jaNaNIevi samaM bhve||9|| taM jahavattaM // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaheyavvaM, savvamaNNapi zikkhilo niyakkiyasakkiyamAdI, AloyaMtehiM guruynne||200|| gurUvi titthayaramaNiyaM, pacchittaM | tahiM khe| nIsallIbhavati taM kAuM, jai pariharai asNjmN||1|| asaMjama bhanaI pAvaM, taM pAvaNegahA muNe hiMsA asaccaM corikaM, mehuNaM taha pariggaha // 2 // sadAiMdiyakasAe ya, maNavaitNudaMDe thaa| ete pAve achaDDato, NIsallo No yaNaM bhave // 3 // hiMsA | puDhavAdichabbheyA, ahavANavadasacoddasahA u ahavA aNegahANeyA, kAyabhedaMtarehi nnN||4||hiovdesNpbhottuunn, svyuttmpaarbhtthiy| tattadhammassa savvasAlaM, musAvAyaM anneghaa||5|| ugamaupyAyaNesaNayA, bAyAlIsAe taha yo paMcehi dosehiM dUsiyaM,jaM bhaMDovagaraNaphANamAhAraM, navakoDIhiM asuddhaM, paribhuMjate bhave tenno||6|| divvaM kAmaraIsuhaM, tivihaMtiviheNa ahava urAlI maNasA anjhavasaMto, abaMbhayArI muNeyavvo // 7 // navabaMbhaceraguttI virAhae jo ya sAha samaNI vaa| dihimahavA sarAgaM, pauMjamANo aiyare bNbh||8|| gaNaNA(5)vamANaairiktaM, dhammovagaraNaM thaa| sakasAyakUrabhAveNaM, jA vANI kalusiyA bhve||9|| sAvajavaidosesuM, jA puTThA taM musA munne| sasarakkhabhavi adi, jaM giNhe taM corikkayaM // 210 // mehuNaM karakammeNaM, saddAdINa viyaarnne| pariggahaM jahiM mucchA, loho kaMkhA mamattayaM // 1 // aNUNoyariyamAkaMThaM, bhuMje rAIbhoyaNI sahassANi? iyarassa, rUvarasagaMdhapharisassa vaa||2|| Na rAgaMNa padosaM vA, gacchejjA u khaNaM munnii| kasAyansa va caukkassa, maNasi vijjhAvaNaM kre||3|| duDhe maNovaIkAyAdaMDe No NaM puNje| aphAsupANaparibhogaM, biiykaaysNghttttnnN||4|| achaDDato ime pAve, No NaM NIsallo bhve| eesiM mahaMtapAvANaM, // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dehatthaM jAva katthaI // 5 // ekaMpi ciTThae suhumaM, NIsallo tAva No bhve| tamhA AloyaNaM dAuM, pAyacchittaM kreuunn| eyaM || nikavaDanidaMrbha, nIsAlaM kAuM tvN||6|| jattha jatthovajejA, devesu mANusesu vaa| tattha tatthuttamA jAI, uttamA siddhisNpyaa| labhejjA uttama rUvaM, sohaggaM jai NaM no sijhijjA tbbhve||217|| tti bemi| mahAnisIhasuyakkhaMdhassapaDha ajhayaNaM sAluddharaNaM naam|| eyassa ya kulihiyadoso na dAyavyo suyaharehiM, kiMtu jo ceva eyassa puvAyariso Asi tattheva katthaI silogo katthaI | | silogaddhaMkatthaI payakkharaM katthaI akkharapaMtiyA katthaI pattagapuhiyAkatthaI be tinni pattagANi evabhAi bahugaMthaM prigliyNti|7| nimmUluddhiyasalleNaM, savvabhAveNa goyamA! jhANe pavisettu sammeyaM, paccakkhaM pAsiyavvayaM // 1 // je saNNI jevi yAsannI, bhavvAbhavvA u je jge| suhatthI tiriyamuDDhAhaM, ihamihADeMti dsdisiN||2|| asannI duvihe e, viyaliMdI egidie| viyale kimikuMthumacchAdI, | puDhavAdI egidie||3|| pasupakkhIbhigA saNNI, neraiyA maNuyA nraa| bhavvAbhavvAvi atthesaM, nIrae ubhyvjjie|4| dhamattA jaMti chAyAe, viyaliMdI sisiraa''vyN| hohI sokkhaM kila'mhANaM, tA dukkhaM tatthavI bhve5| sukumAlaMga gayatAluM, khaNadAhaM sisiraM khaNI na imaM ahiyAseDaM, sakkuNaM evmaadiyN||6|| mehuNasaMkapparAgAo, mohA annnnaanndoso| puDhavAdIsu gaegiMdI, Na yANaMtI dukkhaMsuhaM // 7 // parivvattaM caNaMtevi, kAle beiMdiyattaNI keI jIvA " pAvetI, keI punno'nnaadiyaaviy||8|| // zrI mahAnizIthasUtra // | 17 | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir sIuNhavAyavinjhaDiyA, miyapasupakkhIsirIsivA sumiNatevina labbhaMte, te NimisiddhabbhaMtaraM suhaM ||9||khrphrustikkhkrvttaaiehiN, || phAlijjatA khaNe khnne| nivasaMte nArayA narae, tesiM sokkhaMkuo bhve?||10|| suraloe abharayA sarisA, savvesiM ttthimNduh| uvai(hie vAhaNattAe, ego aNNo tamAruhe // 1 // samatullapANipAdeNaM, hAhA me attaveriNAmAyA daMbheNa dhiddhiddhi, paritappedaM AyA vNcio||2|| suhesI kisikaMmaMtaM, sevaavaannijjsippyN| kuvvaMtA'hanisaM maNuyA, dhuSyaMte esiM kao suhN?||3|| paraghasirIe divAe, ege DajhaMti baalise| anne apahappamANIe, anne khINAi lcchie||4|| punnehiM vaDDhamANehi, jasakittI lacchI ya vddddhii| punnehiM hAyamANehi, jasakittI lacchI yakhIyaI // 5 // vAsasAhassiyaM keI, mannaMte egadi( puNo) kAlaM gati dukkhehiM, maNuyA punnehiM ujhyiA // 6 // saMkhevetthamibhaM bhaNiyaM, savvesiM jgjNtunnN| dukkhaM mANusajAINaM, goyamA! jaMtaM nibodhy||7|| jamaNusamayamaNubhavaMtANaM, syahA uvveviyANavi nimvinnANapi dukkhehi, veggaM na tahAvi bhve||8|| duvihaM samAsao maNUesu, dukkhaM sArIramANasI ghoraM pacaMDamaharoiM, tivihaM ekkaM bhve||9|| ghoraM jANa muhuttaMtaM, ghorapayaMDati samayavIsAmI ghorapayaMDamahArodaM, aNusamayamavissAmagaM munne||10|| ghora maNussajAINaM, ghorapayaMDa muNe tiricchiisu| ghorapayaMDamahArodaM, nArayajIvANa goymaa!||1|| mANasaM tivihaM jANe, jahannama-jhuttamaM duhaM / natyi jahAnaM tiricchANaM, duhamukkosaM tu nArayaM // 2 // jaM taM jahannagaM dukkhaM, mANasuM taM duhA munne| suhumabAyarabheeNaM, nivibhAge itare duve||3|| saMmucchimesuM maNUesuM, suhuma devesu bAyocavaNakAle mahiDDhINaM, zrI mahAnizIthasUtra | 18 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AjammaM aabhiogaannN||4|| sArIraM natthi devANaM, dukkheNaM mANaseNa yo aibaliyaM vajjibha hiyayaM,sayakhaMDaM janavI phuDe // 5 // | NivibhAge ya je bhaNie, doni majhuttame duhe| maNuyANate samakkhAe,gabbhavakratiyANa 3 // 6 // asaMkheyAumaNuyANaM, dukkhaM jANe vimajhimI saMkheAumaNussANaM tu, dukkhaM cevukkosgN||7|| asokkhaM veyaNA vAhI, pIDA dukkhmnnivvuii| aNarAgamaraI kesaM, evamAdI egaTThiyA bahU // 8 // sArIreyarabhedaMti, jaM bhaNiyaMtaM pvkkhii| sArIraM goyamA! dukkhaM,supariphuDaM tmvdhaary||9|| vAlaggakoDilakkhamayaM, bhAgamittaM chive dhuve| aciraaNaNNapadesasaraM, kuMthumaNahavittiM khnnN||30|| teNavi karakattisalleu, hiyyasu (mu)ddhasae tnnuu| sIyaMtI aMgabhaMgAIguru, uvei savvasarIraM sabbhaMtaraM, kaMpe tharatharassa y||1|| kuMthupharisiyamettassa, jaM salasalasale tnnuN| tamavasaM bhinasavvaMge, klylddjhNtmaannse||2|| ciMtaMto hA kiM kimeyaM, bAhe gurupiiddaakr?| dIhuNhamukkanIsAse, dukkhaM dukkheNa nitthare // 3 // kimeya? kiyaciraM bAhe?, kiyacireNeva nnivihii?| kahaM vA'haM vibhuccIsaM?, imAu dukkhsNkddaa||4|| gacchaM ceTu suvaM uTheM, dhAvaNAsaMpalAmi 3 kaMDugayaM? kiM vapakkhoDaM?, kiM vA patthaM krebhi'hN?||5evN tivggvaavaartivyorudukkhsNkdde| paviTTho bADhaM saMkhenA, AvaliyAo kilissiyaM // 6 // muNe'hamesa kaMDU me, aNNahA No uvssme| tA evajhavasAeNaM, goyama! | nisuNesu jaM kre||7|| aha taM kuMthu vAvAe, jai No annatyaM gayaM bhve| kaMDUyamANo'ha bhittAdI, aNudhasamANo kilisse||8|| jaivA vAvajaMtaM kuMthu, kaMDUyamANo va iyrhaa| to taM airoddajjhANami, paviTTha Nicchayao munne||9|| aha kilametaubhayapaNe, // zrI mahAnizIthasUtra pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir roddajhANeyarassokaMDUyamANassa uNa dehaM ,suddhamaTTajhANaM munne||40||smjhe rohajhAmaTTho, ukkosaM nAragAuyodubhagitthIpaMDaricchaM, anjhANo smjinne||1|| kuMthupadapharisajaNiyAo, dukkhAo uksbhtthiyaa| paccha halaphalIbhUte, jamavatyaMtaraM ve||2|| vivaNNamuhalAvaNNe, aidINA vimnndummnnaa| suNe cuNNe ya mUDhe se, mNddrdiihnissse||3|| avissAmadukkhaheUhiM, asuhaM tericchanArayo kammaM nibaMdhaittANaM, bhabhihI bhvprNprN||4|| evaM khaovasamAo, taM kuMthuvaiyarajaM duhN| kahakahavi bahukileseNaM, jai khaNabhetu uksbhe||5||taa mahakilesamuttinnaM, suhiyaM se attANayo mannaMto pamuio hiTTho, satthacitto viciduI // ciMtaI kila nivvuomi ahaM, nihaliyaM dukkhaMpi me| kaMDuyaNAdIhiM sayameva, na muNe evaM jahA bhe||7|| roddajhANagaeNaM ihaM, aTTajhANe taheva yo saMvagaittA 3 taMdukkhaM, aNaMtANataguNaM kaDaM // 8 // jaM vANusamayamaNavarayaM, jahA rAI tahA diNI duhamevANubhavamANassa, vIsAbho no vase( bhave )ja mo||9|| khapi nsytiriesu,saagrovmsNkhyaa| rasarasa vilijae hiyayaM, jaM vA icchNttaannvi||50|| ahavA kiM kuMthujaNiyAu, mukko so dukkhasaMkDo khINaDhakammasarisA mo, bhaveja jaNubhetteNeva u||1|| kuMthumuvalakkhaNaM ihaI, savvaM paccakkhaM dukkhdN| aNubhavamANovi jaM pANI, " yANaMtIteNa vkkhii||2|| annevi 3 guruyare,dukkhe savvesiMsaMsAriNI sAmane goyamA! tA kiM, tassa te Nodae ge?||3|| haNa marahaM jammajammesuM, vAyAvi 3 kei bhaagire| tamavIha jaM phalaM denA, pAvaM kammaM pvujyN||4|| tassudayA bahubhavaggahaNe, jattha jatthovavajjo tattha tattha sa hammaMto, mArijjato bhame syaa||5|| je // zrI mahAnizIthasUtraM // | 20 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org puNa aMgauvaMgaM vA, akkhi kaNNaM ca NAsiyaM / kaDiadvipaTTibhaMgaM vA, kIDapayaMgAi pANiNaM // 6 // kathaM vA kAriyaM vAvi, kajjaMta vAha aNumayaM / tassudA cakkanAlivahe, pIlIhI so tile jahA // 7 // ikkaM vA No duve tiNNi, vIsaM tIsaM na paaviy| saMkhejje vA bhavaggahaNe, labhate dukkhaparaM paraM // 8 // asUyA musA'niTThavayaNaM, jaM pmaayantraanndoso| kaMdappanAhavAeNaM, abhiniveseNa vA | puro ( No ) // 9 // bhaNiyaM bhaNAviyaM vAvi, bhannamANaM ca aNumayaM / kohA lohA bhayA hAsA, tassudayA eyaM bhave // 60 // bhUgo pUimuho mukkho, kallavilallo bhave bhave / vihalavANI suyaTTovi, savvatthabhakkhaNaM labhe // 1 // avitaha bhaNiyaMnu taM savvaM, aliyavayaNaMpi naaliy| jaM chajjIvaniyAyahiyaM, niddosaM savvaM tayaM // 2 // evaM corikkAdiphalaM savvaM, kammAraMbhaM kisAdiyaM / laddhassAvi bhave hANI, annajammakayA ihaM // 3 // evaM mehuNadoseNaM, vedittA thAvarattaNaM / kesi NamaNaMtakAlAu, mANusajoNI samAgayA // 4 // dukkhaM jaraMti AhAraM, ahiyaM sityaMpi bhuMjiyaM / pIDaM karei tesiM tu, taNhA vAhi( bAhe )khaNe khaNe // 5 // addhANaM maraNaM tesiM, bahujabhyaM kaTThAsaNaM / thANuvvAlaM NivinnANaM, niddAe jaMti No vaNiM // 6 // evaM pariggahAraM bhado seNaM naragAuyaM / tettIsasAgarukkosaM, | veittA ihmaagyaa||7|| chuhAe pIDijaMti, tttbhuttuttre'viy| varaMtA hattisaMtattiM, no gacchatI pavase jahA // 8 // kohAdINaM tu doseNaM, | ghoramAsI visattaNaM / veittA nArayaM bhUo, roddamicchA bhavaMti te // 9 // daDhakUDakavaDaniyaDIe, DaMbhAo suiraM guruM / veittA cittaterittaM, mANusajoNiM smaagyaa||70|| keI bahuvAhirogANaM, dukkhasogANa bhAyaNI dAriddakalahamabhibhUyA, khisaNijjA bhavaMti // 1 // // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita 21 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir takkambhodayadoseNaM, niccaM pajaliyaboMdiNAIsAvisAyajAlAhiM, dhagadhagadhagadhagassa( y)||2||jemNpi goyamA bAle, bahuduhasaMdhuktiyANa! yo tesiMduccariyadoso, kassa rUsaMtute ih?||3|| evaM vyaniyamabhaMgeNaM, sIlassa 3 khaMDaNeNa vaa| asaMjampavattaNayA, ussuttmmgaayrnnaa||4||nnegehiN vitahAyaraNehiM, pamAyAsevaNAhi yomaNeNaM ahavA vAyAe, ahavA kAraNa katthaI, kyakAragANumaehiM vA, pamAyAsevaNeNa y||5|| tiviheNamaNiMdiyamagarahiyamaNAloiyamapaDitamakyapAyacchittamavisuddhasayadosa sasalle AmagabbhesuM | pacciya aNaMtaso viyalaMte dutiyacaupaMcachaNhaM mAsANaM asaMbaddhaTThI krsircrnnchvii|| laddhevi mANuse jmbhe,kutttthaadiivaahisNjue| jIvaMte ceva kimiehi, khajjatI macchiyAhi ya, aNudiyahaM khaMDakhaMDehiM, saDaM haDassa saDe tnnu||6|| evamAdIdukkhAbhibhUyae, || palajaNijje khiMsaNijje, niMdaNijne garahaNijje, uvveyaNije aparibhoge, niyasuhisayaNabaMdhavANapi bhavatIti durppnno||7|| anjhavasAyavisesataM, paDuccA kei tArisIakAmanijjarAe 3, bhUyapisAyattaNaM labhate // 8 // puvvasAlassa doseNaM, bhubhvNtrchaainno| anjhavasAyavisesaM taM, paDuccA keI taarisN||9|| dasasuvi disAsu uddhaddho, niccadUrappie dddhN| NirutthAlanirussAso, nirAhAreNa | paanne||80|| saMpiMDiyaMgamaMgo ya, mohamadirAe ghumbhrie| adiggamaNaatthamaNe, bhave puDhavIe golayA kimii||1|| bhavakAyadvitIe veettA, taM tahiM kimiyattaNIjai kahavi lahaMti maNuyattaM, to u to huMti nnpuNsge||2||anjhvsaayvisesN taM, pavahaMte aikuurghorruddhN| tArisevaM mahasaMdhukkiyA, marituM janma jaMti vnnssiN||3|| vaNassaiM gae jIve, uddhapAe ahomuhe| viciTuMti aNaMtayaM kAlaM, // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir no labhe beiMdiyattaNaM // 4 // bhavakAyadvitIe veettA, tamegabiticauridiyattaNI taM puvvasalladoseNaM, tericchesuukvjiuN||5|| jai | NaM bhave mahAbhacche, pkkhiivshsiihaado| ajhavasAyavisesaM taM, paDucca accaMtakUrayaraM // 6 // kuNimamAhArattAe, paMceMdiyavaheNa yo aho aho pavissaMti, jAva puDhavI 3 sttmaa||7|| taM tArisaM mahAghoraM, dukkhamaNubhavi cirN| puNovi kUratiriesu, uvavajiya narayaM ve||8|| evaM narayatiricchesuM, pariyaTTato vicitttthii| vAsakoDIevi no sakkA kahiu~, jaMtaM dukkhaM annubhvmaannge||9|| aha khaTTabailesuM, bhavejA tbbhvNtre| sagaDAiTA( yaDDha nnbhruvvhnnkhuttunnhsiiyaayvN||90|| vahabaMdhaNaMkaNaNAsAbhedaNilaMchaNaM | thaa| jamalArAIhiM kuccAhiM kuccijatANa ya, jahA rAI tahA diyaha, savvaddhA usudaarunnN||1|| evamAdIdukkhasaMghaTTa, aNuhavaMti cireNa 3 pANe ya ehiMti kahakahavi, adRjhaannduhttttie||2|| ajhavasAyavisesaM taM, paDuccAkei kahavi labbhaMte mANusattaNa tapyuvvasalladoseNaM, mANusatteviM aagyaa||3|| bhavaMti jammadArihA, vaahiikhspaamprigyaa| evaM adiTThakallANe, savvajaNassa siri haai3||4|| saMtapyate daDhaM maNasA, akayabhave NihaNaM ve| anjhavasAyavisesaM taM, paDuccAkei taarisN||5|| puNovi puDhavimAIsuM, bhamaMtI te dutiropaMceMdiesu vaa| taMtArisaM mahAdukkhaM, surude ghordaarunnN||6|| caugaisaMsArakaMtAre, aNubhavamANe suduush| bhavakAyadvitIe hiMDate, svvjonniisugoymaa!||7||citttthti saMsaremANA jammamaraNabahuvAhiveyaNArogasogadAliddakalahabbhakkhANasaMbhAvi ( vAvi)gabbhava sAdidukkhasaMyukkie tappubvasalladoseNaM nivvANANaMdamahU savathAmajogaaTThArasasIlaMgasahassAhiTThiyassa // zrI mahAnizIthasUtra | 23 / pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir savvAsuhapAvakammaTTharAsiniddahaNaahiMsAlakkhaNasabhaNadhammassa bohiM jo paatitti|2| ajhavasAyavisesaM taM, paDu( mu)ccA keI tArisI poggalapariyaTTalakvesuM, bohiM kahakahavi pAvae // 8 // evaM sudullahaM bohi, svvdukkhkhyNkr| lakhUNaM je pamAejA,tahattaM so puNo ve||9|| tAsuM tAsuM ca joNIsu, puvvutteNa kameNa 3 paMtheNaM teNaI ceva, dukkhe te ceva annubhve||100|| evaM bhavakAyadvitIe, savvabhAvehiM poggle| savve sapajae loe, savvavannaMtarehi y||1|| gaMdhattAe rasattAe phAsattAe sNtaannttaae| pariNAmettA sarIreNaM, bohiM pAvija vA Na vaa||2|| evaM vyaniyamabhaMga, je kjmaannmuvekkhe| aha sIla khaMDijjataM, ahavA sNjmviraahnnN||3|| umbhaggapavattaNaM vAvi, ussuttAyaraNapi vaa| soviya aNaMtarutteNa, kameNaM gaI bhve(me)||4|| rUsa tusao paro mA vA, visaM vA priyto| bhAsiyavvA hiyA bhAsA, spkvgunnkaariyaa||5|| evaM laddhAmavi bohiM, jai NaM to bhavai nimmlaa| tA saMvuDAsavadAre (pagaiThiipaesANubhAviyabaMdho) neho so no ya nijre||6|| emAdIdhorakammaTujAleNaM kasiyANa bho!| savvesimavi sattANaM, kuo dukkhvibhoynnN?||7|| puTviM dukkayaccNNiANaM duSpaDiyaMtANaM niyayakamANaM Na ave iyANaM mokyo ghorataveNa ajhosiyANa vA3 aNusamayaM vacca( bandha )e kamma, patthi abaMdho 3 paanninno| mottuM siddhA ya'jogI ya, selesIsaMThie thaa||8|| suhaM suhajhavasAeNaM, asuhaM dutttthjhvsaayo| tivvayareNaM tu tivvayaraM, maMda maMdeNa sNcinne||9|| savvesiM pAvayabhmANaM egIbhUyANa jettiyaM rAsiM bhave tamasaMkhaguNaM vayatavasaMjabhacArittakhaMDhaNavirAhaNeNaM ussuttmmgpnnvnnpvttnn| zrI mahAnizIthasUtra // | 24 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org AyaraNovekkhaNeNa ya samajjiNe 14 / aparimANagurutuMgA, mahaMtI ghaNaniraMtarA / pAvarAsI khayaM gacche, jahA taM savvo bAhi( vA hiya ) mAyare // 110 // AsavadAre niraMbhittA, appamAdI bhave jayA / baMdhimappaM bahuM vede, jai sammattaM sunimmalaM // 1 // AsavadAre niruMbhettA, ANaM no khaMDae jayA / daMsaNanANacaritesuM, ujjutto jo daDhaM bhave // 2 // tayA vee khaNaM baMdhi, porANaM savvaM khave / | aNuiNNamavi uIritA, nijjiyaghora parisaho // 3 // AsavadAre, nirUMbhittA, savvAsAyaNavirahio / sajjhAyajjhANajogesuM, dhIravIra tve rao // 4 // pAlijA saMjamaM kasiNaM, vAyA maNasA u kammuNA / jayA tayA Na baMdhijjA, ukkosamaNaMtaM ca nijjare // 5 // savvAvassagabhujjutto, savvAlaMbaNavirahio / vibhukko savvasaMgehiM, sabajjhadhyaMtarehi y||6|| gayarAgadosamohe ya, ninniyANo bhave jayA / niyatto visayatattIe, bhIe gambhaparaMparA // 7 // AsavadAre niruMbhittA, khaMtAdI yamevi saMThie / sukkajjhANaM samAruhiya, selesiM paDivajjae // 8 // tayA na baMdhae kiMci, cirabaddhaM asesaMpi niddahiyajhANajogaaggIe bhasamIkare daDhaM lahapaMcakkharuggiraNamitteNa kAleNa bhavovaggAhiyo 5 / evaM 'jIvavIriyasAmatthA, pAraMparaeNa goyamA ! pavimukkakammamalakavayA, samaeNaM jaMti pANiNo // 9 // sAsayasokkhamaNAbAhaM, rogaz2aramaraNavirahiyaM / aMdiTThadukkhadAridda, niccANaMda sivAlayaM // 120 // atthege goyamA ! pANI, je eymnnupvesiy| AsavadAra nirohAdI, iyarAhayasokkhaM care // 1 // tA jAva kasiNadvakammANi, ghoratavasaMjameNa u No NiddaDDhe suhaM tAva, natthi siviNe'vi pANiNaM // 2 // dukkhamevabhavissAmaM, savvesiM jagajaMtUNaM / ekkasamayaM na samabhAve, jaM sammaM // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita 25 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org | ahiyAsiyaMtare // 3 // thevamavi thevataraM, zevayarassAvi thevayaM / jeNaM goyamA ! tA peccha, kuMthu tasseva ya NaM taNU // 4 // pAyatalesu na tassAvi, tesimegdesmnnu| pharisto kuMthu jeNaM, caraI kassai sarIraMge // 5 // kuMthuNaM sayasahasseNaM, toliyaM No paluM bhve| | egassa kittiya gattaM?, kiM vA tullaM bhavejja se? // 6 // tassa ya pAyayaladeseNaM, tassa pharisiu tamavatthaMtaraM / puvvattaM goyamA ! gacche, pANI tA NaM imaM muNe // 7 // bhamaMtasaMcaraMto ya, hiMDiNo maile taNU na kare kuMthUkhayaM tANaM, NiyavAsI ya ciraM vase // 8 // aha ciTThe khaNamegaM tu, bIyaM no parivase khnnN| aha bIyaMpi viratejA tA jujjau'yaM tu goyamA ! // 9 // rAgeNaM no paoseNaM, macchareNaM na kennii| na yAvi puvvavereNaM, kheDDAto kAmakArao // 130 // kuMthU kassai dehissa, Aruhei khaNaM tanuM / viyaliMdI bhUNa pANe vA, jalaMtaggiM vAvI vise // 1 // na ciMte taM jahA mesa, puvvaverI havA suhI / tA kiMcI mama (hu) pAvaM vA, saMjaNemi eyassa'haM // 2 // puvvakaDapAvakammassa, virAme puMjato phale / tiriuDDhAha disANudisaM, kuMthU hiMDe varAya se // 3 // caraMte va mahAvAe, sArIraM dukkhamANasaM / kuMthUvi dUsahaM jatte, roddaTTajjhANavaDDhaNaM // 4 // tA sallamArabhettANa, maNajogatrayareNa vA / samayAvaliyamuhuttaM vA, sahasA tassa vivAgayaM // 5 // kaha sahihaM bahu bhavaggahaNe, duhamaNusamaya mahaNNisaM / ghorapayaMDaM va mahAroddaM ?, hAhA''kaMdaparAyaNA // 6 // nArayatiricchajoNIsu, ajjhA(nA)NArasaraNo'viya) egAgI sasarIreNaM, asahAyA kaDu virasaM ghnnN||7|| asivaNaveyaraNIjaMte, karavatte kuuddsaamliN| kuMbhIyavAyasA sIha, emAdI nArae duhe // 8 // NatthaMkaNavahabaMdhe ya, pllukkNtvikttnnN| sagaDAkaDDhaNabharuvvahaNaM, // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita 26 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jamalA ya taNhA chuhaa||9|| khrkhurcmddhnnstthggiikhobhnnNjnnmaaie| parayattA'vasaNittiMse, dukkhe tericchethaa||140|| kuMthUpayapharisajaNayaMpi, dukkhaM nahiyAsi tre| tA taM mahadukkhasaMgharTa, kaha nittharihi sudaarunnN?||1|| nArayatericchadukkhAu, kuMthUNiyAu aNtrN| maMdaragiriaNaMtaguNiyassa, paramANussAvi no ghaDe // 2 // ciyAle saMmuhaM pANI, khato AsAe nicca(cchi )o| bhave dukkhamaIyaMpi, srNto'ccNtdukkhio||3|| bahudukkhasaMkaDaDhetthaM, aavyaalkkhprige| saMsAre parivase pANI, ayaMDe mahubiMdu jhaa||4|| pratthApatthaM ayANaMte, kajAkaja hiyAhiyo saccAsaccmasaccaM ca, caraNijjAcaraNijja thaa||5|| evaiyaM vaiyaraM soccaa,dukkhssNtgvesinno| itthIpariggahAraMbhe, cejjA ghoraM tavaM cre||6|| biyAsaNatthA sayiyA paraMmuhI, suyalaMkariyA vA analaMkiyA thaa| tirikkhamANopamayA hi dubbalaM, maNussamAlehagayAvi krisii||7|| cittabhittiM na nijhAe, nAriM vA suyalaMkiyo bhakkharaMpiva daLUNaM, dilui pddismaahre||8|| hatthapAyapaDicchinnaM, kannanAsoviyappiyo saDamANI kuTThavAhIe, (tamavitthIyaMdUrareNaM) baMbhayArI vivjje||9|| theramajA yajA itthI, paccaMgubbhaDajovvaNA junakumAri pautthavaiyaM, bAlavihavaM taheva y||150|| aMteuravAsiNI ceva, saparapAsaMDasaMsiyo dikkhiyaM sAhuNI vAvi, vesaM tahay npuNsgN||1|| kahiM goNiM khari ceva, vaDavaM avilaM aviM thaa| sippitthi paMsuliM vAvi, jamarogamahilaM thaa||2|| cirasaMsaTumavilakvaM, pamAdI paavitthio| pagamaMtI jattha rayaNIe, aipairike diNassa vaa||3|| taM vasahiyaM saMnivesaM vA,savvovAehiM savvahA / dUrayaraM sudUradUreNaM, baMbhayArI // zrI mahAnizIthasUtra // | 27 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vivjje||4|| eesiM saddhiM saMlAvaM, addhANaM vAvi goymaa!| annAsu vAvi itthIsu, khaNaddhapi vivjje||155|| se bhayavaM! | kimitthIyaM No NaM NijhAejjA?, goyamA! No NaM NijjhAejjA, se bhyavaM! kiM muNiyatthaM vatthAlaMkariyavihUsiyaM itthIyaM no NaM nijhAejA uyAhaNaM viNiyaMsaNi?, goyamA! ubhayahAviNaM No NaM NijhAejjA, se bhayavaM! kibhitthIyaM No NaM NijjhAejjA?, | goyamA! no NaM AlavejjA, se bhayavaM! kimitthIsu saddhiM khaNaddhabhavi No saMvasejjA?, goyamA! no NaM saMvasijA, se bhayavaM! kimitthIsu saddhiM no addhANaM paDivajejA?, ege baMbhayArI egitthIe saddhiM no paDivajjejjA / se bhayavaM! keNaM aTeNaM evaM | vuccai-jahA Na no itthINaM nijjhAejjA no NamAlavejjA no NaM tIe saddhiM parivasejjA no NaM addhANaM paDivajejA?, goyamA! savvappayArehiM NaM savvitthIyaM acctthaM maukkaDatAe rAgeNaM saMkvijamANI kAmagIe saMpalittA sahAvao ceva visaehiM bAhijai tao savvappayArehiM NaM bAhijamANI aNusamayaM savvadisividisAsu NaM savvattha visae patthijjA, jAva Na savvattha visae patthijjA tAva NaM savvattha payArehiM NaM savvahAvi purise saMkappejA, jAva NaM purise saMkappejjA tAva NaM soiMdiovaogattAe cakkhuridiovaogattAe rasaNiMdiovaogattAe pANidiovaogattAe phAsiMdiovaogattAe jattha NaM keI purise kaMtarUveI vA akaMtarUvei vA paDuppannajovvaNei vA apaDuppana jovaNei vA diTThapuvvei vA adiTThapuvvei vA iDDhimaMtei vA aNiDDhimaMtei vA iDDhipattei vA aNiDDhipattei vA visayAurei vA nivinakAmabhogei vA uddhayaboMdIei vA aNuddhayaboMdIei vA mahAsattei // zrI mahAnizIthasUtraM // | 28 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vA hoNasattei vA mahApurisei vA kApurisei vA sabhaNei vA mAhaNei vA annayare vA niMdiyAhamahINajAie vA tattha NaM IhApohavIbhaMsa | paujittANaM saMjogasaMpattiM parikappejA, jAva NaM saMjogasaMpattiM parikappejjA tAva NaM se citte saMkhuddhe bhavejA, jAva NaM se citte saMkhuddhe bhavejjA tAva NaM se citte visaMvaejjA, jAva NaM se citte visaMvaejjA tAva NaM se dehe seeNaM addhAsejA, jAvaNaM se dehe seeNaM addhAsejA tAva NaM se daravidare ihaparalogAvAe pamhusejA, jAva NaM se daravidare ihaparalogAvAe pamhusejA tAva NaM ceccA lajaM bhayaM ayasaM akittiM meraM uccaTThANAo NIyadvANaM ThAejjA, jAva NaM uccaTThANAo nIyadvANaM ThAejA, jAva NaM uccaTThANAo nIyadvANaM ThAejjA tAva NaM vaccejjA asaMkhejAo samayAvaliyAo, jAva NaM nijati asaMkhejAo samayAvaliyAo tAva NaM jaM paDhamasamayAo kammahiiyaMta bIyasamayaM paDucca taiyAdiyANa samayANaM saMkhejja asaMkheja aNataM vA aNukkamaso kammaThiI saMciNijjA, jAvaNaM aNukkamaso aNaMtakamma dviiMsaMciNai tAvaNaM asaMkhejjAI avasappiNIkoDilakkhAI jAvaieNaM kAleNaM parivattaMti tAvaiyaM kAlaM dosuM ceva nirayatiricchAsu gatIsuM ukosahiiyaM kamma AsaMkalejA, jAva NaM ukosavitiyaM kammamAsaMkalejjA tAva NaM se vivaNNujuttivivaNNakaMtivicaliyalAyaNNasirIyaM nitradittiteyaM boMdI bhavejA, jAva NaM cuyakaMtilAvaNNasirIyaM NitteyaM boMdI bhavejjA tAva NaM se sIijjA pharisidie, jAva NaM sIejA pharisidie tAva NaM savvahA vivaDhejA savvattha cakkhu rAge, jAva NaM savvatth vivaDhejA cakkhurAge tAvaNaM rAgAruNe nayaNajuyale bhavejjA, // zrI mahAnizIthasUtra // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir jAvaNaM rAgAruNe nayaNajuyale bhavejjA tAvaNaM rAgaMdhattAe Na gaNejA sumahaMtagurudose vayabhaMge na gaNejA sumahaMtagurudose niyamabhaMge na gaNejA subhahaMtadhorapAvakammasamAyaraNaM sIlakhaMDaNaM na gaNejjA sumahaMtasavvagurupAvakammasamAyaraNaM saMjamavirAhaNaM na gaNejjA ghoraMdhayAraparalogadukkhabhayaM na gaNejjA AyaM na gaNejjA sakammaguNahANagaM na gaNejjA sasurAsurassAvi NaM jagassa alaMghaNijja ANaM na gaNejjA aNaMtahatto culasIijoNilakkha parivattagabbhaparaMparaM aladdhaNimisaddhasokkhaM cagaisaMsAradukkhaM Na pAsijjA jaM pAsaNijjaM pAsejjA jaM apAsaNijja savvajaNasamUhamaJjhasaMnividruTTiyA NivatracaMkamiyanirikkhijamANI vA didhyaMtakiraNajAladasadisIpayAsiyatavaMtateyAsI sUrIevi tahAvi NaM pAsejA sunadhayAre savvadisAbhAe, jAva NaM rAgaMdhattAe " gaNejA sumahalagurudosavayabhaMge sIlakhaMDaNe saMyamavirAhaNe paralogabhae ANAbhaMgAikkame aNaMtasaMsArabhae pAsejA apAsaNijje savvajaNapayaDadiNayareviNaM manenjA sunaMdhayAre savve disAbhAe tAvaNaM bhavejA accaMtanibhaTThasohaggAisae, vicchAe rAgAruNapaMDure duIsaNijje aNirikkhaNijje vayaNakamale bhavejA, jAvaM ca NaM accaMtanibhaTTa jAva bhavejA tAva NaM phuruphurejjA saNiyaM saNiyaM poMDupuDaniyaMbavacchoruhabAhulaiurakaMThapaese, jAva NaM phuruphureMti poMDapuDaniyaMbavacchoruhabAhuvalyaurakaMThappaese tAva NaM | moTTAyamANI aMgapADiyAhiM niruvalakkhe vA sovalakkhe vA bhaMjejjA savvaMgovaMge, jAva NaM moTTAyamANI aMgapAliyAhiM bhaMjejjA savvaMgovaMge tAva NaM mayaNasarasanivAraNaM jajjariyasaMbhine( nibhe) savve romakUve taNU bhavejjA, jAva NaM mayaNasarasanivAraNaM zrI mahAnizIthasUtra // | 30 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | viddhaMsie boMdI bhavejjA tAva NaM tahA pariNabhejjA taNU jahA NaM maNagaM payalaMti dhAtUo tAva NaM accatthaM bAhijjati poggalaniyaMborubAhulaiyAo, jAva NaM accatthaM bAhijai niyaMba tAva NaM dukkheNaM rejA gattayaTiM, jAva NaM dukheNaM dharejjA gattyahiM tAva NaM se govalakkhejA attIyaM sarIrAvatthaM, jAva NaM NovalakkhejjA attIyaM sarIrAvatthaM tAva NaM duvAlasehi samaehiM daraniccidvaM bhave boMdI, jAva NaM duvAlasahiM daraniccidve boMdi bhavejA tAva NaM paDikhalejA se asAsanIsAse, jAva NaM paDikhalejjA ussAsanIsAse tAva Na maMda maMdaM usasejjA maMda maMdaM nIsasejjA, jAva NaM eyAI ittiyAhUM bhAvaMtaavatthaMtarAI vihArejjA tAva NaM jahA gahatthe kei purisei vA ithiei vA visaMtulAe pisAyAe bhAratIe asaMbaddhaM saMlaviyaM visaMtulaM |taM accaMta ullavijjA evaM siyA NaM itthIyaM, visabhAvattamohaNamammaNAlAveNaM purise diTThapuvvei vA adiTThapuvvei vA kaMtarUvei vA akaMtarUvei vA gayajovaNei vA paDuppana jovvaNei vA mahAsattei vA hINasattei vA sappurisei vA jAva NaM atrayare vA keI niMdiyAhamahINanAie vA ajhattheNaM sasajhaseNaM AmaMtemANI alAvejA, jAva NaM saMkhejabhedabhanneNaM sarAgeNaM sareNaM diTThIe vA purise ullAvejjA nijhAejjA tAva NaM jaM taM asaMkhejjAI avasappiNI ussappiNIkoDilakkhAI dosuM nazyatiricchAsu gatIsuM| ukkosadvitIyaM kama AsaMkaliyaM Asi taM nibaMdhijjA, no NaM baddhapuDhe karejA, se'vi NaM jaMsamayaM purisassa NaM sarIrAvayavapharisaNAbhimuhe bhavejA No NaM pharisejA taM samayaM ceva taM kammahi baddhapuDhe karejA, no NaM bddhputttthnikaayNti| I zrI mahAnizIthasUtra / pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org eyAvasarammi u goyamA ! saMjogeNaM saMjujjejjA, se'vi NaM saMjoe purisAyatte, purise'vi NaM je NaM Na saMjujje se dhanne je NaM saMjujje se aNNe 8 / se bhayavaM ! keNaM adveNaM evaM vaccai jahA purisevi NaM jeNaM na saMjujje se dhanne jeNaM saMjujne se NaM adhanne ?, goyamA ! je NaM se tIe itthIe pAvAe baddhapuTTakammaTTiI ciTThai se NaM purisasaMgeNaM nikAijjar3a, teNaM tu baddhapuTTanikAieNaM kammeNaM sA varAI taM tArisaM ajjhavasAyaM paDuccA egiMdiyattAe puDhavAdIsuM gayA samANI anaMtakAlapariyadveNavi | NaM No pAvejjA beiMdiyattaNaM, evaM kahakahavi bahuke seNa anaMtakAlAo egiMdiyattaNaM khaviya beiMdiyattaM teiMdiyattaM cauridiyattamavi | keseNaM veyaittA paMceMdriyattaNaM AgayA samANI dubbhagitthiyaM paMDatericchaM veyamANI hAhAbhUyakaTTasaraNA siviNevi adiTThasokkhA niccaM saMtAvuveviyA suhisayaNabaMdhavavivajjiyA AjammaM kucchaNijjaM garahaNijjaM niMdaNijjaM khisaNijjaM bahukammatehiM aNegacADusae hiM | laddhodara bharaNA savvalogaparibhUyA caugaIe saMsarejjA, anaM ca NaM goyamA ! jAvaiyaM tIe pAvaitthIe baddhapuTThanikAiyaM kammaTThiiyaM | samajjiyaM tAvaiyaM itthiyaM abhilasiukAme purise ukkidaTThakkiTThayaraM anaMtaM kammaTTiiM baddhapuTThanikAiyaM samajjiNijjA, eteNaM | adveNaM goyamA ! evaM vuccai jahA NaM purise'vi NaM jeNaM no saMjujje se NaM dhanme jeNaM saMjujje se NaM adhanne / 9 / bhayavaM ! | (kesa NaM) purisesa NaM pucchA jAva NaM vyAsI?. goyamA ! chavvihe purise neye, taMjahAahamAhame ahame vimajjhime uttame uttamuttame savvuttame / 10 / tattha NaM je savvuttame purise se NaM paccaMgumbhaDajovvaNasavvuttamarUvalAvaNNakaMtikaliyAevi itthIe niyaMbArUDho // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita 32 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAsasayaMpi ceTThijjA No NaM maNasAvi taM itthiyaM abhilasejA 11 // je NaM tu se uttamuttame se NaM jaikahavi tuDitihAeNaM | bhaNasA samayamevaM abhilase tahAvi bIyasamae maNaM saMnilaMbhiya attANaM niMdejA garahejA, na puNo bIeNaM jame itthIyaM maNasAvi 3 abhilasenA, je NaM se uttame purise se gaM jaikahavi khaNaM muhuttaM vA itthiyaM kAmijamANiM pekvijA tao maNasA abhilasejA jAva NaM jAmaM vA addhajAmaM vA No NaM itthIe samaM vikammaM samAyojjA 112 / jai NaM baMbhayArI kyapaccakkhANAbhigahe, ahA NaM no baMbhayArI no kyapaccakkhANAbhiggahe to NaM niyakalatte bhayaNA, Na uNaM tivvesu kAmesuM abhilAsI bhavijA, tassa eyassa NaM goyamA! asthi baMdhe, kiM tu aNaMtasaMsAriyataNaM no nibNdhijjaa13| je NaM se vimajjhime se NaM niyakalatteNa saddhiM ciya imaM samAyarenjA, No NaM. parakalatteNaM, ese ya NaM jai paccA uggabaMbhayArI no bhavennA to NaM ajhavasAyavisesaM taM tArisamaMgIkAUNaM aNaMtasaMsAriyataNe bhayaNA, jao NaM keI abhigayajIvAipayatthe bhavvasatte AgamANusAreNaM susAhUNaM dhammovaTuMbhadANAI dANasIlatavabhAvaNAmaie cavihe dhamakhaMthe samaNuDhenjA se NaM jaikahavi niyamavayabhaMga na karejA tao NaM sAyaparaMparaeNaM sumANusattasudevattAe jAva NaM aparivaDiyasammatte nisaggeNa vA abhigameNa vA jAva aTThArasasIlaMgasahassadhArI bhavittANaM niruddhAsavadAre vihuyarayamale pAvayaM kammaM khavettANaM sijhijjA / 14 / je ya NaM se ahame se NaM saparadArAsattamANase aNusamayaM kUrajhavasAyajhavasiyacittehiM sAraMbhapariggahAIsu abhirae bhavenjA, tahA NaM // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir je ya se ahamAha se NaM mahApAvakamme savvAo itthIo vAyA maNasA ya kaMbhuNA tivihaMtiviheNaM aNusamayamabhilasejjA tahA accaMtakUrajhavasAyaavasiehiM cittehiM sAraMbhapariggahAsatte kAlaM gamejA, eesiM doNhaMpiNaM goyamA! aNaMtasaMsAriyataNaM yo15| bhyavaM! je NaM se ahame jevi NaM se ahamAhame purise tesiM ca doNhaMpi aNaMtasaMsAriyataNaM samakkhAyaM to NaM ege ahame ege ahamAhame etesiM doNhaMpi purisAvatthANaM ke paivisese?, goyamA! je NaM se ahamapurise se NaM jaivi u saparadArAsattamANase kUrajhavasAyajhavasiehiM cittehiM sAraMbhapariggahAsattacitte tahAviNaM divikhyAhiM sAhaNIhi antyarAsuM(hiM)ca sIlasaMrakkhaNaposahovavAsaniyAhiM dukkhiyAhiM gAratthIhiM vA saddhiM AvaDiyapiliyAmaMtievi sabhANe No ya ciyabhasamAyojjA, je ya NaM se ahamAhame purise se NaM niyajaNaNipabhiI jAva NaM dikkhiyAhiM sAhuNIhiMpi samaM ciyamaMsaM samAyarijA, teNaM ceva se mahApAvakamme savvAhamAhame samakkhAe, se NaM goyamA! paivisese, tahA ya je NaM se ahamapurise se NaM aNateNaM kAleNaM bohiM pAvejjA, je ya uNa se ahamAhame mahApAvakArI dikkhiyAhiMpi sAhuNIhiMpi samaM ciyamaMsaM samAyarijjA se NaM aNaMtahattovi aNaMtasaMsAramAhiMDiUNaMpi bohiM no pAvejA, esa NaM goyamA! bitie pivisese|16| tat NaM je se savvuttame se NaM chautthavIyarAge Neye, je NaM tu se uttamuttame se NaM aNiDDhipattapabhitIe jAva NaM utsamage vA khavara vA tAva NaM nioyaNIe, je NaM ca se uttame se NaM appamattasaMjae e, evameesiM nirUvaNA kunA 171 je uNa micchaTThiI bhaviUNaM // zrI mahAnizIthasUtrapA | 34 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uggabaMbhayArI bhavejjA hiMsAraMbhapariggahAINaM virae se NaM micchaTTiI ceva, NoNaM sammaTThiI, tesiMcaNaM aveiyajIvAipayatthasabbhAvANaM goyamA! no NaM uttamatte abhinaMdaNijje pasaMsaNijje vA bhavai, jao NaM aNaMtarabhavie divvorAlie visae patthejA, anaM c kyAdI tidivitthyiAdao saMcikkhiyA tao NaM baMbhavvyAo paribhaMsijjA, NiyANakaDe vA havejjA 18 je y NaM se vimajhime se NaM tArisamanjhavasAyamaMgIkiccANaM virayAvirae dttttvve|19| tahA NaM je se ahame tahA je NaM se ahamAha tesiM| tu egaMteNaM jahA itthIsuMtahA NaM nee jAvaNaM kammadviiyaM samajjejjA, Nava parisassaNaM saMcikkhaNagesuMvaccharUhovaritalapakkhaeK liMge ya ahiyayaraM rAgamuppaje, evaM ette ceva cha purisvibhaage|20 kAsiM ca itthINaM goyamA! bhavvattaM sammattadaDhattaM ca aMgIkAUNaM jAva NaM savvuttame purisavibhAge tAva NaM ciMtaNijje, no NaM svvesimitthiinn|21| evaM tu goyamA! jIe itthIe tikAlaM purisasaMjogasaMpattI Na saMjAyA ahA NaM purisasaMjogasaMpattIevi sAhINAe jAva NaM terasame codasame panarasame NaM ca samae | NaM puriseNaM saddhiM " saMjuttA No ciyamaMsamAyariyaM se NaM jahA thaNakaTThataNadArusamiddhe kei gAbhei vA nagarei vA rane vA saMpalitte caMDAnilasaMdhukkhie payalitANa 2 NiDaljhiya 2 cireNaM usamejA evaM tu NaM goyamA! se itthIkAmagI saMpalittA samANI Dijjhiya 2 samayacaukkeNaM usamejjA, evaM igavIsaime bAvIsaibhe jAva NaM sattatIsaime sabhae, jahA NaM padIvasihA vAvatrA puNaravi sayaM vA tahAviheNaM cunnajogeNa vA payalejjA evaM sA itthI purisadasaNeNa vA purisAlAvagakarisaNeNa vA // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhadeNaM kaMdapyeNaM kAmaggIe puNaravi upayalejjA 22 / etthaM ca goyamA! jabhitthIyaM bhaeNa vA lajjAe vA kulaMkuseNa vA jAva NaM dhammasaddhAe vA taM veyaNaM ahiyAsejA no NaM ciyamaMsaM samAyarijjA se NaM dhannA se NaM punnA se ya NaM vaMdA se NaM pujA se NaM daTThavvA se NaM savvalakkhaNA se NaM savvakallANakArayA se gaM savvuttamamaMgalanihI se NaM suyadevayA se NaM sarassatI se NaM avahaMDI se NaM accuyA se NaM iMdANI se NaM paramapavittuttamA siddhI muttI sAsayA sivgiti|23| jamitthiyaM taM veyaNaM no ahiyAsejjA ciyamaMsaM samAyojjA se NaM adhanA se NaM apuNNA se gaM avaMdA se NaM akujjA se NaM adar3havvA seNaM alakkhaNA se bhaggalakkhA seNaM savvaabhaMgalaakallANabhAyaNA seNaM bhavasIlA se gaM bhavAyArA se NaM paribhaducArittA se NaM niMdaNIyA se NaM khiMsaNijjA se NaM kucchaNijjA se NaM pAvA se NaM pAvapAvA se NaM mahApAvapAvA se NaM apavittati, evaM tu goyamA! caDulattAe bhIrUttAe kAyarattAe lolattAe ummAyao vA kaMdappao vA dappao vA aNapyavasao vA AuTTiyAe vA jamisthiyaM saMjamAo paribhassiyaM dUraddhANe vA gAme vA nagare vA rAyahANIe vA vesaggahaNaM acchaDDiya puriseNa saddhiM ciyamaMsamAyojjA bhujjo 2 purisaM kAmejja vA ramejja vA ahA NaM tameva doyaddhiyaM kajamii pakkhippettANaM tmAiMcejjA, taM ceva AiMcamANI passiyA NaM ummAyao vA dappao vA kaMdappao vA aNavyavasao vA AuTTiyAe vA kei Ayariei vA sAmannasaMjaei vA rAyasaMsiei vA vAyaladdhijuttei vA vinnANaladdhijuttei vA jugappahANei vA patyaNapyabhAvagei vA tamitthyiM // zrI mahAnizIthasUtra // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir annaM vA rameja vA kAbhejja vA abhilaseja vA bhuMjeja vA pari jejja vA jAva NaM ciyabhaMsamAyarejjA se NaM duraMtapaMtalakkhaNe | ahanne avaMde adaTThavve apatthie apatthe apasatthe akallANe abhaMgalle niMdaNijje garahaNijje khiMsaNijje kucchaNijje se NaM pAve se NaM pAvapAve se NaM mahApAve se NaM mahApAvapAve se NaM bhaTThasIle se NaM bhaTThAyAre se NaM nibhaTTacAritte mahApAvakammakArI, jayA NaM pAyacchittamabbhudvijA tao NaM maMdaturaMgeNaM vaireNaM uttameNaM saMdhyaNeNaM uttameNaM poruseNaM uttameNaM satteNaM uttameNaM tattaparinattaNeNaM uttabheNaM vIriyasAmattheNaM uttameNaM saMvegeNaM uttamAe dhammasaddhAe uttameNaM AukkhaeNaM taM pAyacchittamaNucarejjA, te gaMtu goyamA! sAhUNaM mahANubhAgANaM aTThArasparihArahANAI Nava baMbhaceraguttIo vaagrijti|24| se bhayavaM! kiM pacchitteNaM sujjhejjA?, goyamA! atthege je NaM sujhejA, atthege je NaM no sunjhejjA, bhayavaM! keNaM aTeNaM evaM vuccai-jahA NaM goyamA! atthege je NaM sujhejjA atthege je NaM no suljhijjA?, goyamA! atthege niyaDIpahANe saDhasIle vaMkasabhAyAre se NaM sasale AloittANaM sasalle ceva pAyacchittamaNucarenA, se NaM avisuddhasakalusAsae No sujhejA, atthege je NaM unjupaddhasaralasahAve jahAvattaM NIsalaM nIsaMkaM supariphuDaM AloittANaM jahovai8 ceva pAyacchittamaNucehijA se NaM nimmalanikalusavisuddhAsae visunjhejA, eteNaM aTeNaM evaM buccai jahA NaM goyamA! atthege je NaM No sujhejA athege je NaM sunjhejA 25 / tahA | NaM goyamA! itthI yaNAma purisANamahammANaM savvapAvakammANaM vasuhArA tamarayapaMkakhANI soggaibhaggasaNaM aggalA nayAvayArassa ID zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir NaM sabhoyaraNavattI abhubhayaM visakaMdaliM aNaggiyaM caDuliM abhoyaNaM visUiyaM aNAbhiyaM vAhiM aceyaNaM mucchaM aNovasariMga | bhAri aNiyaliM guttiM arajjue pAse aheue maccU, tahA ya gaM goyamA! itthisaMbhoge purisANaM maNasAvi NaM aciMtiNijje aNajhavasaNijje apatthaNijje aNIhaNijje aviyappaNijje asaMkappaNijje aNabhilasaNijje asaMbharaNijje tivihaMtiviheNaM ti, jao NaM itthINaM nAma purisassaNaM goyamA! savvayagArehipi dussAhiyaM vijaMpiva dosupmAyaNaM saMraMbhasaMjaNagaMpiva apuTThadhamma khaliyacArittaMpiva aNAloiyaM aNidiyaM agarahiyaM akayapAyacchittanjhavasAyaM paDucc aNaMtasaMsArapariyaNaM dukkhasaMdohaM karapAyacchittavisohiyaMpiva puNo asaMjamAyaraNaM mahaMtapAvakammasaMcayaM hiMsaMpiva sayalatelokkaniMdiyaM adiTThaparalogapaccavAyaM ghoraMdhyAraNasyavAso iva NiraMtarANegadukkhanihitti, aMgapaccaMgasaMThANaM, cArullaviyapehiyo itthINaM taM na nijhAe, kAmarAgavivaDDhaNaM // 156 // th| ya itthIo nAma goyamA! palayakAlarayaNIbhiva savvakAlaM tamovalittAu bhavaMti viju iva khaNadiTThanaTThapemmAo | bhavaMti saraNAgayadhAyago iva ekajaMmiyAo takvaNapasUyajIvaMtasuddhaniyasisubhakkhIo iva mahApAvakammAo bhavaMti kharapavaNuccAliyalavaNodahIvelAiva bahuvihavikalpakallolamAlAhiM khaNapi egattha asaMThiyamANasAo bhavaMti sayaMbhurabhaNodahImiva duravagAhakaitavAo bhavaMti pavaNo iva caDulasahAvAo bhavaMti aggI iva savvabhakkhIo vAU iva savvapharisAo takaro iva patthalolAo sANo iva dANamettabhittIo maccho iva havvaparicattanehAo evabhAiaNegadosalakkhapaDipuNNasavvaMgovaMga|| zrI mahAnizIthasUtra / | 38 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sabbhatarabAhirANaM mahApAvakammANaM aviNayavisamaMjarINaM tatthuppannaaNatthagacchapasUINaM itthINaM aNavarayanijharaMtaduggaMdhAsuivilINakucchaNijja niMdaNijja khisaNijja savvaMgovaMgANaM satarabAhirANaM pramatthao mahAsattANaM nivitrakAmabhogANaM goyamA! savvuttamuttamapurisANaM ke nAma sayantre suvinAyadhammAhamme khaNamavi abhilAsaM gacchijjA? 26 / jAsiM ca NaM abhilasiukAme purise tajjoNisaMmucchimapaMceMdiyANaM ekapasaMgeNa ceva NavaNhaM sayasahassANaM NiyamA uvaddavo bhavejA, te ya accaMtasuhumattAu maMsacakkhuNo Na paasiyaa|27| eeNaM aTeNaM evaM vuccai jahA NaM goyamA! No itthIyaM AlavejjA no saMlavejA no ullavejjA no itthINaM aMgovaMgAI saMNirikvejA jAva NaM no itthIe saddhiM ege baMbhayArI addhANaM pddivjejjaa||28|| se bhayavaM! kimitthIe saMlAvullAvaMgovaMganirikkhaNaM vajjejjA uyAha mehuNaM?, goyamA! ubhyamavi, se bhayavaM! kimitthisaMjogasamAyaraNe mehuNe parivajjiyA uyAhuNaMbahuvihesuMsacittAcittavatthuvisaesumehuNapariNAme tivihaMtiviheNaMmaNovaikAyajogeNaM savvahA savvakAlaM jAvajjIvAetti?, | goyamA! savvaM savvahA vivjijaa|29| se bhayavaM! je NaM keI sAhU vA sAhuNI vA mehuNamAsevijA se NaM vaMdenjA?, goyamA! je NaM keI sAhU vA sAhuNI vA mehuNaM sayameva appaNA seveja vA parehiM uvaisettuM sevAvijjA vA sevijamANaM samaNujANijja vA divvaM vA mANusaMvA tirikkhajoNiyaM vA jAvaNaM karakamAiM sacittAcittavatthuvisayaM vA vivihajhavasANaM kArimAkAribhovagaraNeNaM maNasA vA vayasA vA kAraNa vA se NaM samaNe vA samaNI vA duraMtapaMtalakkhaNe adaTThavve amaggasamAyAre mahApAvakamme No // zrI mahAnizIthasUtra // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org NaM vaMdijjA No NaM vaMdAvijjA no NaM vaMdijjamANaM vA samaNujANejjA tivihaMtiviheNaM jAva NaM visohikAlaMti, se bhayavaM ! je vaMdejjA se kiM labhejjA ?, goyamA ! je taM vaMdejjA se aTThArasahaM sIliMga sahassadhArINaM mahANubhAgANaM titthayarAdINaM mahatIM AsAyaNaM kujjA, jeNaM titthayarAdINaM AsAyaNaM kujjA se NaM ajjhavasAyaM paDucyA jAva NaM anaMtasaMsAriyattaNaM labhejjA / 30 / vippaticcitthiyaM sammaM, savvahA mehnnNpiy| atthege goyamA ! pANI, je go cayai pariggahaM // 7 // jAvaiyaM goyamA! tassa, | sacittAcittobhayattagaMI pabhUyaM vA'Nu jIvassa, bhavejjA u parigrahaM // 8 // tAvaieNaM tu so pANI, sasaMgo mokkhsaahnnN| NANAitigaM Na ArAhe, tumhA vajje pariggahaM // 9 // atthege goyamA ! pANI, je payahittA pariggahaM / AraMbhaM no vivajjejjA, taMpIyaM bhavaparaMparA // 160 // AraMbha patthiyassegaviyalajIvassa vaiyare / saMghaTTaNAiyaM kammaM, jaM baddhaM goyamA! muNe // 169 // ege beiMdie jIve egaM samayaM aNicchamANe balAbhiogeNaM hattheNa vA pAeNa vA annayareNa vA salAgAiuvagaraNajAeNaM je keI pANI agADhaM | saMghaTTejja vA saMghaTTAveja vA saMghaTTijamANaM agADhaM parehiM samaNujANejjA se NaM goyamA ! jyA taM kammaM udayaM gacchejjA tayA NaM mahayA keseNaM chammAseNaM vedijjA, gADhaM duvAlasahiM saMvaccharehiM, tameva agADhaM pariyAvajjA vAsasahasseNaM gADhaM dasahiM vAsasahassehiM, tameva agADhaM kilAmejjA vAsalakkheNaM gADhaM dasahiM vAsalakkhehiM, ahA NaM uddavejjA tao vAsakoDI, evaM ticaupaMciMdiesu daTThavvaM // 31 / suhumassa puDha vijIvassa, jatthegassa virAhaNI appAraMbhaM tayaM beMti, goyamA ! savvakevalI // 2 // suhamassa // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita 40 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir puDhavijIvassa, vAvattI jatya saMbhave / mahAraMbhaM tyaM beti, goyamA! savvakevalI // 3 // evaM tu saMmilatehi, kammukkaraDehiM goyamA! se sohabdhe aNaMtehiM, je AraMbhe pvtte||4|| AraMbhe vaTTamANassa, baddhapuTanikAiyo kama baddhaM bhave tamhA, tamhA''raMbhaM vivjje||5|| puDhavAiajIvakAyaMtA, savvabhAvehiM savvahA AraMbhA je niyaTTejA, se airA (jammajarAmaraNasavvadAridadukkhANa) vimuccai ||6||ti, atthege goyamA! pANI!, je eyaM parivujhiI egaMtasuhatalicche, Nalabhe sammaggavattaNiM // 7 // jIve saMmagamoine, ghoravIratavaM cre| acayaMto ime paMca, kunjA savvaM nityaM // 8 // kusIlosanapAsatthe, sacchaMde sabale thaa| diTThIevi ime paMca, | goyamA! na nirikkhe||9|| savva desiyaM mAgaM, savvadukkhapaNAsagI sAyAgAravaguMphAte, annh| bhaNiyamunjhae // 170 // payamakkharaMpi jo egaM, savvanUhiM pavediyo na roejjanahA bhAse, micchaTThiI sa nicchiyaM // 1 // evaM nAUNa saMsagiM, darisaNAlAvasaMthavI saMvAsaM ca hiyAkaMkhI, savyovAehiM vje||2|| bhayavaM! nibhaTThasIlANaM, darisaNaM taMpi nicchsi| pacchittaM vAgaresIya, iti ubhayaM na jujae? // 3 // goyamA! bhaTTasIlANaM, duttare sNsaarsaagre| dhuvaM tamaNukaMpittA, pAyacchitte pdrisie||4|| bhayavaM! kiM pAyacchitteNa, chiMdijjA nAragAuyaM? aNucariUNa pacchittaM, bahave duggaI ge||5|| goyamA! je samajejjA, aNaMtasaMsAriyataNI pacchitteNaM dhuvaM taMpi, chiMde kiM puNo nryaauyN?||6|| pAyacchittassa bhuvaNe'ttha, nAsajhaM kiMci vijje| bohilA, pamottUNaM, hAriyaM taM na lbhe||7|| taM cAukAyaparibhoge, teukAyassa nicchiyo abohilAbhiyaM kamma, vajae mehuNeNa // zrI mahAnizIthasUtrapA pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org y||8|| mehaNaM AukArya ca, teukAyaM taheva yo tamhA taovi jatteNaM, vajjejjA saMjaIdie // 9 // se bhayavaM ! gAratthINaM, savvamevaM pavattai ) ( to jai abohI bhavejja) esu tao sikkhAguNANuvvayadharaNaM tu niSphalaM // 180 // goyamA ! duvihe pahe akkhAe, susamaNe a susAvae / mahavvayadhare paDhame, bIe'NuvvayadhArae // 1 // tivihaMtiviheNa samaNehiM, savvasAvajjamujjhiyaM / jAvajjIvaM vayaM ghoraM, paDivajjiyaM mokkhasAhaNaM // 2 // duvihegavihaM va tivihaM vA, thUlaM sAvajjamujjhiyaM / uddiTTakAliyaM tu vayaM (deseNa) saMvase gAratthI hi // 3 // taheva tivihaMtiviheNaM, icchAraMbhapariggahaM / vosiraMti aNagAre, jiNaliMgaM dhareMti ya // 4 // iyare (ya) | aNujjhittA, icchaarNbhpriggh| sadArAbhirae sa gihI, jiNaliMgaM tU pUyae (Na dhArayati // 5 // tA goyamegadesassa, paDikkate | gAratthe bhave / taM vayamaNupAlayaMtANaM, no si AsAyaNaM bhave // 6 // je puNa savvassa paDikkate, dhAre paMca mahavvae / jiNaliMgaM tu samuvvahai, taM tigaM no vivajjae // 7 // to mahayAsAyaNaM tesiM, itthi'ggI aausevnne| anaMtanANI jiNe jamhA, eyaM maNasAvi bhilase // 8 // tA goyamA ! sAhiyaM eyaM, evaM vImaMsiuM daDhaM / vibhAvaya jaI baMdhijjA, gihiNo na abohilAbhiyaM // 9 // saMjae puNa nibaMdhijjA, eyAhiM heUhi yA ANAikkama vayabhaMgA, taha ummaggapavattaNA // 190 // mehuNaM cAukAyaM ca, teukAyaM taheva yo havai tamhA titayaMti, (jatteNaM) vajjejjA savvahA muNI // 1 // je caraMte va pacchittaM, maNeNaM saMkilissae / jaha bhaNiyaM vAha NANuTTe, nirayaM so teNa vaccaI // 2 // bhayavaM ! maMdasaddhehiM, pAyacchittaM na kIraI / aha kAhaMti kiliTTamaNe, tA'NukaMpaM // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita 42 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir virujjhe?||3|| no rAyAdIhiM saMgAme, goyamA! sallie nre| salluddharaNe bhave dukkhaM, nANukaMpA virujjhe||4|| evaM saMsArasaMgAme, aNgovNgNtbaahirN| bhAvasAluddharitANaM, aNukaMpA annovmaa||5|| bhayavaM! salaMmi dehatthe, dukkhie hoti paanninno| jasamayaM niphiDe salaM, takkhaNA so suhI bhve||6|| evaM titthyo siddhe, sAhU dhamma vivaMciuMIjaM ajaMkyaM teNaM, nisirieNaM suhI bhave // 7 // | pAyacchitteNa ko tattha, kArieNaM guNo bhave? jeNaM kIvassavI desi, dukaraM durcc||8|| uddhari goyamA! salaM, vaNabhaMge nAva No kthe| vaNapiMDIpaTTabaMdhaM ca, tAva NaM kiM parujjhae? // 9 // bhAvasallassa vaNapiMDapaTTabhUo imo bhve| pacchitto dukkharohaMpi, pAvavaNaM khippaM prohe||200|| bhyavaM! kimaNuvijaMte, suvvate jANie ivA? sohei savvapAvAI, pacchitte svvnudesie?||1|| | susAU sIyale udage, goyamA! jAvaNo pie|nnre gimhe viyAgaMte, tAva taNhANa uvsme||2||evN jANittu pacchittaM, asaDhabhAveNa jA cre| tAu tassa tayaM pAvaM, vaDDhae 3 // haaye||3|| bhayavaM! kiM taM vaDDhejA, jaM pamAdeNa ktthii| AgayaM? puNo Auttara tettiyaM kiM na tthaaye?||4|| goyamA! jaha pamAeNaM, nicchaMto ahiddNkie| Auttassa jahA pcch| visaM, vaDDhe taha ceva paavgN||5 bhayavaM! je vidiyaparamatthe, savvapacchittajANageote kiM paresiM sAhaMti, niyamakajaM jhtttthiyN?||6|| goyamA! bhaMtataMtehiM , diyahe jo koDim huve| sevi daTe viNiccidve, dhAriyallehiM bhllie||7|| evaM sIlujale sAhU, pacchittaM na dddhvve| annesiM niuNaM (laddhaTuM sAhe, sasIsaM va vhAvao jahatti // 208 // mahAnisIyasuyakkhaMdhassa kammavivAgavAgaraNaM nAma bIyamajhayaNaM 2 // In zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir eesiM tu doNhaM aJjhayaNANaM vihIpuvageNaM savvasAmannaM vaaynnNti31| ao paraM caukchannaM, suhamatthAisayaM prN| ANAe saddaheyavaM,suttatthaM jaM jhtttthiyN||1|| je ugghADaM paravejjA, dejA vasujogassa uvAejja abaMbhacArI vA, avihIe aNuddiTuMpi vaa||2|| ubhmAyaM va labhejA rogAyaMkaM va pAuNe diih| bhaMsejja saMjamAo maraNaMte vA NayAvi ArAhe // 3 // etthaM tu jaM vihIpuvvaM, | paDhabhaJjhya Ne pruuviyN| bIe ceva vihI evaM, vAe sesANibhaM vihiN||4|| bIyajhyaNabile paMca, navuddesA tahiM bhve| taie solasa uddesA, aTTha tattheva aNbile||5|| jaM taie taM cautthe'vi, paMcamaMmi chaayNbile| chaThe do sattame tinni, aTThame AyaMbile ds||6|| aNikkhittabhattapANeNa, saMghaTTeNaM imaM mhaa| nisIhavaraM suyakkhadhaM, voDhavvaM ca aauttgpaanngennNti||7|| gaMbhIrassa mahAmaiNo 3, saMjuyassa tvogunne| suparikkhyissa kAleNaM, sayamajhegassa vaay||8|| khettasohIe niccaM tu, uvautto bhaviyA jyaa| tayA vAeja eyaMtu, anh| 3 chlijji||9|| saMgovaMgasuyasseyaM, NIsaMdaM tattaM prN| mahAnihivva avihie, giNhateNaM chlije||10|| ahavA savvAI seyAI, bahuvidhAiM bhavaMti 3 / seyANaM tu paraM seyaM, suyakkhaMdhaM nivigdhaM // 1 // je dhane putre mahAbhAge se vAiyA, se bhayavaM! kerisaMtesiM, kusIlAdINa lakkhaNaM? samma vinAya jeNaM tu, savvahA te vivje|| goyamA! sAmanao tesiM, lakkhaNameyaM nibodhyA jaM nacyAtesiM saMsaggI, savvahA privje||3|| kusIle tAva dussayahA, osane duvihe munne| pAsatthe nANamAdINaM,sabale bAvIsatIvihe // 4 // tattha je te u dusyh| 3, vocchaM te tAva goymaa!| kusIle jesiM // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita | 44 ] For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saMsaggIdoseNaM bhassaI bhuNI khnne||15|| tattha kusIle tAva samAsao duvihe gee paraMparakusIle ya'paraMparakusIle ya, tattha | NaM je te paraMparakusIle te duvihe gee sattaguruparaMparakusIle egadutiguruparaMparakusIle y|| jevi ya te aparaMparakusIle tevi 3 davihe gee Agamao No Agamao yo| tattha Agamao guruparaMparieNaM AvaliyAe " keI kusIle AsI 3 te ceva kusIle bhvNti|3| noAgamao aNegavihA, taMjahANANakusIle daMsaNakusIle cArittakusIle tavakusIle viirttukusiile|4| tattha NaM je se nANakusIle se NaM tivihe Nee pasatthApasatthanANakusIle apasatthanANakusIle supasatthanANakusIle 5 / tattha je se pasatthApasatthanANakusIle se duvihe gee Agamao noAgamao ya, tatth Agamao vihaMganANIpanaviyapasatthApasatthapayatthajAlaaJjhyaNa'jhAvaNakusIle, noAgamao aNegahA pasatthApasatthaparapAsaMDasatthatthajAlAhijjaNa'jhAvaNavAyaNANupehaNakusIle6] tat je te apasatthanANakusIle te egUNatIsaivihe daTThavve, taMjahA sAvajavAyavijjAmaMtataMtapauMjaNakusIle 1vijjamaMtataMtAhijjaNakusIle 2( vijjAmaMtaptAhijhAvaNakusIle gaharikvacArajoisatthapauMjaNAhijjaNakusIle 3 nimittalakkhaNapauMjaNAhijaNakusIle 4 sauNalakkhaNa pauMjaNAhijaNakusIle 5 hasthisikkhApauMjaNAhijaNakusIle 6 ghaNuvveyapauMjaNAhijjaNakusIle 7 gaMdhavvaveyapauMjaNAhijjaNakusIle 8 purisitthIlakkhaNapauMjaNajhAvaNakusIle 9 kAmasatthapauMjaNAhijjaNakusIle 10 kuhugiMdajAlasatthapaujAhijaNakusIle 11 AlekvavijAhijaNakusIle 12 leppakamavijAhijaNakusIle 13 // zrI mahAnizIthasUtra pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vamaNavireyaNabahuvallIMdajAlasamuddharaNakahaNakAhaNavaNassaivalimoDaNatacchaNAibahudosavijagasatthpAMjaNAhijjaNajjhAvaNakusIle 14 evaM jA (vaMjaNa 15 jogacunna 16 vanadhAuvvAya 17 rAyadaMDaNII 18 satthavva'saNipavvaa 19 'cchakaMDa 20 rayaNaparikkhA 21 rasavehasattha 22 amaccasikkhA 23 gUDhamaMtataMta 24 kAladesa 25saMdhiviggahovaesa 26 sattha 27 mamma(ga) 28 jANavavahAra 29 nirUvaNatthasatthapauMjaNAhijjaNaapasatthanANakusIle,evameesiM ceva pAvasuyANaM vAyaNApehaNAparAvataNAaNusaMdhaNAsavasAyatraNaapasatthanANakusIle 7 tattha je ya te supasatthanANakusIle tevi ya duvihe jee-Agamao noAgamao ya,tattha Agamao supasatthaM paMcappayAraM gANaM AsAyaMte supasatthanANadhare vA AsAyaMte supasatthanANakusIle 8 noAgamao ya supasatthanANakusIle aTThahA Nee, taMjahAakAleNaM supasatthanANahijaNajhAvaNAkusIle aviNaeNaM supasatthanANAhijaNajhAvaNAkusIle abahamANeNaM supasatthanANAhijaNakusIle agovahANeNaM supasatthanANAhijjaNajhAvaNakusIle jassaya sayAse supasatthaM suttatyobhayamahIyaMtaniNhavaNasupasatthanANakusIle sakhaMjaNahINakvariyaccakkhariyahijaNajhAvaNasupasatthanANakusIle vivarIyasuttatthobhayAhijjaNajhAvaNa-supasatthaNANakusIle sNdiddhsutttyobhyaahijjnnjhaavnnsupstthnaannkusiile|9| tattha eesiM aTThaNhaMpi payANaM goyamA! je keI aNovahANeNaM supasatthaM nANamahIyaMti vA anjhAvayaMti vA ahIyaMtaM vA anjhAkyaMta yA samaNujANaMti te NaM mahApAvakambhe mahatIM supasatthanANassAsAyaNaM pkuvvNti|10 se bhayavaM! jai evaM tA kiM paMcamaMgalassa NaM uvahANaM kAyavvaM?, // zrI mahAnizIthasUtraM // | 46 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir goyamA! paDhamaM nANaM tao dayA, dayAe ya savva jagajjIvANabhUyasattANaM attasamadarisittaM, savvajagajIvapANabhUyasattANaM attasamadaMsaNAo ya tesiM ceva saMghaTTaNapariyAvaNakilAvaNodAvaNAidukkhuppAyaNabhayavivajaNaM tao aNAsavo azAsavAo ya saMvuDAsavadArattaM saMvuDAsavadAratteNaM ca damopasamo tao ya samasattu mittapakkhyA samasattumittapakkhayAe ya arAgadosattaM tao ya akohayA amANayA amAyayA alobhayA akohamANamAyAlobhyAe ya akasAyattaM tao ya sammattaM sammattAo ya jIvAipayatthaparitrANaM tao savvatya apaDibaddhattaM savvatthApaDibaddhatteNa ya aNNANamohamicchattakkhyaM tao vivego vivegAo ya heyauvAeyavatthuviyAlaNegaMtabaddhalakkhattaM tao ya ahiyapariccAo hiyAyaraNe ya accatamabbhujamo taoya paramatthapavittuttamakhaMtAdidasavihaahiMsAlakkhaNadhammANuDhANikakaraNakArAvaNAsattacittayA taoya khaMtAdidasavihaahiMsAlakkhaNadhammANuDhANikakaraNakArAvaNAsattacittayAe yasavvuttamA khaMtI savvuttamaM miuttaM savvuttamaM ajavabhAvattaM savvuttamaM sabajhaMtarasavvasaMgapariccAgaM savvuttama sabajhabbhaMtaraduvAlasavihaaccaMtadhoravIruggakaTTatvacaraNANuDhANAbhiramaNaM savvuttamaM sattarasavihakasiNasaMjamANuDhANaparipAlaNekabaddhalakkhattaM savvuttamaM saccuggiraNaM chakkAyahiyaM aNimUhiyabalavIriyapurisakkAraparakkamaparitolaNaMca savvuttamasajjhAyajhANasalileNa pAvakammamalalevapakkhAlaNaMti savvuttamuttamaM AkiMcaNaM savvuttamaM paramapavittasavvabhAvaMtarehiM NaM suvisuddhasavvadosaviSyamukkaNavaguttIsaNAhaaTThArasaparihArahANapariveDhiyasududdharaghorabaMbhavayadhAraNati, taoeeNaMceva svvuttmkhNtiimhvajjvmuttiitvsNjmsccsoy|| zrI mahAnizIthasUtrA | 47 ] pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AkiMcaNasududdharabaMbhavayadhAraNasamuTThANeNaM ca savvasamAraMbhavivajaNaM, tao ya puDhavidagAgaNivAUvaNapphaibiticaupaMciMdiyANaM taheva ajIvakAyasaMraMbhasamAraMbhAraMbhANaM ca maNovaikAyatieNaM tivihaMtiviheNa soiMdiyAdisaMvaraNa AhArAdisanAviSyajaDhatAe vosiraNaM, tao ya amiliya) dvArasasIlgasahassathArittaM amaliya aTThArasasIlaMgasahassadhAraNeNaM ca akhaliyaakhaMDiyaabhiliyaavirAhiyasuThubhugguggayaravicittAbhiggahanivvAhaNaM, taoyasuramaNuyatiricchoIriyaghorapIsahovasaggAhiyAsaNaM saMbhakaraNeNaM, oya ahorAyAipaDimAsuM mahApayattaM tao niSpaDimmasarIrayA nippaDikammasarIrattAe ya sukkajhANe nipyakaMpattaM, tao ya aNAibhavaparaMparasaMciya asesammaTTharAsikhyaM aNaMtanANadaMsaNadhArittaM ca caugaibhavacAragAo niSpheDaM savvadukkhavimokkhaM mokkhagamaNaM ca, tatth adiTThajanmajarAmaraNANisaMpaogiDhavioyasaMtAvuvvegaayasa'bbhakkhANamahavAhiveyaNArogasogadAriddadukhabhayavemaNassattaM, tao a egaMtiyaM accaMtiyaM sivamayalamakkhayadhuvaM paramasAsayaM niraMtara savyuttamasokkhaMti, tA savvabheveyaM nANAo pavattejjA, tA goyamA! egatiyaaccaMtiyaparamasAsatadhuvaniraMtarasavvuttamasokkhakaMkhuNA paDhamayarameva tAvAyareNaM sAmAiyamAjhyalogabiMdusArapajjavasANaM duvAlasaMgaM suyanANaM kAlaMbilAdijahuttavihiNovahANeNaM hiMsAdiyaM ca tivihaMtiviheNa paDikateNa ya saravaMjaNamattAbiMdupayakkharANUNagaM prayacchedaghosabaddhayANupudi puvvANupubviaNANupuvvIe suvisuddhaM acorikvAyaeNa egatteNa suvineyaM, taM ca goyamA! aNihaNa'NorapArasuvicchinnacaramoyahiMpiva ya suduravagAhaM saMyalasokkhaparamaheubhUyaM ca, tassa ya zrI mahAnizIthasUtra // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir sthalasokkhaheubhUyAo na iTThadevayAnamokAravirahie keI pAraM gacchejjA, iTThadevayANaM ca namokkAraM paMcabhaMgalameva goyamA!, jo Namanati, tA Niyamao paMcabhaMgalasseva paDhamaM tAva viNaovahANaM kaayvvNti|11| se bhayavaM! kayarAe vihIe paMcamaMgalassa NaM viNaovahANaM kAyavvaM?, aiyamA! imAe vihIe paMcamaMgalassa NaM viNaovahANaM kAyavvaM taMjahA supasatthe ceva sohaNe tihikaraNamuttanakkhtta jogalaggasasIbale viSyamukkajAyAibhyAsaMkeNa saMjAyasaddhAsaMvegasutivvataramahaMtullasaMtasuhajhavasAyANugayabhattIbahumANapuvvaM NiNiyANaM duvAlasabhattahieNaM ceiyAlae jaMtuvirahiogAse bhattibharanibbharudhusiyasasIsaromAvalIpapphullaNa (va) yaNasayavattapasattasomathiradiTThINavaNavasaMvegasamucchalaMtasaMjAyabahaladhaNaniraMtaraaciMtaparamasuhapariNAmavisesullAsiyajIvavIriyANusamayavivaDDhaMtapabhoyasuddhasunimmalathiradaDhayaraMtakaraNeNaM khitiNihiyajANuNisiuttamaMgakalakamalamaulasohaMjalipuDeNaM siriusabhAipavaravadhammatitthyarapaDimAbiMbaviNivesiyaNayaNamANasegamgatamgayajhavasAeNaM samayaNNudaDhacarittAdiguNasaMpaovaveyagurusahatthANudvANakaraNekabaddhalakkhatta'bAhiyaguruvayaNaviNiggayaM viNayAdibahumANapariosANukaMpovaladdhaM aNegasogasaMtAvuvvegamahAvAhiviyaNAdhoradakkhadAridakilesarogajanma jarAmaraNagabbhavAsAiTThasAvagAvagAhabhImabhavodahitaraMDagabhUyaM iNamo sathalAgamamajhattagassa bhicchattadosovahayavisiddhabuddhIparikappiya kubhaNiya aghaDamANaasesahe udiTuMta juttIviddhaMsaNikapaccalapoTTassa | paMcabhaMgalamahAsuyakkhaMdhassa paMcajhyaNegacUlAparikkhittassa pavarapakyaNadevayAhiTThiyassa tipadaparicchinnegAlAvagasattakkharaparimANaM // zrI mahAnizIthasUtra // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aNaMtagamapajjavatthapasAhagaM savvamahAmaMtapavaravijANaM paramabIyabhUyaM namo arahaMtANaMti paDhamajjhayaNaM ahijjeyavaM, taddiyahe ya AyaMbileNaM pAreyavvaM, taheva bIyadiNe aNegAisayaguNasaMpaokveyaM aNaMtarabhaNiyatthapasAhagaM aNaMtarutteNeva kameNaM dupayaparicchinnegAlAvagapaMcakkharaparimANaM namo siddhANaMti bIyajhyaNaM ahijeyavaM,taddiyahe ya AyaMbileNa pAreyavaM, evaM aNaMtarabhaNieNeva kameNaM aNaMtaruttatthpasAhagaM tipadaparicchinnegAlAvagaM sattakkharaparimANaM namo AyariyANaMti taiyamajjhyaNaM AyaMbileNaM ahijiyavaM, tahA aNaMtaruttatthpasAhagaM tiyapayaparicchinnegAlAvagaM sattakkharaparimANaM namo uvajhAyANaMti cautthamajhayaNaM ahijjeyavvaM, taddiyahe ya AyaMbileNa pAreyavvaM, evaM Namo loe savvasAhUNaMti paMcabhamanjhayaNaM paMcamadiNe AyaMbileNa, taheva tyatthANugAmiyaM ekkArasapayaparicchinnatitayAlAvagatittIsakkharaparimANaM ''eso paMcanamokAro, svvpaavppnnaasnnii| maMgalANa ca savvesiM, paDhama havai maMgalamiticUlaMti chaTThasattabhaTTamadiNe teNeva kamavibhAgaNaM AyaMbilehiM ahijeyavvaM, evameyaM paMcamaMgalamahAsuyakvaMdhaM saravannapayasahiyaM payakvarabiMdumattAvisuddhaM guruguNovaveyagurUvai8 kasiNamahijjittANaM tahA kAyavvaM jahA puvvANupuvIe pacchANupuvvIe aNANupuvIe jIhagge rejjA, tao teNevANaMtarabhaNiyatihikaraNamuhuttanakvattajo galAgasasIbalajaMtuvirahiogAsaceiyAlagAikameNaM aTThamabhatteNaMsamaNujANAviUNaM goyamA! mahayA pabaMdheNa supariphuDaM NiuNaM asaMdiddhaM suttatthaM aNegahA soUNAvadhAreyavvaM, eyAe vihIe paMcamaMgalassaNaM goyamA! viNaovahANo kaayvyo|12|se bhayavaM! kimayassa aciMtaciMtAmaNikapyazrI mahAnizIthasUtrA | 50 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhUyassa NaM paMcabhaMgalamahAsuyakkhaMdhassa suttatthaM pannatta?, goyamA! emAiyaM eyassa aciMtaciMtAmaNikappabhUyassa gaM paMcamaMgalamahAsuyakkhaMdhassa NaM suttatthaM paNNattaM, taMjahA je NaM esa paMcabhaMgalamahAsuyakvaMdhe se NaM sayalAgamatarovavattI tilatelakamalamayaraMdavya savvaloe paMcasthikAyabhiva jahatthakiriyANurAyA( gae sabbhUyaguNakittaNe jahicchiyaphalapasAhage ceva paramathuivAe, sA ya paramathuI kesiM kAyavvA?, savvajaguttamANaM, savvajaguttamuttame ya je keI bhUe je keI bhavissaMti te savve ceva, ahaMtAdao te ceva, No Namannetti, te ya paMcahA arahate siddha Ayarie uvajhAe sAhavoya, tattha eesiM ceva gabbhatthasabbhAvo imo taMjahA sanarAmarAsurassa NaM savvasseva jagassa aTThamahApADiherAipUyAisaovalakkhiyaM aNaNNasarisamaciMtamAhapyaM ke valAhiTiyaM pavaruttama arahaMtitti arahaMtA, asesakammakkhaeNaM nihaDDhabhavaMkurattAu - puNeha bhavaMti jaMmaMti uvavajjati vA aruhaMtA vA, NimmahiyanihayanidaliyavilIyanidvaviyaabhibhUyasudujjayAsesa aTThapayArakammariuttAo vA arihaMteti vA, evamete aNegahA panavinaMti paruvinaMti ApavijaMti paddhavinaMti dasijati uvadaMsijati, tahA siddhANi paramANaMdamahUsavamahAkAlANaniruvamasokyANi NippakaMpasukkajhANAiaciMtasattisAmathao sajIkvIrieNaM joganirohAiNA mahApayatteNiti siddhA, appayArakammakkhaeNa vA siddhaM sajhametesiMti siddhA, siyaM jhAyamesimiti vA siddhA, siddhe nihie pahINe sayalapaoyaNavAyakyaMbatesimiti siddhA, evamete itthIpurusanapuMsakasasaliMga'NNaliMgagihiliMgapatteyabuddhabohiya jAva NaM kammakkhyasiddhAibheehi NaM aNegahA panavijaMti, // zrI mahAnizIthasUtrapA pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tahA aTThArasasIlaMgasahassAhiTiyataNU chattIsaivihamAyAraM jahaDiyamagilAe ahannisANusamayaM Ayaratitti pavattayaMtitti AyariyA, paramappaNo a hiyamAyaraMtitti AyariyA, savvasattassa sIsagaNANaM vA hiyamAyaraMti AyariyA, pANapariccAe'vi 3 puDhavAdINaM samAraMbhaM nAyaraMti NArabhatiM nANujANaMti vA AyariyA, suThumavaraddhe'vi // kassaI maNasAvi pAvamAyaraMtitti vA AyariyA, evamete NAmaThavaNAdIhiM aNegahA patra vinaMti, tahA susaMvuDAsavadAre maNovayakAyajogattauvautte vihiNA saravaMjaNamattAbiMdupayakvaravisuddhaduvAlasaMgasuyanANajhyaNajhAvaNeNaM paramappaNo a mokkhovAyaM jhAyaMtitti uvajhAe, thirapariciyamaNaMtagamapajjavatthehiM vA duvAlasaMga suyanANaM ciMtaMti aNusaraMti egaggamANasA jhAyaMtitti vA uva-jhAe, evametehiM (bheehiM) aNegahA pannavijjati, tahA accaMtakaTThaugguggayaraporatavacaraNAI aNegavayaniyamovavAsanANAbhiggahavisesa saMjamaparivAlaNasammaparIsahovasamgAhiyAsaNeNaM savvadukkhavimokkhaM mokkhaM sAhayaMtitti sAhavo, ayameva imAe cUlAe bhAvijai etesiM namokAro eso paMcanamokAro, kiM karejA?, savvaM pAvaM nANAvaraNIyAdikammavisesaM taM payari( aparise seNaM disodisaMNAsayaisavvapAvappaNAsaNo, esacUlAe paDhamo uddesao, eso paMcanamokAro savvapAvappaNAsaNo kiMviho ?, maMgo-nivvANasuhasAhaNekakhamo sambhadaMsaNAiArAhao ahiMsAlakkhaNo dhammo taM me lAejatti maMgalaM, mamaM bhavAu saMsArAo galenA tArejjA vA maMgalaM, baddhapuDhanikAiyaTThaSyagArakammarAsiM meM gAlijA vilijavejatti vA maMgalaM, eesiM maMgalANaM atresiM ca maMgalANaM savvesiM kiM?, paDhamaM AdIe arahaMtANaM thuI // zrI mahAnizIthasUtra / pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ceva havai maMgalaM, iti esa samAsattho, vittharatthaM tu imaM taMjahA teNaM kAleNaM teNaM samaeNaM goyamA! je keI puvvavAvanniyasahatthe | ahaMte bhagavaMte dhammatitthagare bhavejjA se NaM paramapujANaMpi pujjayare bhavejjA, jao NaM te savve'vi eyalakkhaNasabhatrie bhavejA, taMjahA aciMtaappameyaniruvamANaNNasarisapavavattama guNohAhidviyatteNaM tiNhaMpi logANaM saMjaNiyaguruyamahaMtamANasANaMde, tahA yajamaMtarasaMciyaguruyapuNNapabbhArasaMviDhattatitthyanAmakammodaeNaMdIharagimhAyavasaMtAvakilaMtasihiulANaMva paDhamapAusadhArAbhakharisaMtaghaNasaMdhAyabhiva pramahiovaesapayANAi ghaNarAgadosabhohamicchattAviraipabhAyaTThakiliTThajhavasAyAisamajjiyAsuhadhorapAvakammAyavasaMtAvassa NiNNAsage bhavvasattANaM savvannU aNegajammaMtarasaMviDhattaguruyaputrapabbhArAisayabaleNaM samajjiyAulabalavIriesariyasattaparakamAhiTiyataNU sukaMtadittacArupAyaMguDhaggarUvAisaeNaM sayalagahanakkhattacaMdapaMtINaM sUrie iva payaMDappayAvadasadisipyAsavisphuraMtakiraNapabbhAreNaM NiyateyasA vicchAyage sayalANavivijAharaNarAmarINaM sadevadANaviMdANaM suralogANaM sohaggakaMtidittilAvatrarUvasamudayasirIe sAhAviyakammakkhaya jaNiyadivvakyapavaraniruvamANanasarisavisesAisayAisayalakkhaNakalAkalAvavicchaDDaparidasaNeNaM bhavaNavaivANamaMtara joisavemANiyAhamiMdasaiMdaccharAkinnaraNaravijAharassa sasurAsurassAvi NaM jagassa aho 3 ajja adiThThapuvvaM diTThamabhhehiM iNamo savisesAulamahaMtAciMtaparamaccherayasaMdohaM samaggalamevegaDhasamuiyaM dilRti takkhaNaumpannadhaNaniraMtarabahalapyamoyA ciMtayaMto saharispIyANurAyavasapaviyaMbhaMtANusamaya ahiNavAhiNavapariNAma visesatteNamahamahatijaMpiparopyarANaM // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir visAyamuvAyahahahadhIdhiratthuadhanA'punnAvayamiiNidiraattANagamaNaMtarasaMkhuhiyahiyayamucchirasuladdhaceyaNasupuNNasiviliyasagattaAuMcaNaM pasaNNo 3 me sanimesAisArIriyavAvAramukSakevalaaNovalakkhakkhalaMtamaMdamaMdadIhahu~huMkAravimissamukkadIhauNhabahalanIsAsagatteNaM aiabhiniviTThabuddhIsuNicchiyamaNassa NaM jagassa, kiM puNataM tavamaNuciDhemo jeNerisaM pavarariddhiM labhijatti, tagayamaNassa gaM daMsaNaMceva NiyaNiyavacchatthalanihijjataMtakarayaluppAiyamahaM tamANasacamakAre, tA goyamA! gaM evamAiaNaMtaguNagaNAhiTiyasarIrANaM tesiM sugahiyanAmadhejANaM ahaMtANaM bhagavaMtANaM dhammatitthagarANaMsaMtie guNagaNoharayaNasaMdhAe ahannisANusamayaM jIhAsahasseNaMpi vAgaraMto suravaIvi annayare vA keI caunANI mahAisaI ya chaumatthe sayaMbhuramaNoyahissa iva vAsakoDIhiMpi No pAraM gacchejjA, jao NaM aparimiyaguNarayaNe goyamA! ahaMte bhagavaMte dhammatthigare bhavaMti, tA kimittha | bhanna?, jatthya NaM tiloganAhANaM jagagurUNaMbhuvaNezabaMdhUNaM telokkata guNakhaMbhapavaradhammatitthaMkarANaM keI suriMdAipAyaMguDhaggaegadesAu aNegaguNagaNAlaMkariyAu bhattibharanibharikarasiyANaM savvesipi vA surIsANaM aNegabhavaMtarasaMciya aNiTThadukammarAsijaNiyadogaccadomaNassA disayaladukkhadAridakilesa janmajarAmaraNarogasogasaMtAvuvveyavAhi veyaNAINa khayaTTAe egaguNassANaMtabhAgamegaM bhaNamANANaM jamagasamagameva diNayarakare iva aNegaguNagaNohe jIhagge viphuraMti tAI ca na sakA siMdAvi devagaNA samakAlaM bhaNiU, kiM puNa akevalI maMsacakkhuNo ?, tA goyamA! NaM esa itthaM paramatthe viyANeyavyo, jahA || zrI mahAnizIthasUtra // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NaM jai titthagANaM saMtie guNagaNohe titthayare ceva vAyaraMti, Na uNa ane, jao NaM sAtisayA tesiM bhAratI, ahavA goyamA! kimittha pabhUyavAgaraNeNaM?, sAratthaM bhnne|13| taMjahA nAmapi sayalakambhamalakalaMkehiM viSpamukkANI tiyasiMdacciyacalaNANa jiNavariMdANa jo sarai // 16 // tivihakaraNovautto khaNe khaNe siilsNjbhujjutto| avirAhiyavayaniyamo so'vi hu aireNa sijhejaa||17|| jo puNa duhavigo suhatAhAlU alibra kaalvnne| thayathuimaMgalajayasavAvaDo jhaNajhaNe kiNci||18|| bhattibharanibbharI jinnvriNdpaayaarviNdjugpuro| bhUminiTThaviyasiro kayaMjalIvAvaDo critto||19|| ekaMpi guNaM hiyae thareja sNkaaisuddhsmmtto| akkhaMDiyavayaniyamo titthyarattAe so sijhe||20|| jesiM ca NaM sugahiyanAmagahaNANaM titthyarANaM goyamA! |esa jagapAyaDamahacchetyabhUe bhuvassa viyaDapAyaDamahaMtAisayapaviyaMbho, taMjahA khINaDhapAyakammA mukkA bhudukkhgbbhvshiinn| puNaravia pattakevalamaNapajjavaNANacaritataNU // 21 // mahajoiNo vivihadukkhamayarabhavasAgarassa uvviggaa| daThUNa'rahAisae bhavahattamaNA khaNaM jNti||22|| ahavA ciTTha3 tAva sesavAgaraNaM goyamA! evaM ceva dhammatitthagareti nAma sanihiyaM pavarakkharuvvahaNaM tesimeva sugahiyanAmadhijjANaM bhuvaNabaMdhUNaM arahatANaM bhagavaMtANaM jiNavariMdANaM dhammatitthaMkarANaM chajje, " annesiM, jao ya gajabhatarapuTThamohovasamasaMveganivveyaNu kaMpAasthittAbhivattIsalakkhaNapavarasammaiMsaNullasaMtaviriyANigRhiyaugakaTThadhoradubharatava | niraMtarajjiya uttuNgpunnkhNdhsmudymhpbbhaarsNviddhttuttmpvrpvittvissksinnbNdhunnaahsaamisaalannNtkaalvttbhvbhaavnncchinn|| zrI mahAnizIthasUtra // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | pAvabaMdhaNekka abiijjatitthayaranAma kammagoyaNisiyasukaM taditta cAruruvadasadisipayAsaniruvamaTThalakkhaNa sahassamaMDiyajaguttamuttamasirI| nivAsavAsavAvI iva devamaNuyadiTThamettatakkhaNaMtakaraNalAiya camakkanayaNamANasAulamahaMta vimhayapamoyakArayA asesaka siNapAvakammamalakalaMka vippabhukkasamacaraM sapavarapaDhabhavajjari sahanArAyasaMghayaNAhidviyaparamapavittuttamamuttidhare, te ceva bhagavaMte mahAyase mahAsatte | mahANubhAge paramiTThI saddhammatitthaMkare bhavaMti / 14 / annaMca sayalanarAmaratiyasiMdasuMdarI rUvakaM tilaavnn| savvaMpi hojja jai egarAsiNa | saMpiNDiyaM kahavi // 23 // taM ca jiNacalaNaMguTTaggakoDide segalakkhabhAgassa / saMnijjhaMbhi na sohai jaha chAuDaM kaMcaNagirissa // 24 // tti, ahavA nAUNa guNaMtarAI annesiM UNa savvatthA titthayaraguNANamaNaMta bhAgamalabhatamannattha // 25 // jaM tihuyapi sayalaM |egIhoUNamumbhamegadisiM / bhAge guNAhio'haM titthayare paramapujje // 26 // tti, tecciya acce vaMde pUe arihe gaimaisamanne | jamhA tumhA te ceva bhAvao Namaha dhammatitthyare // 27 // logevi gAmapuranagara visayajaNavayasamaggabharahassA jo jittiyassa sAmI tassANattiM te kareMti // 28 // navaraM gAmAhivaI sudaThu sutuTTe ekkgaammnjhaao| kiM deja? jassa niyage teloe ettiyaM puvvaM // 29 // cakraharo lIlAe suTTa suthevaMpi dei na hu bhanne / teNa ya kamAgayagurudariddanAmaM samAse // 30 // (sayalabaMdhuvaggassatti) so maMtA cakkaharaM cakkaharo suravaittaNaM kNkhe| iMdo titthyare uNa jagassa jahicchiyasuhaphalae // 31 // tamhA jaM iMdehIvi kaMkhijjai egabaddhalakkhehiM / | aisANurAmahiyaehiM uttamaM taM na saMdeho // 32 // to sayaladevadANavagaha rikkhasuriMdacaMdamAdINaM / titthayare pujjayare te cciya pAvaM // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita 56 For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pnnaasNti||3|| tesi ya tilogabhahiyANa dhammatitthaMkarANa jagagurUNI bhAvaccNadavvcNa bhedeNa duhaccNaM bhnniyN||4|| bhAvaccNa cArittANuDhANakaThuggadhoratavacaraNI davvaccNa viryaavirysiilpuuyaaskaardaannaadii||5||taa goyamA! NaM ese'ttha pramatthe taMjahA bhAvaccNabhugavihArayA ya davvaccNaM tu jinnpuuyaa| paDhamA jaINa donivi gihINa paDhamacciya pasatthA // 6 // etthaM ca goyamA! ke I amuNiyasamayasabbhAve osanavihArI NiyavAsiNo adiTTaparalogapaccavAe sayaMmatIiDDhirasasAyagAravAimucchie rAgadosabhohAhaMkAramabhIkArAisupaDibaddho kasiNasaMjabhasaddhammaparaMbhuhe niddayanittiMsanidhiNaakaluNanikive pAvAyaraNekaabhiniviTThabuddhI | egaMteNaM aicaMDaroddakUrAbhiggahie micchaddihiNo kayasavvasAvajjajogapaccakkhANe viSpamukkAsesaMgAraMbhapariggahe tivihaMtiviheNaM paDivanasAmAie ya davvattAe, na bhAvattAe nAmameva muMDe aNagAre mahavvayadhArI samaNe'vi bhavittANaM evaM mannamANesavvahA ummaggaM pavattaMti, jahA kil amhe ahaMtANaM bhagavaMtANaM gaMdhamAlapadIvasaMmajjaNoklevaNavicittavatthabalidhUvAiehiM pUyAsakArehi aNudiyahambbhaccaNaM pakuvvANA titthucchappaNaM remo, taM ca No NaM tahatti, goyamA! taM vAyAevi No NaM tahattisamaNujANejA, se bhayavaM! keNaM aTeNaM evaM vuccai jahA NaM taM ca No NaM tahatti samaNujANejA?, goyamA! tayatthANusAreNaM asaMjamabAhalleNaM ca mUlakammAsavAo ya anjhavasAyaM paDucca thUleyarasuhAsuhakambhapayaDIbaMdho savvasAvajavirayANaM ca vayabhaMgo vaya bhaMgeNaM ca ANAikkame ANAikkameNaMtu umaggagAmittaM ummaggagAmitteNaM casammAgavippalovaNaM ummangapavattaNasammaggaviSpalovaNeNaMca jaINaM // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mahatI AsAyaNA, tao a anaMtasaMsArAhiMDaNaM, eeNaM adveNaM goyamA ! evaM vaccai jahA NaM goyamA ! No NaM taM tahati samaNujANejjA | 15 | davvatthavAo bhAvatthavaM tu davnatthavo bahuguNo bhava tumhA| abuhabahujANabuddhIyaM chakkAyahiyaM tu goyamA'NuTTe // 7 // akasiNapavattagANaM virayAvirayANa esa khalu jutto| je kasiNasaMjamaviU pupphAdIyaM na kappae tesiM tu // 8 // kiM manne goyamA ! esa, battIsiMdANuciTTie | jamhA tumhA ubhayaMpi, aNuTTejjetthaM nu bujjhasI // 9 // viNiogamevetaM tesiM |bhAvatthavAsaMbhavo thaa| bhAvaccaNA ya uttamayaM (dasannabhaddeNa) udAharaNaM taheva y|| 40 // cakkahara bhANusasidattadabhagAdIhiM viNiddise / pucchaMte goyamA ! tAva, jaM suriMdehiM bhattIo // 1 // savviDDhie aNaNNasame, pUyAsakkAre ya kae / tA kiM taM savvasAvajaM ?, tivihaM virae hiMguTThitaM // 2 // uyAhu savvathAmesuM, savvahA aviraesa 3 ? / NaNu bhayavaM! suravariMdehiM, savvathAmesu savvahA // 3 // | aviraehiM subhattIe, pUyAsakkAre ke| tA jai evaM tao bujjha, goyamemaM nIsesayaM, desaviraya avirayANaM tu, viNiogamubhayatthavi // 4 // sayameva savvatitthaMkarehiM jaM goyamA ! samAyariyaM / kasiNaTTakammakkhayakArayaM tu bhAvatthayamaNuTTe // 5 // bhavatI u gamAgama | jaMtupharisaNAIpamaddaNaM jatthA sapara 'hiovarayANaM Na mapi pavattae tattha // 6 // tA sapara 'hiovaraehiM uvaraehiM savvahA Nesiyavva suvisesaM / jaM paramasArabhUyaM visesavaMtaM ca aNudveyaM // 7 // tA paramasArabhUyaM visesavaMtaMca aNaNNavaggassA egaMtahiyaM patthaM suhAvahaM payaDa para maMtthaM // 8 // taMjahA meruttuMge maNigaNamaMDi ekkakaM caNamae paramaraMme / nayaNamaNANaMdayare pabhUyavinnANasAisae // 9 // // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita 58 For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir susilitttthvisittttsulttuchNdsuvibhttsuttusunnivese| bahusiMghayattaghaMTAdhyAule pavatoraNasaNAhe // 50 // suvisAla suvicchinne pae paepatthiya( vvaya )siriie| mghmghmdhetddjhNtagrukppuurcNdnnaamoe||1|| bahuvihavicittabahupupphamAipUyArUhe supUe yo NaccapaNacciraNADayasayAule mhrmukhsddaale||2|| kuTuMtarAsayaMjaNasayasamAule jinnkhaakhittcitte| pakahatakahagaNaccaMtacchatta | (ccha gNdhvvtuurnigyose||3|| emAdiguNovee pae pae savvameiNIva? niyabhuyavidvattaputrajjieNa nAyAgaeNa atthenn||4|| kaMcaNamaNisomANe thaMbhasahassUsie suvnnnntle| jo kAraveja jiNahare taovi tavasaMjamo annNtgunno||5|| ti, tavasaMjameNa bahubhavasamajiyUM pAvakammamalalevA niddhoviUNa airA aNaMtasokkhaM vae sokkhN||6|| kAuMpi jiNAyayaNehiM maMDiyaM savvameiNIvo dANAicaukeNaM suddhavi gacchejja accuygN||7||nn parao goyama! gihitti| jai tA lavasattamasuravimANavAsIvi | parivaDaMti suraa| sesaM ciMtijataM saMsAre sAsayaM kyaa?||8|| kaha taM bhanai sukkhaM sucireNavi jattha dukkhmlliyi| jaM ca maraNAvasANesuthevakAlIya tucchNtu?||9|| savveNaM cirakAleNa jaMsayalanarAmarANahavai mahotaMna ghaDaisuyamaNabhUya mokkhasukhassa annNtbhaagevi60|| saMsAriyasokkhANaM sumahaMtANapi goyamA! nnege| majhe dukkhasahasse ghorapayaMDeNa pujNti||1|| tAI ca sAyaveoyaeNaNayANaMti mNdbuddhiie| maNikaNagaselamayaloDhagaMgalI jaha va vnnidhuuyaa||2|| mokkhasuhassa udhamaMsadevamaNuyAsure jage itthN| to bhANiuNa sakkA nagaraguNe jahevaya puliNdo||3| kaha taM bhannai punnaM sucireNavi jassa dIsae aMtojaM ca virasAvasANaM zrI mahAnizIthasUtrapA pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir jaM saMsArANubaMdhiM c?||4|| taM suravibhANavihavaM ciMtiyacavaNaM ca devlogaao| aisikkayaciya hiyayaM jaM navi sathasikkaraM jaai||5|||| naraesu jAI aidussahAI dukkhAI prmtikkhaaii| ko vanneI tAI jIvaMto vaaskoddiNpi||6|| tA goyama! dasavihadhammaghoratavasaMjamANuTThANassA bhAvatvamiti nAma teNeva labheja akkhayaM sokkh||7|| ti, nAragabhavatiriyabhave amarabhave suravaittaNe vaavi| no taM labbhai goyama! jattha va tattha va mnnuyjmme||8|| sumahaccaMtapahINesu sNjmaavrnnnaamdhejesu| tAhe goyama! pANI bhAvatthyajoggayamuvei // 9 // jambhaMtarasaMciyaguruyaputrapabbhArasaMviDhaneNI mANusajameNa viNA No labbhai uttamaM dhamma 70 // jassANubhAvao sucariyassa nissaladaMbharahiyasso labbhai aulamaNataM akkhayasokkhaM tiloygge||1|| taM bhubhvsNciytuNgpaavkmmraasiddhnnttuN| laddhaM mANusajammaM vivegamAIhiM sNjutt||2|| jo na kuNai attahiyaM suyANusAreNa aasvniroh| chattigasIlaMgasahassadhAraNeNaM tu apmtte||3|| so diihravvocchindhordukkhggidaavpjjlio| uccovveyasaMsatto aNaMtahatto subahu kaalN||4|| duggNdhaamenjhviliinnkhaarpittonjhsiNbhpddihtthe| vasajalusapUyaduhiNacillicile ruhiracikkhalle // 5 // kaDhakaDhakaDhaMtacalacalacalassa DhalaDhalaDhalassa rjjto| saMpiMDiyaMgamaMgo joNI joNI vase gb| ekekAbhavAsesu, jaMtiyaM, puNaravi bhameja ||6||taa saMtAvuvveyagajammajarAmaraNagabbhavAsAI saMsAriyadukkhANaM vicittarUvANa bhiienn||7||bhaavtthvaannubhaavN asesabhavabhayakhayaMkaraM nAuM tattheva mahatA ujjameNa daDhamaccaMtaM payaiyavvaM // 8 // iya vijAharakinnaranareNa sasurAsureNavi jageNI saMthuvvaMte // zrI mahAnizIthasUtra // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | duvihatyavehiM te tihyaNukkause // 9 // goyamA ! dhammatitthaMkare jiNe arihaMtetti, aha tArisevi iDDhIpavitthare sayalatihyaNAulie / sAhINe jagabaMdhU maNasAvi je khaNaM luddhe // 80 // tesiM paramIsariyaM rUvasirIvaNNabalapamANaM cA sAmatthaM jasakittI suralogacue | jaheha avayarie // 1 // jaha kAUNa'nnabhave uggatvaM devalogamaNupatte / titthayaranAmakammaM jaha baddhaM egAivI saithAmesu // 2 // jaha sammattaM pattaM sAmannArAhaNA ya annabhave / jaha tisalAo siddhatthaghariNIcodasamahAsumiNalaMbhaM // 3 // jaha surahigaMdhapakkheva gabbhavasahIe asuhabhavaharaNaM / jaha suranAho aMguTThapavvaNasiyaM mahaMta bhattIe // 4 // amayAhAraM bhattIe dei saMthuNai jAva ya pasUo / |jaha jAyakammaviNiogakAriyAo disikumArIo // 5 // savvaM niyakattavvaM nivvattaMtI jaheva bhattIe / battIsasuravariMdA garuyapamoeNa savvariddhIe // 6 // romaMcakaM cupulaiyabhattibbhara mAiyassagattA te| mannate sakayatthaM jaMmaM amhANa meru girisihare // 7 // hohI khaNamamphAliyasUsara gNbhiirduNduhinighos| jayasaddamuhalamaMgalakayaMjalI jaha ya khIrasalileNaM // 8 // bahusurahigaMdhavAsiyakaM caNamaNituMga ( rayaNa) kalasehiM / jammAhiseyamahimaM kareMti (jaha ) jiNavaro giriMcAle // 9 // jar3a iMdaM vAyaraNaM bhayavaM vAyarai atttthvrisovi| jaha gamai kumArattaM (pariNe bohiMti) jaha va logaMtiyA devA // 90 // jaha vayanikkhamaNamahaM kareMti savve surAsurA muiyA jahA ahiyA se | ghore parIsahe divvamANusatiricche // 1 // jaha ghaNaghAicaukA kammaM ) Dahai ghoratavajhANajogaaggIe / logAlogapayAsaM uppAe jaha | va kevalaM nANaM // 2 // kevalamahimaMpuNaravi kAUNaM jaha surAsurAIyA / pucchaMtisaMsae dhammaNIitavacaraNamAIe // 3 // jaha va kahei // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita 61 For Private And Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jiNiMdo surakayasIhAsaNovaviThTho yo taM cAvihadevanikAyanimmiyaM, jaha pavarasamavasaraNaM, turiyaM karaMti devA, jaM riddhIe jagaM tuli||4|| jattha samosario so bhuvaNekagurU mahAyaso arhaa| aTThamahapADiherayasuciMdhiyaM havai ya titthiyaM naam||5|| jaha niddalai asesa micchattaM cikkaNaMpi bhavvANI paDibohiUNa magge Thavei jaha gaNaharA dikkhaM // 6 // giNhaMti mahAmaiNo suttaM gaMthaMti jahava ya jinniNdo| bhAse kasiNaM atthaM aNaMtagamapanavehiM tu||7|| jaha sijhai jaganAho mahimaM nivvANanAmiyaM jhy| savvevi suravariMdA asaMbhave taha vimoccNti||8|| sogattA pgltNsughoygNddylsrsipvaah| kaluNaM vilAvasaI hA sAmi! kayA | annaahtti||9|| jaha surahigaMdhagamINamahaMtagosIsacaMdaNadubhANI kaThehiM vihipuvvaM sakAraM suravarA svve||100|| kAUNaM sogattA sunne dasadisipahe ployNtaa| jaha khIrasAgare jiNavarANaM (aTThI) pakvAliUNaM c||1|| suraloe neUNaM AliMpeUNa pavaracaMdaNaraseNI maMdArapAriyAyayavattasahassapattehiM // 2 // jaha acceUNa surA niyaniyabhavaNesu jahavaya thugaMti (taM savvaM mahayA | vitthrennarhNtcriyaabhihaanne)| aMtakaDadasANaM taM, mamjhAu kasiNa vineyN||3|| etthaM puNa jaM pAyaM taM mottuM jai bhaNeja taaveyN| havai asaMbaddharuyaM gaMthassa ya vitthrmnnt||4|| eyaMpi apatthAve sumahaMtaM kAraNaM smuvitttth| jaM vAgariyaM taM jANa bhavvasattANa'NuggahaTThAe 5 // jaha vA jatto jatto bhakkhijjai moyago susNkrio| tatto tattovi jaNe aiguruyaM mANasaM piiii||6|| evamiha apatyAvevi bhattibharanimANa pariosI jaNayai guruyaM jinngunnghnnekrskkhittcittaannN||7|| eyaM tu jaM In zrI mahAnizIthasUtra / pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paMcamaMgalamahAsuyakkhaMdhassa vakkhANaM taM mahayA pabaMdheNaM anaMtagamapajjavehiM suttassa ya pihabhUyAhiM nijjuttIbhAsacuNNIhiM jaheva anaMtanANadaMsaNadharehiM titthayarehiM vakkhANiyaM taheva samAsao vakkhANijjaMtaM Asi, ahannayA kAlaparihANido seNaM tAu | nijjuttIbhAsacuntrIo vocchinnaao|16 / io ya vaccaMteNaM kAlasamaeNaM mahiDDhIpatte payANusArI vairasAmI nAma duvAla saMgasuyahare samuppanne, teNeyaM paMcamaMgalamahAsuyakkhaMdhassa uddhAro mUlasuttassa majjhe lihio, mUlasuttaM puNa suttattAe gaNaharehiM atthattAe arahaMtehiM bhagavaMtehiM dhammatitthagarehiM tilogamahiehiM vIrajiNidehiM pannaviyaMti esa vuddddhsNpyaao|17| ettha ya jattha paryapaNANulaggaM suttAlAvagaM na saMpajjai tattha tattha suyaharehiM kulihiyadoso na dAyavvotti, kiM tu jo so eyassa aciMtaciMtAmaNikampabhUyassa mahAnisIhasuyakkhaMdhassa puvvAyariso AsI tahiM ceva khaMDAkhaMDIe uddehiyAiehiM heUhiM bahave pattagA parisaDiyA tahAvi acvaMtasumahatthAisayaMti imaM mahAnisIhasuyakkhaMdhaM kasiNapavayaNassa paramasArabhUyaM paraM tattaM mahatyaMti kaliUNaM pavayaNavacchallattaNeNaM bahubhavvasattovayAriyaM ca kAuM tahA ya AyahiyaTTayAe AyariyaharibhaddeNaM jaM tatthAyarise diTTaM taM savvaM samatIe sAhiUNaM lihiyaMti, | annehiMpi siddha seNa divAkara vuddhavAi jakkhaseNadevaguttajasavaddhaNakhamAsamaNa sIsara viguttaNemicaMda jiNadAsagaNikhamagasacca siripamuhe hiM | jugappahANa suyaharehiM bahu mnniymiti|18| se bhayavaM ! evaM jahuttaviNaovahANeNaM paMcamaMgalamahAsuyakkhaMdhamahijittANaM puvvANupuvIe | pacchANupuvvIe aNANupuvvIe saravaMjaNamattAbiMdupayakkhara visuddhaM thirapariciyaM kAUNaM mahayA pabaMdheNaM suttatthaM ca vinAya tao // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita 63 For Private And Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yaNaM kimahijejA?, goyamA! IriyAvahiyaM, se bhayavaM! keNaM aTeNaM evaM vuccai jahA NaM paMcamaMgalamahAsuyakkhaMdhamahijittANaM puNo IriyAvahiyaM ahIe?, goyamA! je esa AyA se NaM jayA gamaNAgamaNAipariNAmapariNae aNegajIvapANabhUyasattANaM aNovauttapamatte saMghaTTaNaavadAvaNakilAmaNaM kAUNaM aNAloiyaapaDivaM te ceva asesammakkhayaTThayAe kiMci ciivaMdaNasajhAyajhANAiesu abhiramejA tyA se egacittA samAhI bhavejANavA, jaoNaM gamaNAgamaNAiaNegaanavAvArapariNAmAsattacittayAe keI pANI tameva bhAvaMtaramacchaDDiya aTTaduhaTTajhavasie kaMci kAlakhaNaM vira(3)ttejjA tAhe taM tassa phaleNaM visaMvaejjA, jayA uNa kahiMci annANamohapamAyadoseNasahasA egidiyAdINaM saMghaTTaNaM pariyAvaNaM vA kayaMbhavejjA tayA ya pcch| hAhAhA dutu kayama hehi ghaNarAgadosamohamicchattaannANaMdhehiM adiTThaparalogapaccavAehiM kUrakammanigdhiNehiMti paramasaMvegamAvanne supariphuDaM AloittANaM niMdittANaM garahittANaM pAyacchittamaNucarittANaM NIsalle agAulacitte asuhakammakkhayaTThA kiMci | AyahiyaMciivaMdaNAiaNudvejjA tayA tayaTeceva uvautte se bhavejjA, jayA NaM se tyatthe uutte bhavejA tyA tassa NaM paramegaggacittasamAhI havejA, tyA ceva savvajagajIvapANabhUyasattANaM jahiTThaphalasaMpattI bhavejjA, tA goyamA! NaM apaDijhaMtAe IriyAvahiyAe na kappar3a ceva kA kiMci ceiyavaMdaNasajhAyAiyaM phalAsAyamabhikaMkhugANaM, eeNaM adveNaM goyamA! evaM vucca jahA NaM goyamA! sasattatthomayaM paMcamaMgalaM thirapariciyaM kAUNaM tao IriyAvahiyaM ajjhiie|19| se bhayavaM! kyarAe vihIe // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tamiriyAvahiyamahIe?, goyamA! jahA NaM paMcamaMgalamahAsuyakkhaMdhI20 se bhayavamiriyAvahiyamahijjitANaM tao kimahije?, goyamA! savatthayAiyaM ceiyavaMdaNavihANaM, NavaraM sakthyaM egeNa'TameNa battIsAe AyaMbilehiM, ahaMtatthyaM egeNa cuttheNaM | paMcahiM AyaMbilehi,cavIsatthyaM egeNaM chaTeNaM egeNa cauttheNaM paNavIsAe AyaMbilehiM, NANatyaM egeNaM uttheNaM paMcahiM AyaMbilehi, evaM saravaMjaNamattAbiMdupayaccheyapayakkharavisuddha aviccAmeliyaM ahijittANaM goyamA! tao kasiNaM suttatthaM vineyaM, jattha ya saMdehaM bhavejjA taM puNo 2 vImaMsiya NIsaMkamavadhAreUNaM NIsaMdehaM krijjaa21| evaM suttatyobhayattagaM ciivaMdaNAivihANaM ahijettANaM tao supasatthe sohaNe tihikaraNa huttanakkhattajogalaggasasIbale jahAsattIe jagagurUNaM saMpAiyapUovayAreNaM paDilAhiyasAhavaggeNaya bhattibharanibreNaM romaMcakaMcuyapulaijamANataNUsaharisavisivayaNAravindeNaMsaddhAsaMvegavivegaparamaveraggabhUlaviNihayadhaNarAgadosamohamicchattabhalakalaMkeNa suvisuddhasunimmalavimalasubhasubhyara'NusamayasamullasaMtasupasattha'jhavasAyagaeNaM bhuvaNagurujiNaiMdapaDimAviNivesiyaNayaNamANaseNaM aNaNNamANaseNamegaggacittyAe dhanno'haM punno'haMti jiNavaMdaNAisahalIkayajammotti ii mannabhANeNaM viraiyakarakamalaMjaliNA hariyataNabIyajaMtuvirahiyabhUmIe nihiobhayajANuNA supariphuDasuviiyaNIsaMkIkayajahatthasuttatyobhayaM paepae bhAvemANeNaM daDhacarittasamayanuappamAyAiaNegaguNasaMpaovaveeNaM guruNA saddhi sAhusAhuNIsAhammiya asesabaMdhuparivagapariyarieNaM ceva paDham ceie vaMdiyavye, tyaNaMtaraM ca guNaDDhe ya sAhuNo th| sAhamiyajaNassa NaM jahAsattIe | // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org | paNivAyajAeNaM suhamagghayamauyacokkhavatthapayANAiNA vA mahAsaMmANo kAyavvo, eyAvasaraMmi suvijhyasamayasAreNaM guruNA pabaMdheNaM akkhevanikkhevAiehiM pabaMdhehiM saMsAranivveyajaNaNaM saddhAsaMveguppAyagaM dhammadesaNaM kAyavvaM // 22 // tao paramasaddhA saMvegaparaM nAUNaM | AjammAbhiggahaM ca dAyavvaM, jahA NaM sahalIkayasuladdhamaNussabhavA bho bho devANupiyA ! tae ajampabhiie jAvajIvaM tikAliyaM | aNudiNaM aNuttAvalegaggacitteNaM ceie vaMdeyavve, iNameva bho maNuyattAu asuiasAsayakhaNabhaMgurAo sAraMti, tattha puvvaNhe tAva udagapANaM na kAyavvaM jAva ceie sAhU ya Na vaMdie, tahA majjhaNhe tAva asaNakiriyaM na kAyavvaM jAva ceie Na vaMdie, tahA avaraNhe ceva tahA kAyavvaM jahA avaMdiehiM ceiehiM No sajjhAyAlamaikamejjA / 23 / evaM cAbhiggahabaMdhaM kAUNaM jAvajIvAe, | tAhe ya goyamA ! imAe ceva vijjAe ahimaMtiyAu satta gaMdhamuTThIo tassuttamaMge nitthAragapArago bhavejjA sittiuccAremANeNaM guruNA khettavvAo, aumNamau bhagavao arahao saijjha me bhagavatI mahAvijjA vaIe mahaAvaIe jay avaIe saeNavaIe | vaddham ANavaIe jayae vijaye jayaaMtae apara Aie sav AhA, upacAro cautthabhatteNaM sAhijjai, eyAe vijjAe savvagao nitthAragapArago hoi, uvadvAvaNAe vA gaNissa vA aNunnAe vA satta vArA parijaveyavvA nitthAragapArago hoi, uttamaTThapaDivaNNe vA abhimaMtijjai ArAhago bhavai vigghaviNAyagAuvasamaMti, sUro saMgAme pavisaMto aparAjio bhavai, kampasamattIe maMgalavahaNI | khemavahaNI havai / 24 / tahAsAhu sAhuNI samaNovAsagasaDhigAsesAsatra sAha mmiyajaNacauvviheNaMpi samaNasaMgheNaM nitthAragapArago // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita 66 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | bhavejA, dhanosapunasalakkhaNo'si tumaMti uccAremANeNaM gaMdhamuTThIo ghettavvAo, tao jagagurUgaMjiNidANaM pUegadesAo gaMdhaDDhAmilANasiyamAladA gahAya sahattheNobhayakhaMdhesumArovayamANeNaM guruNA jIsaMdehabhevaM bhANiyavvaM jahA bho bho jammaMtarasaMciyaguruyapunnapabbhAra! suladdhasuviDhattasusahalamaNuyajamma! devANuppiyA! ThaiyaM ca NasyatiriyagaidAraM tujhaMti, abaMdhago yaayasa'kittInIyAgottakammavisesANaM tumaMti, bhavaMtaragayassAvi uNaidulaho ujjhapaMcanamokAro,bhAvijammaMtare paMcanamokArapabhAvao ya jatth jatthovavajijA tattha tatthuttamA jAIuttamaM ca kularUvAroggasaMpayaMti, eyaM te nicchaio bhavejA, annaMca paMcanamokkArapabhAvao // bhavai dAsattaM NadAridadohaggahINajoNiyattaM // vigaliMdiyattaMti, kiM bahueNaM?, goyamA! je keI eyAevihIe paMcanamokkArAdisuyaNANamahijitANaM tyatthANusAreNaM payaosavvAvassagAiNiccANuhaNijjesu aTThArasasIlaMgasahassesu abhiramejjA se NaM sarAgattAe jANaMNa nivvuDe tao gevejaNuttarAdIsu ciramabhirameUNeha uttamakulappasUI ukviTThaladusavvaMgasuMdarattaM savvakalApattaTThajaNabhaNANaM dayAriyataNaM ca pAviUNaM suriMdovamAe riddhIe egaMteNaM ca dayANukaMpApare nimvinnakAmabhoge saddhammamaNuDheUNaM viyarayamale sijhejaa|25| se bhayavaM! kiM jahA paMcamaMgalaM tahA sAmAiyAiyabhasesaMpi suyanANamahinjiNeyavvaM?, goyamA! tahA ceva viNaovahANeNamahIeyavaM,NavaraM ahijiNiukAmehiM advavihaM cevanANAyAraM savvapayatteNaM kAlAdI rakkhijA, annahA mahayA''sAyaNatti, anaMca duvAlasaMgassasuyanANassa paDhamacarimajAmaahanisamajhyaNajhAvaNaM paMcamaMgalassa solasaddhajAmiyaM // zrI mahAnizIthasUtra pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ca annaMca paMcamaMgalaM kayasAmAie vA akayasAmAie vA ahIe sAmAiyamAiyaM tu suyaM cattAraMbhapariggahe jAvajIvakayasAmAie ahijiNai, " uNa sAraMbhapariggahe akayasAmAie, tahA paMcamaMgalassa AlAvage 2 AyaMbilaM tahA sakSatthavAisuvi, duvAlasaMgassa puNa suyanANassa uddesagajhayaNesuo26 se bhayavaM! sudukkaraM paMcamaMgalamahAsuyakkhaMdhassa viNaovahANaM pannataM, mahatI ya esA NiyaMtraNA kahaM bAlehiM kajai?, goyamA! je Na keI " icchejjA eyaMniyaMtaNaM aviNaovahANeNaM cevapaMcamaMgalAisuyanANaM ahinjiNe anjhAvei vA anjhAvayamANassa vA aNuna vA payAi se NaM Na bhavijA piyadhamme Na havejjA daDhadhame // bhavejAbhattIjue hIlijA suttaM hIlejA atthaM hIlijA suttatthaubhaye hIlijA guruM, je NaM hIlijA suttatthobhae jAva NaM guruM seNaM AsAejA atItANAgayavaTTamANe titthayare AsAijA AyariyauvajhAyasAhuNo, jeNaM AsAijA suyaNANamarihaMtasiddhasAhU se tassaNaM sudIhayAlamaNaMtasaMsArasAgaramAhiMDemANassa tAsu tAsu saMvuDaviyaDAsuculasIilakkhaparisaMkhANAsu sIosiNamissajoNIsutimisaMghayAraduggaMdha'minjhavilINakhAramuttonjhasiMbhapaDihatthavasAjalula(sa )pUyaduddiNacilicillaru hiracilladuIsaNajaMbAlapaMkabIbhacchaghoragabbhavAsesu kaDhakDheMta calacala calassa TalaTala Talassa rajata jaMta )saMpiMDiyaMgamaMgassa suI niyaMtaNA, je uNa eyaM vihiM phAsejA no NaM maNayapi aiyojjA jahuttavihANeNaM ceva paMcamaMgalapabhiisuyanANassa viNaovahANaM karejA se NaM goyamA! no hIlijA suttaM No hIlijjA atthaM No hIlijA suttatyobhaese NaM no AsAinA tikAlabhAvI titthakare No AsAijA | zrI mahAnizIthasUtra / pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tilogasiharavAsI viyarayamale siddhe No AsAijjA Ayariyauva-jhAyasAhuNo suThyAMceva bhavejjA piyadhamme dadhamme bhattIjutte | | egaMteNaM bhavejjA suttatthANuraMjiyamANase saddhAsaMvegamAvanno, se esa NaM Na labhejA puNo 2 bhavacArage gabbhavAsAiyaM aNegahA jNtnnti|27) NavaraM goyamA! je NaM bAle jAva avinAyapunnapAvANaM viseso tAva NaM se paMcamaMgalassa NaM goyamA! egaMteNaM aoge, Na tassa paMcamaMgalamahAsuyakkhaMdhassa egamavi AlAvagaM dAyabvaM, jao aNAibhavaMtarasamajjiyAsuhakammarAsidahaNamiNaM labhettANaM na bAle sammamArAhejA lahattaM ca ANeitA tassa kevalaM dhammakahAe goyamA! bhattI samuppAijai, tao nAUNaM piyadhamma daDhadhamma bhattijuttatAhe jAvaiyaM paccakkhANaM nivvAheuM samattho bhavai tAvaiyaM kAravejai, rAibhoyaNaM ca duvihativihacaviheNa vA jahAsattIe pcckkhaaviji|28| tA goyamA! NaM paNayAlAe namokArasahiyANaM cutthaM cavIsAe porusIhiM bArasahiM | puribhaDDhehiM dasahiM avaDDhehiM tihiM nivvIiehiM cauhiM egaTThANagehiMdohiM AyaMbilehiM egeNaM suddhacchAyaMbileNaM, avvAvArattAe roddatujhANavigahAvirahiyassa samjhAegaggacittassa goyamA! egabhevAyaMbilaM bhAsakhabhaNaM visesejjA, tao ya jAvaiyaM tavovahANagaM vIsamaMto karejA tAvaiyaM aNugaNeUNaM jAhe jANejA jahA NaM ettiyabhitteNaM tavovahANeNaM paMcamaMgalassa jogIbhUo tAhe Autto pADhejA, // anahatti 29 / se bhayavaM! pabhUyaM kAlAikkama eyaM, jai kayAi avaMtarAle paMcattamuvagacche tao namokkAravirahie kahamuttimaTuM sAhejjA?, goyamA! jaM samayaM ceva suttozyAranimitteNaM asaDhabhAvattAe jahAsattIe kiMci tavamArabhejA taMsamayameva // zrI mhaanishiithsuutr|| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tadahIyasuttatyobhayaMdaTThavvaM,jao NaM so taM paMcanamokAra suttatthobhayaM // avihIe giNhe, kiMtu taha geNhe jahA bhavaMtaresuMpi Na viSyaNasse, eyajhavasAyattAe ArAhago bhavejjA30 se bhayavaM! jeNa puNa annesimahIyamANANaM suyAvaraNakkhaovasameNa kaNNahADitaNeNaM paMcamaMgalamahIyaM bhavejjA se'viya kiM tavovahANaM karejA?, goyamA! karejA, se bhayavaM! keNaM aTeNaM?, goyamA! sulabhabohilAbhanimitteNaM, evaM ceyAI akuvvamANe NANakusIle nnee31| tahA goyamA! NaM pavvajAdivasappabhiIe jahuttaviNaovahANeNaM je keI sAhU vA sAhuNI vA apuvvanANagahaNaM na kujjA tassAsayiM virAhiyaM suttatthobhayaM, saramANe egaggacitte paDhamacaramaporisIsu diyA rAo ya NANuguNejjA se NaM goyamA! NANakusIleNee, se bhayavaM! jassa aigaruyanANAvaraNodaeNaM anisaM pahosemANassaNa saMvacchareNAvi silogaddhamavi thirapariciya(Na)bhavejjA( se kiM kujA?, teNAvi jAvajIvAbhiggaheNaM samjhAyasIlANaM veyAvaccaM tahA aNudiNaM aDDhAijje sahasse paMcabhaMgalANaM suttatthobhae saramANegagamANase pahosijA, se bhayavaM! | keNaM aTeNaM?, goyamA! je bhikkhU jAvajIvAbhiggaheNaM cAukAliyaM vAyaNAi jahAsattIe sajjhAyaM na karejA se NaM NANakusIle e32| annaMca je keI jAvajIvAbhiggaheNa apuvvaM nANAhigarma karejA tassAsattIe puvvAhiyaM guNejA, tassavi yAsattIe paMcamaMgalANaMaDDhAijje sahasse parAvatte sevi ArAhage, taMca nANAvaraNaMkhavettANaM titthayarei vA gaNahareivA bhvettaannNsijhejaa|33| se bhayavaM! keNaM aTeNaM evaM vuccai jahA NaM cAukAliyaM sajhAyaM kAyavaM?, goyamA! maNavayaNakAyagutto nANAvaraNaM khavei // zrI mahAnizIthasUtra // | 70 / pU. sAgarajI ma. saMzodhita || For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aNusamayI samjhAe vaTuMto khaNe khaNe jAi vegg||8|| uDDhamahe tiriyami ya joisavemANiyA ya siddhI yo savvo logAlogo samjhAyaviussa paccakkha // 9 // duvAlasavihaMmivi tave sabhitaravAhire kusldiddhe| Navi asthi viya hohI sajjhAyasamaM tvokmm||110|| egadutimAsakkhamaNaM saMvaccharamavi ya aNasio hojaa| sajjhAyajhANarahio egovAsaphalaMpi Na lbhejaa||1|| uggamaupAyaNaesaNAhiM suddhaM tu nicca bhuNjto| jai tiviheNAutto aNusamaya bhaveja sjhaae||2|| tA taM goyama! egaggamANasattaM Na uvamiGa skaa| saMvaccharakhavaNeNavi jeNa tahiM nnijjaa'nnNtaa||3|| paMcasamio tigutto khaMto daMto ya nijarApehI egaggamANaso jo kareja sajhAya muNIbhatte (sunnibbhNto||4|| jo vAgare pasatthaM suyanANaM jo suNei suhbhaavo| ThajhyAsavadArattaM takAlaM goyamA! doNhaM // 5 // egapi jo duhattaM sattaM paDibohiu~ Thavai mgge| sasurAsuraMmivi jage teNeha ghosio abhaaghaao||6|| dhAupahANo kaMcaNabhAvaM na ya gacchaI kiyaahiinno| evaM savvovi jiNovaesahINo na bujhejaa||7|| gyraagdosmoh| dhammakahaM je kareMti smynnuu| aNudiyahamavIsaMtA savvapyAvANa muccNti||8|| nisugaMti abhayaNijja egaMtaM niraM kahatANI jai annahA Na suttaM atthaM vA kiMci vaaejaa||119|| eeNaM aTeNaM goyamA! evaM vuccai jahA NaM jAvajIvaM abhiggaheNaM cAukAliyaM sajjhAyaM kAyavvaMti, tahA a goamA! je bhikkhU vihIe supasatthanANamahijeUNa nANamayaM karejA sevi nANakusIle, evamAinANakusIle aNegahA pannavijjati34) se bhyavaM! katare te daMsaNakusIle?, goyamA! te dasaNakusIle duvihe nee Agamao NoAgaM tattha // zrI mahAnizIthasUtra / pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir Agamao sammaiMsaNasaMkate kaMkhate vidugucchaMte diTThImohaM gacchaMte aNovavUhae parivaDiyadhammasaddho sAmantramuljhiukAmANaM athirIkaraNeNaM sAhambhiyANaM avacchalattaNeNaM appabhAvaNAe, etehiM ahiM thANaMtarehiM kusIle e35| NoAgamao ya dasaNakusIle aNegahA, taMjahA cakkhukusIle ghANakusIle savaNakusIle jibbhAkusIle sarIrakusIle, tatya cakkhukusIle tivihe e, taMjahA pasatthacakkhukusIle pasatthApasatthacakkhukusIle apasatthacakkhukusIle, tatya je kei pasatthaM usabhAdititthayarabiMba purao cakSugoyarahiaM tameva pAsemANe aNNaM kaMpi maNamA pasatthamajhavase se NaM pasatthacakhukusIle, tahA pasatthApasatthacakkhukusIle titthayarabiMba hiyaeNaM acchIhiM ca ( pAsemANe) anaM kiMpi pIhijjA se NaM pasatyApasatyacakkhukusIle, tahI pasatthApasatthAI davvAI. kAgabagaDhaMkatittiramayUrAiM sukaMtadittisthiyaM vA daThUNaM tyahattaM cakkhU visane sevi pasatthApasatthacakkhukusIle, tahA apasatthacakkhukusIle tisaddhehiM payArehiM apasatthA sarAgA cakkhUti, se bhayavaM! kayarete apasatthe tisaTThI cakkhu bhee?, goyamA! ime taMjahA sad kakkhaDaharavA( kkhA )tArA maMdA madalasA vaMkA vivaMkA kusIlA advikkhiyA kANikkhiyA 10 bhAmiyA ubhAmiyA caliyA valiyA calavaliyA aDaMmillA milimilA mANusya pasavA pakkhA 20 sarIsavA asaMtA apasaMtA athirA bahavigArA sANurAgA rogoIraNI rogajanA''mayuppAyaNI mayaNI 30 mohaNI bhaIraNI bhayajannA bhayaMkarI hiyayabheiNI saMsayAvaharaNI cittacamakkupyAyaNI NibaddhA atibaddhA 40 gayA AgayA gayAgayappaccAgayA niddhADaNI ahilasaNI zrI mahAnizIthasUtra / / 72 / pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir araikarA raikarA dI dayAvaNA sUrAdhIrAhaNaNI 50 mAraNI tAvaNI saMtAvaNI kuddhA pakuddhA ghorA mahAghorA caMDA rudA suddA hAhAbhUyasaraNA 60 rukkhA saNiddhA rukkhasaNiddhati, mahilANaM calaNaMguTThakoDiNa'TakarasuvilihiyaM dinnAlattaM gAyaM ca NahaM bhaNikiraNanibaddhasakacAvaM kumbhuSaNayaM calaNaM saMbhAganibhagavaTTagUDhaM jANuM jaMghA pihalakaDiyaDabhogA jahaNaNiyaMbaNAhIthaNagujhaMtarakaTThAbhuyalaTThIo aharohadasaNapaMtIkannanAsanayaNajuyalabhamuhAnilADasiraruhasIbhatyAbhoDayapeDhatilaga kuMDalakavolakajjalatabhAlakalAvahArakaDisuttagaNeurabAhurakkhagamaNirayaNakaDagakaMkaNamuddiyAisukaMtadittAbharaNadugullavasaNanevatthA kAmaggisaMdhukkhaNI nirayatiriyagaisu aNaMtadukkhadAyagA esa sAhilAsasarAgaditti esa ckkhukusiile36| tahA ghANakusIle je keI surahigaMdhesu saMgaM gacchai durahigaMdhe duguMche se NaM dhANakusIle, tahA savaNakusIle duvihe gee pasatthe appasatthe ya, tattha je bhikkhU appasatthAI kAmarAgasaMdhukkhaNuddIvaNujAlaNasaMdIvaNAI gaMdhavvanadRdhaNuvvehayahatthisikkhAkAbharatIsatthAI suNeUNaM NAloejA jAva NaM No | pAyacchittamaNucarejjA se NaM apasatthasavaNakusIle e,tahA je bhikkhU pasatthAI siddhatAcariyapurANadhammakahAo ya anAI | ca dhammasatthAiMsuNettANaM na kiMci AyahiyaM aNuDhe NANamayaM ca karei seNaM pasatthasavaNakusIle Nee, tahA jibbhAkusIle se NaM aNegahA taMjahI titakaDuyakasAyamaharaMbilalavAiM rasAiM AsAyaMte adivAsuyAI ihaparalogobhayaviruddhAiM sadosAI mayArajayAruccAraNAI ayasa'bbhakkhANAsaMtAbhiogAI vA bhaNaMte asamayAnudhabhbhadesaNApavattaNeNa ya jibmAkusIle Nee, se bhayavaM! // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir kiM bhAsAevi bhAsiyAe kusIlataM bhavati?, goyamA! bhavai, se bhayavaM! jai evaM tAva dhammadesaNaM na kAyavvaM?, goyamA! sAvaja'NavajANaM vayaNANaM jo na jANai visesI vuttuMpi tassa na khamaM kimaMga puNadesaNaM kaauN?||120|| 37) tahA sarIrakusIle duvihe gee ceTThAkusIle vibhUsAkusIle ya,tatya je bhikkhU eyaM kimikulanilayaM sauNasANAibhattaM saDaNapaDaNaviddhaMsaNadhamma asuiM asAsayaM asAraM sarIragaM AhArAdIhiM NiccaM ceTejA No NaM iNamo bhavasayasuladdhanANadaMsaNAisamatrieNaM sarIreNaM accaMtaghoravIruggakaTTaghoratavasaMjamamaNudvejjA seNaMceTThAkusIle, tahA jeNaM vibhUsAkusIle se'vi aNegahA, taMjahA telAbhaMgaNavimaddaNasaMvAhaNasiNANuvvaTTaNa parihasaNataMboladhUvaNavAsaNa dasaNugghasaNasamAlahaNapuSphomAlaNakesasamAraNasovAhaNaduviya'DhagaibhaNirahasirauvavidachuTTiyasanivatrakkhiyavibhUsAvatti savigAraNIyaMsaNuttarIyapAuraNadaMDagagahaNamAI sarIravibhUsAkusIle Nee, ete ya| pavayaNa uDDAhapare duraMtapaMtalakkhaNe adaTThavve mahApAvakammakArI vibhUsAkusIle bhavaMti, gae dasaNakusIle38 tahA cArittakusIle aNegahA mUlaguNauttaraguNesu, tattha mUlaguNA paMca mahavvyANi rAibhoyaNacchaTThANi, tesuM je pamatte bhavejA, tattha pANAivAyaM puDhavIdagAgaNimAruyavaNassaibiticApaMciMdiyAINaM saMghaTTaNapariyAvaNakilAmaNodavaNe, musAvAyaM sumaMbAyaraMca, tattha suhume 'payalAullA marue' evamAdI bAdaro kanAlIgAdi, aditrAdANaM suhudaM bAdaraM ca, tattha suhumaM taNaDagalacchAramallagAdINaM gahaNe, bAyaraM hiraNNasuvaNNAdINa, mehuNaM divvorAliyaM maNovayakAyakaraNakArAvaNANumaibhedeNa aTThArasahA, tahA karakammAdI // zrI mahAnizIthasUtrapA pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sacittAcittabhedeNaM, NavaguttIvirAhaNeNa vA, vibhUsAvattieNa vA, pariggahaM suhuma bAyaraM ca, tattha suhama kappaTugarakhaNamabhatto bAdaraM hiraNNamAdINa gahaNe dhAraNe vA, rAIbhoyaNaM diyAgahiyaM diyAbhuttaM evamAdi, uttaraguNA piMDassa jA visohI samitIo bhAvaNA tavo duviho| paDimA abhiggahAvi ya uttaraguNamo viyANAhi // 121 // tatth piMDavisohI solasa uggabhadosA solasa upAyaNAya dosA 3) dasa esaNAya dosA saMjoyaNamAi pNcev||2|| tattha uggamadosA AhAkambhuisiya pUIkamme ya bhIsajAye yo ThavaNA pAhuDiyAe pAoyara kIya paabhicce||3|| pariyaTTie abhihaDe ubbhinne mAlohaDe iyo acchijje aNisaTTe ajhoyarae ya solsme||4|| ime upyAyaNAdosAdhAI dUI nimitte AjIva vaNImage tigicchaae| kohe bhANe mAyA lobhe ya havaMti dasa ee||5|| pudvipacchAsaMthava vijA bhaMte ya cuNNajoge ya upAyaNAya dosA solasame mUlakambhe y||6|| esnnaadosaasNkiymkkhiynikkhittpihiysaahriydaaygumbhiise| apariNayalittachaDDiya esaNadosA dasa hvNti||7|| tatthuggamadose nihatthasamutthe upyAyaNAdose sAhusamutthe esaNAdose ubhayasamutthe, saMjoyaNA pamANe iMgAla dhUma kAraNe paMca maMDalIya dose bhavaMti, tattha | saMjoyaNA uvagaraNabhattapANasabbhaMtarabahi bheeNa, pamANaM battIsa kira kavale AhAro kucchipUrao bhnnio| rAgeNa saiMgAlaM doseNa sadhUmagaMti naayvvN||8||kaarnnN veyaNa veyAvacce iriyaGkAe ya sNjmaae|th pANavattiyAe chaTuM puNa dhmmciNtaae||9 nasthi chuhAi sarisiyA viyaNA bhuMjina tppsmnntttthaa| chAo veyAvaccaM Na tai kAuM ao bhuNje||130|| iriyapi na sohissaM // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassa garsur Gyanmandir Shri Mahavir Jain Aradhana Kendra www. kobetirth.org pahAIyaM ca saMjamaM kaauN| thAmo vA parihAyai guNaNa'NuppehAsu ya astto||1|| piMDavisohI gayA, iyANi samitIo paMca taMjahA IriyAsamiI bhAsAsabhiI esaNAsabhiI AdANabhaMDamattanikkhevaNAsamiI uccArapAsavaNakhelasiMghANajAlapAridvAvaNiyAsamiI, tahA guttIu titri maNaguttI vyaguttI kAyaguttI, tahA bhAvaNAo duvAlasa taMjahA aNiccattabhAvaNA asaraNabhAvaNA egattabhAvaNA annattabhAvaNA asuibhAvaNA vicittasaMsArabhAvaNA kammAsavabhAvaNA saMvarabhAvaNA vinijarabhAvaNA logavittharabhAvaNA dhamma suyakkhAyaM supanattaM titthayarehiMti tattaciMtAbhAvaNA bohI sudullabhA jammaMtarakoDIhivitti bhAvaNA, evamAdithANaMtaresuM je pamAyaM kujjA se NaM cArittakusIle e39| tahA tavakusIle duvihe gee bajhatavakusIle abbhitaratavakusIle ya, tatth je keI vicitta aNasaNa UNodariyAvittIsaMkhevaNarasapariccAyakAyakilesasaMlINayatti chaTThANesuM na ujamejA se NaM bajhatavakusIle, tahA jekeI vicittapacchittaviNayaveyAvaccasamjhAyajhANaussaggaMmi ceesuM chaTThANesuM na ujjamejA se NaM abhitaratava kusIlo40 tahA paDimAo bArasa taMjahA mAsAdI sattA egadgatigasattAidiNa tinnio aharAtI egarAtI bhikkhUpaDimANa baarsgN||2|| tahI abhiggahA davvao khettao kAlao bhAvao, tattha davve kummAsAiyaM davvaM gaheyavvaM, khettao gAme bahiM vA gAmassa kAlao paDhamporisImAIsu bhAvao kohamAisaMpatro jaM daihii taM gahissAmi, evaM uttaraguNA saMkhevao samattA, samatto ya saMkheveNaM carittAyAro, tavAyAro'vi saMkheveNehaMtaragao, tahA vIriyAyAro eesu ceva jA ahANI, eesuM paMcasu AyArAiyAresuMjaM AuTTiyAe zrI mahAnizIthasUtra // | 76 / pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dappao pamAyA kappeNa vA ajayaNAe vA jayaNAe vA paDiseviyaM taM tahevAloittANaM jaM maggaviU gurU uvAsaMti taMtahA pAyacchittaM nANucarei evaM aTThArasaNhaMsIlaMgasahassANaM jaM jattha pae pabhatte bhavejjA se NaM teNaM teNaM pabhAyadoseNaM kusIle e41|| tahAosanesujANe, Nittha lihijjai pAsatthe NANamAdINaM sacchaMdeussuttamaggagAmI sabale NetthaM lihijjati, gaMthavitthayarabhayAo, bhagavayA uNa etthaM patthAve kusIlAdI mahApabaMdheNaMpanavie, etthaM ca jAjAkatthaI aNNaNNavAyaNA sAsumuNiyasamayasArehito pause je)yavvA, jao bhUlAdarise ceva bahugaMthaM viSyaNaTuM tahiM ca jattha 2 saMbaMdhANulaggaM saMbajjhai tatthatattha bahuehiM suyaharehiM saMmiliUNaM saMgovaMgaduvAlasaMgAo suyasamuddAo annabhanna aMgauvaMgasuyakkhaMdhaajhyaNuddesagANaM samucciNiUNa kiMci kiMci saMbajhmANaM etthaM lihiyaMti, Na uNa sakavvaM kyNti||2| paMcae sumahApAve,je Navajeja goymaa!| saMlAvAdIhiM kusIlAdI, bhamihI so sumatI jhaa||133|| bhavakAyaThitie saMsAre, ghordukkhsmottho| alahaMto dasavihe dhame, bohimhiNsaailkkhnne||4|| evaM tu kira diTuMta, sNsggiigunndoso| risibhillAsamavAseNaM, NimaNNa goyamA! sunne||5|| tamhA kusIlasaMsaggI, savvovAehiM goymaa!| vajiyA''yahiyAkkhI , aNddjdittuNtjaannge||136|| mahAnisIhasuyakkhaMdhassa taiyamajjhayaNaM 3 // se NaM bhayavaM! kahaM puNa teNa subhinn|| kusIlasaMsaggI kAyavvA AsI jAe a eyArise aidAruNe avasANe samakkhAe jeNa bhavakAyaTiIe aNorapAraM bhavasAyaraM bhamihI se vAe dukhasaMtatte alabhaMte savvaNNuvaesie ahiMsAlakkhaNe zrI mahAnizIthasUtrapA | 77 / pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir khaMtAdidasavihedhame bohiti?, goyamA! NaM ime taMjahI asthi iheva bhArahe vAse magahA nAma jaNavao, tatya kusatthalaM nAma | puraM, taMmi ya uvaladdhapunnapAve subhuNiyajIvAjIvAdiprayatthe sumaimAilaNAmadhejne duve sahoyare mahaDDIe saDDhage ahesi, aha'nnayA aMtarAyakammodaeNaM viyaliyaM vihavaM tesiM, " uNa sattaparakkama, evaM tu acaliyasattaparakSamANaM tesiM accaMta paralogabhIrUNaM vizyakUDakvaDAliyANaM paDivannajahovaidANAicaukkhaMdhauvAsagadhammANaM apisuNAmaccharINaM amAyAvINaM, kiM bahuNA?, goyamA! te uvAsagA NaM AvasahA guNarayaNANaM pabhavA khaMtIe nivAse suyaNamettINaM, evaM tesiM bahuvAsaravannaNijaguNarayaNANaMpi jAhe asuhakammoeNaM Na pahubhyae saMpayA tAhe Na pahuNyaMti aTThAhiyAmahayAmahimAdao iTThadevayANaM jahicchie pUyAsakAre sAhammiyasaMmANo baMdhuyaNasaMvavahAre yo1| aha'nnayA achaltesuatihisakAresu apUrijjamANesu paNaiyaNamaNorahesu vihaDatesu ya suhisayaNamittabaMdhavakalataputtaNattuyagaNesu visAyamuvagaehiM goyamA! ciMtiyaM tehiM saDDhagehi, taMjahA jA vihavo tA purisassa hoi ANApaDicchao loo| galiudayaM ghaNaM vijulAvi dUra priccyi||1|| evaM caciMtiUNa paropparaM bhaNiumAraddhe, tatya paDhamo puriseNamANadhaNavajjieNa parihINabhAgadhejeNI te desA gaMtavvA jatya savAsA nndiisNti||2|| tahA bIo jassa dhaNaM tassa jaNo jassa'ttho tassa baMdhavA bhve| dhaNarahio u maNUso hoi samo daaspesehiN||3|| ahaevamaparopparaMsaMjojei, saMjojeUNa goyamA! kayaM desapariccAyanicchayaM tehiMti jahA vaccAmo desaMtaraMti, tattha Na kyAI pujjati ciraciMtie maNorahe havai pavvajAe // zrI mahAnizIthasUtra / | 78 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saha saMjogo jai divyo bahu mannejA, jAva NaM ujhiUNaM taM kamAgayaM kusatthalaM paDivannaM videsgmnnii2| aha'nnayAaNuppaheNaM gacchamANehiM dich| tehiM paMca sAhuNo chaTuM samaNovAsagaMti, tao bhaNiyaM NAileNa jahA bho bho sumatI! bhaddamuha! peccha ke riso sAhusattho?, tAeeNaM cevasAhusattheNaM gacchAmo,jai puNovi nUNaM gaMtavvaM, teNa bhaNiyaM evaM houtti, tao saMmiliyA tattha satthe, jAva NaM payANagabhegaM vahati tAva NaM bhaNio subhatI gAileNaM, jahA NaM bhaddamuha! bhae harivaMsatilayamaragayacchaviNo sugahiyanAmadhejassa bAvIsaimatitthagarassa NaM ariSTaneminAmassapAyamUle suhanisaNNeNaM evamavadhAriyaMAsI, jahA je evaMvihe aNagArarUve bhavaMti te ya kusIle, je ya kusIle te diTThIevi nirikkhina kappaMti, tA etesAhuNo tArise, maNAgaM na kappae etesiM samaM amhANa gamaNasaMsaggI, tA vayaMtu ete, amheappasattheNa ceva vaissAmo, na kIrai titthayasvayaNassAtikamo, jao NaM sasurAsurassAvi jagassaalaMghaNijjA titthyaravANI, annaMca jAva etehiM samaM gabhbhada tAva NaM ciTThaH tAva darisaNaM, AlAvAdI NiyamA bhavaMti, tA kimamhe hi titthyaravANiM ullaMdhitANaM gaMtavvaM?, evaMtamaNubhAviUNaM taM sumatiM hatthe gahAya nivvaDio nAilo saahustthaao|3| niviTThoya cakkhuvisohIe phAsuge bhUpaese,tao bhaNiyaMsumaiNA, jahA guruNo mAyAvittassajeTThabhAyA taheva bhaiNINI jatthuttaraM na dijjai hA deva! bhaNAmi kiM tattha? // 4 // Aese'vi imANaM pamANapuvvaM tahatti nA( kA)yavvI maMgulamamaMgulaM vA tattha vicAro na kaayvyo||5||nn ettha ya meaja dAyavyaM ajamuttaramimassAkharapharusakakasANiduniThurasarehiM tu||6|| // zrI mahAnizIthasUtraM // | 79 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyanmandir ahavA kaha ucchalau jIhA me jeTubhAuNo purao? / jassucchaMge viNiyaMsaNo'ha ramio suivilitto // 7 // ahavA kIsa Na lajai esasayaMceva eva pabhaNaMto? | jaM tu kusIle ete diTThIevI Na daTThavve // 8 // sAhuNotti, jAva na eva iyaM vAyaretAvaNaM | iMgiyAgAra kusaleNaMmuNiyaM NAileNaM, jahA NaM aliyakasAio esa maNagaM sumatI, tA kimahaM paDibhaNAmitti ciMtiuM samAdatto jahA - kajjeNa viNa akaMDe esapakuviohu tAva saMciTTe / saMpai aNuNijjaMto Na yANimo kiM ca bahu manne ? // 9 // tA kiM | aNuNemimiNaM jyAhu bolau khaNaddhatAlaMvA / jeNuvasamiyakasAo paDivajjar3a taM tahA savvaM // 10 // ahavA patthAvamiNaM eyassavi saMsayaM avaharemi / esa Na yANai bhaddo jAva visesaM parikahiyaM // 1 // ti ciMteUNaM bhaNiumADhatto no demi tumbha dosaM Na yAvi kAlassa demi dosamahaM / jaM hiyabuddhIe sahoyarAvi bhaNiyA pakuSpaMti // 2 // jIvANaM ciMya etthaM dosaM kammaTThajAlaka siyaannN| jaM caugainimphiDaNaM hiovaeMsaM na bujjhati // 3 // ghaNarAgadosa kuggaha moha micchattakhavaliyamaNANaM / bhAi visaM kAlauDa | hiovaesAmayampaibhaM // 14 // ti, evamAyanniUNa tao bhaNiyaM sumaiNA, jahA tumaM cevasaccavAdI bhrUNasu eyAI, navaraM Na juttameya jaM sAhUNaM avannavAyaM bhAsijjaDa annaM tu kiM taM na pecchasi tumaM eesiM mahANubhAgANaM ciTThiyaM ?, chaTTaTTamadasamaduvAlasamAsakhamaNAI hiM | AhAraggahaNaM gimhAsu yAvaNaTTA vIrAsaNaukkaDDayAsaNanANAbhiggahadhAraNeNaM ca kaTThatavo'NucaraNeNaM ca pasukkhaM maMsasoNiyaMti, | mahAuvAsago si tumaM mahAbhAsAsamitI vijhyA tae jeNerisaguNovauttApi mahANubhAgANaM sAhUNa kusIlatti nAmaM saMkappiyaMti, // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 80 For Private And Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tao bhaNiyaM nAileNaM jahA mA vaccha! tuma' eteNaM pariosamukyAsu, jahA ahayaM AsavAreNaM parAmusiojja, akAmanijjarAevi || kiMci kammakhyaM bhavai, kiM puNa jaM bAlataveNaM?, tA ete bAlatavassiNo daTThavve, jao NaM kiM kiMci ussuttamaggayAmittameesiM na paIse?, annaMca vaccha sumai! Nasthi mamaM imANovari kodhi suhamovi maNasAvi upaoso jeNAhameesiM dosagahaNaM karemi, kiMtu maebhagavao titthyarassa sagAse erisamavadhAriyaM jahA kusIle adaduvve, tAhe bhaNiyaM sumaiNA, jahA jAriso tumaM nibbuddhIo tAriso sovi titthyaro jeNa tujhameyaM vAyariyaMti, tao evaM bhaNamANassa sahattheNaM jhaMpiyaM muhakuharaM sumaissa gAileNaM, bhaNio ya jahA bhaddamuha! mA jagezvaguruNo titthayarassAyasAyaNaM kuNasu,mae puNa bhaNasu jahicchiyaM, nAhaM te kiMci paDibhaNAmi, tao bhaNiyaM sumaiNA, jahA jai etevi sAhuNo kusIlA tA etya jage Na koIsusIloasthi, tao bhaNiyaM gAileNaM, jahA bhaddamuha! sumai itthaM jayAlaMghaNijavakassa bhagavao vayaNamAyareyavvaM jaM ca'sthikyAe na visaMvaejjA, No NaM bAlatavassINa ceDiyaM, jao NaM jiNaiMdavayaNeNa niyamao tAva kusIle ime dIsaMti, pavvajAe puNa gaMdhapi No dIsae esiM, jeNaM piccha 2 tAveyassa sAhuNo biijjayaMmuhaNaMtagaMdIsaitA esa tAva ahigapariggahadoseNaM kusIlo, Na eyaM sAhUNa bhagavayA''iTuM jamahi yapariggahavidharaNaM kare, tA vaccha! hINasattehiM no esevaM maNasA'jjhavase jahA jai mameyaM muhaNaMtagaM viSpaNassihii tA bIyaMkatthakaha pAvejjA?,no evaM ciMtei mUDho jahA ahiggaNuvaogovahIdhAraNeNaM mujhaMpariggahavyassa bhaMga hohI, ahavA kiM saMjamebhirao esa // zrI mahAnizIthasUtra // pU. sAgarajI ma. saMzodhita || For Private And Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir muhaNatagAisaMjamovaogadhammovagaraNeNavI sIejjA?, niyamao Na visAe, NavaramattANayaMhINasatto'hamiipAyaDe ummangAyaraNaM ca payaMsei pavayaNaM ca maileitti, esA 3 Na pecchasi sAmanavattA, eeNaM kallaM tIe viNiyaMsaNAi itthIe aMgayaDhi nijhAiUNa jaM nAloiyapaDijhaMtaM taM kiM tae Na vinnAyaM?,esa Na picchesi parUDhaviSphoDagavimhiyANaNo?, eteNaM saMpayaM ceva loyaTAe sahattheNamadinchAragahaNaM kyaM, taevi diTThameyaMti, eso 3 // pecchasi saMghADie kalle eeNaM aNugae sUrieuTeha vaccAmo uggayaM sUriyaMtitahI vihasiyamiNaM, eso upecchasImesi jiTThaseho eso ajja rayaNIe aNovautto pasutto vijukAe phusio, Na eteNaM kappagahaNaM kayaM, tahA pabhAe hariyataNaMvAsAkapyaMcaleNaM saMghaTTiyaM, tahA bAhirodagassa NaMparibhogaM kayaM, bIyakAyassoppareNaM, parisakio, avihIe esa khArathaMDilAo maharaM thaMDilaM saMkamio,tahA pahapaDivaneNaM sAhuNA kamasayAikkame IriyaM paDikkamiyavvaM, tahA reyavvaM tahA ciTTeyavvaMtahA bhAseyavvaM tahA saeyavvaM jahA chakAyamaigayANaMjIvANaMsuhamabAyarapajattApajattagamAgamasavvajIvapANabhUyasattANaM saMghaTTaNapariyAvaNakilAmaNoddavaNaM Na bhavejjA, tA etesiM evaiyANaM eyassa ekkamavi Na etthaM dIsae, je puNa muhaNaMtagaM paDilehamANo ajja bhae esa coio jahA erisaM paDilehaNaM resi jeNa vAukAya phaTTaphDassasaMghaTenA sariyaMcapaDilehaNAe saMtiyaM kAraNaMti, jasserisaMjayaNaM erisaMsovaogaM bahu kAhisi saMjamaNa saMdehaM jasserisamAuttattaNaM tujhaMti, etthaM ca tae'haM viNivArio jahA NaMmUgoThAhi, Na amhANaM sAhUhiM samaM kiMci bhaNeyavvaM kappe, tA kimeyaM taM visumariyaM?, || zrI mhaanishiithsuutr| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |tA bhaddabhuha! eeNa saMmaM saMjamatthANaMtarANaM egamavi No parirakkhiyaM, tA kimesa sAhU bhannejA jasserisaM pamattattaNa?, " esa sAhU jasserisaM Niddhamma saMpala(va)ttaM, bhaddamuha! peccha 2 suNo iva Nittiso chakkAyanimaddaNo kahAbhirame eso?, ahavA varaM sUNo jassa susuhamabhavi niyamavayabhaMga No bhavejA, eso 3 niyamabhaMga karemANo keNaM uvabhejjA?, tA vaccha sumai bhaddamuha! Na erisakatavvAyaraNAo bhavaMti sAhU, etehiM ca kttavvehititthyarakyaNaM saremANo koetesiM vaMdaNagamavi rejjA?, anaMca | eesiM saMsaggeNaM kyAIamhANaMpicaraNakaraNesusiDhilattaM bhavejA, je NaM puNo 2 AhiMDemodhoraMbhavaparaMparaM, tao bhaNiyaM sumaiNA, jahA jai ee kusIle jaivA susIle tahAvi bhae eehiM samaM pavvajjA kAyavvA, jaM puNa tumaM kare( he )si tamevadhamma, NavaraM ko ajataM samAyari sakko?,tA muyasukara, bhae etehiM samaM gaMtavvaM jAvaNaMNo dUraM vyaMti te sAhaNotti, obhaNiyaM NAileNaM bhahamuha! subhai // kallANaetahi samaM gacchamANassa tubbhaMti, ahayaMcatubdhaM hiyavayaNaM bhaNAmi, evaM lie jaM ceva bahuguNaM tamevANusevaya, NAhaM taedukkha dharemi,aha anayA aNegovAehipi nivArijaMto gaThiogao so maMdabhaggo sumatI goyamA! pavvaio ya,ahaannayAvaccaMteNaMmAsapaMcageNaMAgaomahAroravo duvAlasasaMvacchariodubhikkho, taote sAhuNo takAladoseNaM aNAloiyapaDikaMtA mariUNovavatrAbhUyajakkharakkhasapisAyAdINaM vANamaMtaradevANaMvAhaNattAe, tao caviuNaM micchajAtIe kuNimAhArakUrajhavasAyadosaosattamAe, tao uvvaTTiUNaM taiyAecavIsigAe sammattaM pAvehiMti, tao ya sammattalabhabhavAotaiyabhave // zrI mahAnizIthasUtra // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cauro sijhihiMti, ego " sijhihii jo so paMcabhago savvajeTTho, jaoNaM so egaMtamicchaTThiI abhavvo ya, se bhayavaM! je NaM se sumatIse bhavve uyAha abhavye?, goyamA! bhavve, se bhayavaM! jai NaM bhavve tA NaM mae samANe kahiM samuppatre?, goyamA! paramAhammiyAsuresuM / 4 / se bhayavaM! kiM bhavye paramAhammiyAsuresu samuppajjai?, goyamA! je keI ghaNarAgadosamohamicchattodaeNaM suvavasi (kahi )yaMpiparamahiovaesaM avamavettANaMduvAlasaMgaM ca suyanANamapyamANIkari ya ayANittANaya samayasabbhAvaMaNAyAraM pasaMsiyANaM tameva ucchappejA jahA sumaiNA ucchappiyaM na bhavaMti ee kusIle sAhuNo, ahA NaM ee'vikusIle to etthaMjage na koI susIlo, asthi nicchiyaM mae etehiM samaM pavvajA kAyavvA, tahA jAriso ta nivvuddhIo tAriso so'vi titthayare 'tti evaM uccAremANeNaM, se NaM goyamA! mahaMtapitavamaNuDhemANeparamAhammiyAsuresuM uvavajejA, se bhayavaM! paramAhammiyAsuradevA NaM uvvaTTe samANe kahiM uvavaje?, bhagavaM! paramAhammiyasuradevANaM uvvaTTesamANe se sumatI kahiM uvavajejA?, goyamA! teNaM maMdabhAgeNaM aNAyArapasaMsucchappaNaMkomANeNaM sammaggapaNAsaNaM abhiNaMdiyaM, takkammadoseNaM aNaMtasaMsAriyataNamajjiyaM, to kettie uvavAe tassa sAhejjA? jassa NaM aNegapoggalapariyaTTesuvi patthi cagaisaMsArAo avasANaMti tahAvi saMkhevao suNasu, goyamA! iNameva jaMbUdIvadIvaMparikkhiviNaM Thie je esa lavaNajalahI eyassaNaM jaMThAmaMsiMdhUmahAnadI paviThThA tappaesAo dAhiNeNaM disAbhAeNaM paNapatrAejoyaNesuM veiyAe bhajhaMtaraM asthi paDisaMtAvadAyagaM nAma addhaterasajoyaNapamANaMhatthikuMbhAyAraM laM, tassa In zrI mahAnizIthasUtraM // | 84 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ya lavaNajalodaeNaM adbhuTThajoyaNANi usseho, tahiM ca NaM accaMtadhoratimisaMdhayArAu ghaDiyAlagasaMThANAu sIyAlIsaM guhAo, tAsuM ca NaM juga jugaM aMtaraMtarejalayAriNomaNuyA parivasati, te ya vajjarisahanArAyaNasaMdhayaNe mahAbalaparakkame addhaterasarayaNIpamANeNaM saMkhejavAsAU mahumajjamaMsappiesahAvao itthIlole paramadunasuumAlaaNi?khararusi( vikha)yataNU mAyaMgavaikyamuhe sIhaghoradiTThI | kyaMtabhIsaNe adAviyapaTTI asaNivva niThurapahArI dapyuddhare ya bhavaMti, tesiMtijAoaMtaraDagagoliyAo tAo gahAya camarINaM saMtiehiM seyapucchavAlehiM guMthiuNaM je keI ubhayakatresu nibaMdhiuNa mahagghuttamajaccarayaNatthI sAgaramaNupavisejjA se NaM jalahatthimahisagAhagamayaramahAmacchataMtusuMsumArapabhitIhiM duTThasAvatehiM amesie ceva savvaMpi sAgarajalaM AhiMDiUNa jahicchAe jaccarayaNasaMgahaM kariya ahayasarIre Agacche, tANaM ca aMtaraMDagoliyANa saMbaMdheNa te varAe goyamA! aNovamaM sughoraM dArUNaM dukkhaM puvvajiyaroddakammavasagA aNubhavaMti, se bhayavaM! keNaM aTeNaM!?, goyamA! tesiM jIvamANANaMkosamajje tao goliyAo gahe je?, jayA uNatedheppaMti tyA bahuvihAiMniyaMtaNAI mahayA sAhaseNaMsaddhabaddhakaravAlakuMtacakkAipaharaNADovehiM bahu sUradhIrapurisehiM buddhipuvvageNaMsajIviyaDolAegheNyaMti, tesiMcadhiSpamANANaM jAiM sArIramANasAiMdukkhAibhavaMti tAiMsavvesu nArayadukkhesu jaiparaMuvamejA, se bhayavaM! kouNa tAo aMtaraMDagoliyAugeNhijjA ?, goyamA tatthevalavaNasamudde asthi rayaNadIvaM nAma aMtaradIvaM, tasseva paDisaMtAvadAyagAo thalAo egatIsAe joyaNasaehiM taMnivAsiNo maNuyA, bhayavaM!kayareNaM paogeNaM ?, // zrI mahAnizIthasUtra // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir khettasabhAvasiddheNapuvvapurisasiddheNaM cavihANeNaM, se bhayavaM! kayare uNasepuvvapurisasiddhevihI tesiMti?, goyamA tahiyaM syaNadIveasthi vIsaegUNavIsaaTThArasadasaTThasattadhaNUpamANAI ghasaMThANAI varidvavairasilAsaMpuDAI, tAI ca vighADeUNaM te rayaNadIvanivAsiNo bhaNuyA puvvasaddhakhettasahAvasiddheNaM ceva jogeNaMpabhUya macchiyA mahUo ajhaMtareuM accaMtalevADAI kAuNaM taotesiM pakkabhaMsakhaMDANi bahUNi jaccamahamajjabhaMDagANipakkhivaMti, taoeyAiMkariya suruMdadIhamahadumakaThehiM ArubhettANaM susAuporANamajamajigAmacchiyAmahuyapaDipunne bahue lAugegahAyapaDisaMtAvadAyagathalamAgacchaMti, jAva NaM tatthAgaesamANeteguhAvAsiNo maNuyA pecchaMti tAva NaMtesiM raNayadIvagaNivAsimaNuyANaM vahAya paDidhAvaMti,taote tesiMmahupaDiputralAugaM payacchiuNaM abbhatthapaogeNaM taM kaTThajANaM jaiNayaravegaM duvaMkheviruNaM rayaNadIvAbhimuhe vaccaMti, iyare ya NaMtaM mahamAMsAdIyaM,puNo suTTyaraMtesipiTThIe ( vikkhiramANA) dhAvaMti, tAhe goyamA! jAva accAsatrebhavaMti tAva NaM susAumahagaMdhadavvasakAriya porANamajjalAugamegaMpamuttUNapuNovijaiNayaravegeNaM rayaNadIvahattovaccaMti, iyare ya taM susAumahagaMdhadavvasakariyaM porANamajjamAMsAiyaM,puNosudakkhayaretesiM paTThIethAvaMti,puNovitesiM mahupaDiputralAugamegaM muMcaMti, evaM te goyamA! mahumajaloliesaMpalagge tAvANayaMtiz2Ava NaM te ghaTTasaMThANe vairasilAsaMpuDe, tA jAva gaMtAvaiyaMbhUbhAgaM saMparAyaMti tAva NaM jamevAsanaM vairasilAsaMpuDaM jaMbhAyamANapurisamuhAgAra vihADiyaMciTuitttheva jAI mahamajjapaDiputrAI samuddhariyAI sesalAugAiMtAI tesipicchamANANatetatthamottUNaniyaniyanilaesuvaccaMti, iyare ya mahumajalolie // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org | jAva NaM tattha pavisaMti tAva NaM goyamA ! je te puvvamukke pakkamaMsakhaMDe je ya te mahumajjapaDipunne bhaMDage jaM ca mahUecevAlittaM | savvaM taM silAsaMpuDhaM pekkhatitAvaNaM tesiM mahaMtaM pariosaM mahaI tuTThI mahaMtaM pamodaM bhavai, evaM tesiM mahamajjapakkamaMsaM paribhuMjemANANaM jAva NaM gacchaMtisattaTThadasapaMceva vA diNANi tAva NaM te rayaNadIvanivAsI maNuyA ege sannaddhasAuhakaraggA taM vairasilaM veDhiUNaM sattadvapaMtIhiM NaM ThaMti, anne taM gharaTTasilAsapuDamAyalittANaM egadvaM melaMti, taMmi a melijjamANe goyamA ! jai NaM kahiMci |tuDitibhAgao tesiM ekkssa doNhaMpi vA NimpheDaM bhavejjA tao tesiM rayaNadIvanivAsimaNuyANaMsaviDa vipAsAyamaMdirassa uppAyaNaM, takkhaNA ceva tesiM hatthA saMghArakAlaM bhavejjA, evaM tu goyamA ! tesiMteNaMvajjasilAgharaTTasaMpuDeNaM giliyANaMpi tahiyaM ceva jAva NaM savvaTThie daliuNaMNasaMpIsie sukumAliyA ya(Na)tAva NaMtesiM No pANAikamaM bhavejjA, te ya aTThI vairabhiva duddale, tesiM tu tattha ya vairasilAsaMpuDhaM kaNhagagoNagehiM AuttamAdareNaM arahaTTagharaTTakharasaNDigacakkamiva parimaMDalaM bhamAliyaM tAva NaM khaMDaMti jAva NaM saMvaccharaM, tAhe taM tArisaM acchaMtaghoradAruNaM sArIramANasaM mahAdukkhasannivAyaM samaNubhavamANANaM pANAikamaM bhavai tahAvi te tesiM aTThIu No phuDaMti, no dophalebhavaMti No saMdalijjaMti, No pagharisaMti, navaraM jAI kAivi saMdhisaMdhANabaMdhaNAItAI savvAI vicchuDettANavi jajjarIbhavaMti, tao NaM iyaruvalagharaTTasseva parisaviyaM cuNNamivakiMci | aMgulAiyaMadvikhaMDaMdadrUNaM terayaNadIvage pariosamuvvahaMto silAsapuDAI ucciyADiUNaM tAoaMtaraMDagoliyAo gahAya je // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita 87 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www. kobetirth.org tatthatucchahaNe te aNegaritthasaMdhAraNa vikkiNaMti, eteNaM vihANeNaM goyamA! te rayaNadIvanivAsiNo maNuyAtAoaMtaraMDagoliyAo geNhaMti, se bhayavaM! kahaM te varAe taM tArisaM accaMtadhoradAruNasudussahaM dukkhaniyaraM visahamANe nirAhArapANage saMvaccharaM jAva pANe vidhArayaMti?, goyamA! sakayakammANubhAvAo, sesaM tupaNhavAgaraNavuddhavivaraNAdavaseyaM 5 / se bhayavaM! tao'vI sa bhae samANe se sumatI jIve kahiM uvavAyaM labhejA?, goyamA! tattheva paDisaMtAvadAyagathale, teNeva kameNaM satta bhavaMtare, taoviTThasANe taovi kaNhe taovi vANamaMtare, taovi liMbattAevaNassaIe, taovi maNuesuM isthittAe, taovi chaThThIe, taovimaNuyattAekuTThI, taovi vANamaMtare, taovi mahAkAe jUhAhivatI gae, taovi bhariUNaM mehuNAsatte aNaMtavaNapphatIe, taoviaNaMtakAlAo bhaNuesu saMjAe, taovi maNue mahAnebhittI, taovisattamAe, taovi mahAmacche carimoyahiMmi, tao sattamAe, taovi goNe, taovimaNue, taovi viDavakoiliyaM, taovi jaloyaM, taovimahAmacche, taovitaMdulamacche, taovi sattamAe, taovi rAsahe, taovi sANe, taovikimI, taovi daddure, taovi teukAe, taovi kuMthU, taovi mahuyare, taovi caDae, taovi uddehiyaM,taovivaNaphaIe, taovi aNaMtakAlAo maNuesuitthIrayaNaM, taochaTThIe, tao kaNerU, to vesAmaMDiyaM nAma paTTaNaM tatthovajhAyagehAsane liMba( patta )tteNa vaNassaI, taovi maNuesuM khujitthI, taovimaNuyattAe paMDage, taovimaNuyatteNaM duggae, taovi damae, taovi puDhavAdIsuM bhavakAyaTiIe patteyaM, taomaNue,tao bAlatavassI, tao vANamaMtare, taovi purohie, taovi // zrI mahAnizIthasUtra // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sattamIe, taomacche, taosattamAe, taovi goNe, taovi maNue mahAsammaTThiI avirae cakkahare, tao paDhamAe, taoviibbhe, taovi samaNeaNagAre, taovi aNuttarasure, taovi cakcahare mahAsaMghayaNe bhavittANaM nivitrakAmabhoge jahovai8 saMputraM saMjamaM kAUNa goyamA! seNaMsumaijIve paDinivvuDejjA 6 // tahA ya je bhikkhU vA bhikkhuNI vA parapAsaMDINaM pasaMsaM karejA je yAviNaNiNhagANaM pasaMsaM karejA je NaM nihagANaMaNukUlaM bhAsejA je NaM niNhagANaMAyayaNaM pavesejA je NaM niNhagANaM | gaMthasatthapayakkharaM vA paravejA je NaM niNhagANaMsaMtie kAyakilesAie tavei vA saMjamei vA nANei vA vitrANei vA suei | vA paMDiccei vA abhimuhamuddhaparisAma-jhagae salAhejjA seviya NaM paramAhammiesu uvavajejAjahAsumatI 7 se bhayavaM! teNaMsumaijIveNaM takAlasamaNataNaMaNupAliyaMtahAvi evaM vihehiM nArayatiriyanarAmaravicittovAehiM evaiyaM saMsArAhiMDaNaM?, goyamA! NaM jaM AgamabAhAe liMgagahaNaMkIraitaM DaMbhameva kevalaM sudIhasaMsAraheubhUyaM, No NaM taM pariyAyaMlikkhai, teNevasaMjamaM dukaramanne, annaMca samaNattAe se ya paDhamesaMjamapae jaMkusIlasaMsaggINiriharaNaM, ah| NaM NoNirihare tA saMjamameva Na ThAejjA, tA teNaM| subhaiNA tamevAyariyaMtameva pasaMsiyaMtamevaussappiyaMtameva salAhiyaMtamevANudviyaMti,eyaM ca suttamaikkamittANaMetthaMpae jahA sumatI tahA anesimavi suMdaraviradasaNaseharaNIlabhahasabhomeyakhaggadhAriteNagasamaNaduItadevavikhyamuNiNAmAdINaM kosaMkhANaM karejA?,tA eyamaTuMviittANaMkusI lasaMbhoge savvahA vajjaNIe8 se bhayavaM! kiM te sAhuNo tassa NaMNAilasaDDhagassachaMdeNaM kasIle uyAha // zrI mahAnizIthasUtraM // 5. sAgarajI ma. saMzodhita || For Private And Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir AgamajuttIe?, goyamA! kahaMsaDDhagassavarAyasserisosAmattho? jeNaM tu sacchaMdattAe mahANubhAvANa susAhUNaMavanavAyaM bhAse, teNaMsaDDhageNaMharivaMsatilayamaragayacchaviNo bAvIsaimadhammatitthyaariTuneminAmassasyA se vaMdaNavattiyAe gaeNaM AyAraMgaMaNaMtagamapanavehiM patravijamANaMsamavadhAriyaM, tattha ya chattIsaMAyArapatravijaMti, tesiMcaNaM je kei sAhU vA sAhuNI vA anayaramAyAramaikabhejA se gaMgAratthIhiM uvameyaM, aha'nnahA samaNuDhevA''yarejjA vA paNNavijA vA taoNaMamaMtasaMsArI bhavejjA, tA goyamA! je gaMtumuhaNaMtagaM ahigaMpariggahiyaM tassa tAva paMcamamahavvayassabhaMgo, je gaMtu itthIeaMgovaMgAiNijhAiuNa NAloiyaM teNaM tu baMbhaceraguttIvirAhiyA, tavvirAhaNeNaM jahA egadesadaDDhopaDodaDDho bhannaitathA cautthamahavvayaMbhaga, jeNa ya sahattheNuppAiuNAdinA bhUI paDisAhiyAteNaM tu taiyamahavvayaM bhagaM,jeNa ya aNugao sUrio uggaobhaNio tassa ra bIyavayaMbhaggaM, jeNauNaaphAsugodageNa acchINi pahoyANitahA avihIe pahathaMDilANaM saMkamaNakayaM bIyakAyaM ca akaMtavAsAkappassa aMcalageNaM hariyaM saMghaTTiyaM vijUephusio muhaNaMtageNaMajayaNAephaDaphaDassa vAukAyamudIriyaM teNaM tu paDhamavayaM bhagaM, tabnaMge paMcaNhaMpi mahavvyANaM bhaMgo kao, tA goyamA! AgamajuttIe ete kusIlA sAhuNo, jaoNaM uttaraguNANaMpi bhaMgaMNa iTuM, kiMpuNajamUlaguNANaM, se bhayavaM! tAeyaNAeNaviyAriuNaMmahavvae ghettavve?, goyamA! ime aTe sabhaDe, se bhaya! keNaM aTeNaM?, goyamA! susamaNAi vA susAvaei vA, taiyaMbheyaMtaraM, ahavAjahovai8susamaNattamaNupAliyA ahA NaM jahovaiTuM susAvagattamaNupAliyA, No samaNo samaNattamaiyarejA no In zrI mahAnizIthasUtra // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAvaesAvayattamairejA, niraiyAraMvayaMpasaMse, tamevayasamaNuDhe, NavaraM je samaNadhambhe se NaM accaMtadhoraduccare teNaM asesakammakkhyaM , jahantreNaMpi aTThabhavabbhaMtare mokkho, ireNaMtu suddhaNaMdevagaI sumANusattaM vA sAyaparaMpareNaMbhokkho, navaraMpuNovitaMsaMjamAo,tA je se samaNadhame se aviyAre suviyAre paNa( puNNa )viyAretahattimaNupAliyA,uvAsagANaM puNa sahassANividhANe jo jaM parivAle | tassAiyAraM va Nabhave tameva ginnhe|9| se bhayavaM! so uNa pAilasaDDhagokahiM samuppanno?, goyamA! siddhIe, se bhayavaM kaha?, | goyamA! teNaMmahANubhAgeNaMtesiMkusIlANaNiuddeUNaM tIe ceva bahusAvyatarusaMDasaMkulAe ghorakaMtArADaIesavvapAvakalimalakalaMkaviSyamukkaM titthayaravayaNaM paramahiyaMsudullahaM bhavasaesuMpitti kaliUNaM accaMtavisuddhAsaeNaMphAsuyadesaMminiSpaDikamma niraiyAraMpaDivannaM pAyavovagamaNamaNasaNaMti, aha annayA teNevapaeseNaM viharamANo sabhAgaotitthyoarihanebhI tassa aaNuggahaThThA etateNeva acaliyasattobhavvasattotikAUNaM, uttibhaTThapasAhaNI kayA sAisayAdesaNA, tamAyannamANo sajalajalaharaninAyadevaduMduhInigdhosaMtitthyarabhAraiMsuhanjhavasAyaparI ArUDho khavagaseDhIe auvvakaraNeNaM, aMtagaDakevalIjAo, eteNaMaTeNaMeva~ vuccai jahA NaM goyamA! siddhIe, tA goyama! kusIlasaMsaggIe viSpahiyAe evaiyaM aMtaraM bhavaitti 101 mahAnisIhassacutthamajjhyaNaM 4 // atra caturthAdhyayane bahavaHsaiddhAMtikAH kecidAlApakAtrasabhyak zraddhadhatyeva, tairazraddadhAnarasmAkamapi na sabhyak zraddhAnaMityAhaharibhadrasUriH,napuraH sarvamevedaM caturthAdhyayana, anyAni vA adhyayanAni, asyaiva katipayaiH parimitairAlApakairazraddhAnamityarthaH, || zrI mahAnizIthasUtra / pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir yat sthAnasamavAyajIvAbhigamaprajJApanAdiSu na kathaMcididamAcakSe yathA pratisaMtApakasthalamasti, tadguhAvAsinastu manujAsteSu ca paramAdhArmikANAM punaH punaH saptASTavArAn yAvadupapAtaH teSAM ca tairdArUNairvazilAgharadRsaMpuTaigilitAnAM paripIDyamAnAnAmapi saMvatsaraM yAvataprANavyApti na bhavatIti vRddhavAdastu punaryathA tAvadidamArSa sUtra, vikUtirna tAvadatra praviSTA, prabhUtAzcAtra zrutaskaMdhe arthAH, suSTavatizayena sAtizayAni gaNadharoktAni ceha vacanAni, tadevaMsthite na kiNcidaashNkniiy|11| ___ evaM kusIlasaMsagiMga, savvovAehiM pyhiuN| ummaggapaTThiyaM gacchaM,je vAse liNgjiivinnN||1|| se NaM nivigdhamakililai, sAmannaM saMjamaM tavINa labhejA te siyA bhAve, mokkhe dUrayaraM tthie||2||atthege goyamA! pANI, jete ummangapaTTiyo gacchaM saMvAsaittANaM, bhamatI bhvprNprN||3|| jAmaddhajAmaM diNapakkhaM, mAsaM saMvaccharaMpi vaa| sammAgapaTThie gacche, saMvasamANassa goymaa!||4|| lIlAya'lasamANassa, nirucchAhassa dhImI pakkhovekkhIya yannee, mahANubhAgANa saahunnN||5||ujjmN savvathAmesu, dhoravIratavAiyo IsakkhAsaMkabhayalajA, tassa vIriyaM smucchle||6|| vIrieNaMtujIvassa, samucchalieNa goymaa!| jaMmaMtarakara pAve, pANI hiyaeNa nidvve||7|| tamhA niuNaM nibhAle, gacchaM sammAgapaTThiyo nivaseja tattha Ajamma, goyamA! saMjae munnii||8|| se bhayavaM! kayare NaM se gacche je NaM vAsejjA?, evaM tu gacchassa pucchA jAva NaM vyAsI?, goyamA! jattha NaM samasattubhittapakkhe accaMtasunimmalavisuddhaMtakaraNe AsayaNAbhIrU saparokyAramabbhujae acchataM chajjIvanikAyavacchale savvAlaMbaNaviSyamukke accatamapyamAdIsavisesacezrI mahAnizIthasUtra // | 92 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org tiyasamayasambhAve roddaTTajjhANaviSyamukke savvattha aNigUhiyabalavI riyapurisakAra parakkame egaMteNaM saMjaIkampaparibhogavirae egaMteNaM dhammaMtarAya bhIrU egaMteNaM ta( sa )ttaruI egaMteNaM itthikahAbhattakahAteNakahArAya kahA jaNavayakahAparibhaTThA yAra kahA evaM tinnitiya aTThArasabattIsavicittamappameyasavvavigahAviSyamukke egaMteNaM jahAsattIe aTThArasahaM sIlaMgasahassANaM ArAhage sayalamahannisANusamayamagilAe | jahovaiTThabhaggaparUvara bahuguNakalie maggaTTie akhaliyasIle gamahAyase mahAsatte mahANubhAge nANadaMsaNacaraNaguNovavee gaNI | 1 | se bhayavaM! kimesavAsejjA ?, goyamA ! atthege je NaM vAsejjA atthege je NaM NovAsejjA, se bhayavaM! keNaM adveNaM evaM vacca jahA NaM goyamA ! atthege je NaM vAsejjA atthege je NaM no vAsejjA ?, goyamA ! atthege je NaM ANAe Thie atthege jeNaM ANAvirAhage, je NaM ANAThie se NaM sammadaMsaNanANacaritArAhage, jeNaM sammadaMsaNanANacaritArAhage se NaM goyamA! acchaMtaviU supava(yaha ) rakaDujjae mokkhamagge, je ya uNa ANAvirAhage se NaM anaMtANubaMdhI kohe se NaM anaMtANubaMdhI mANe se NaM anaMtANubaMdhI kaiyave se NaM anaMtANubaMdhI lobhe, jeNaM anaMtANubaMdhI kohAikasAyacakke se NaM ghaNarAgado samohamicchattapuMje | je gaM ghaNarAgado samohamicchattapuMje se NaM aNuttaraghorasaMsArasamudde je NaM aNuttaraghorasaMsArasamudde se NaM puNo 2 jaMbhe puNo 2 jarA puNo 2 maccU je NaM puNo 2 jammajarAmaraNe se NaM puNo 2 bahubhavaMtaraparAvatte je NaM puNo 2 bahubhavaMtaraparAvatte se NaM puNo 2 culasIijoNilakkhamAhiMDaNaM je gaM puNo 2 culasIijoNilakkhamAhiMDaNaM se NaM puNo 2 sudUsahe ghoratimisaMdhayAre // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita 93 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ruhiracciliccile vasapUyavaMtapittasiM bhacikkhAlladuggaMdhAsuivilINa jaMbAla keyakivvisakharaMTapaDiputreaNi?ubviyaNija'idhoracaMDamahArohadukkhadAruNe gabbhaparaMparApavese je NaM puNo 2 dAruNe gabdha paraMparA pavese se NaM dukkhe se NaM kese se NaM rogAyake seNaM sogasaMtAvuvveyage je NaM dukkhakesarogAyaM kasogasaMtAvubvevage se NaM aNivyuttI je NaM aNivyuttI se NaM jahaTThiyamaNorahANaM asaMpattI je NaM jahaDiyamaNorahANaMasaMpattI se NaM tAva paMcappayAra aMtarAyakammodae jattha paMcappayArakammodae ettha NaM savvadukkhANaM aggaNIbhUe paDhametAva dAridde je NaM dAridde se NaM ayasa'bbhakkhANaakittikalaMkarAsINaMbhelAvagAgame je NaM ayasa'bhakkhANaakittikalaMkarAsINaMbhelAvagAgame se NaM sayalajaNalajaNijje ziMdaNije garahaNije siNijje duguMchaNijne savvaparibhUyajIviye jeNaM savvaparibhUyajIvie se NaM sammaiMsaNanANacarittAiguNehiM sudUrayareNaM vidhyamukke ceva maNuyajamme annahA vA savvaparibhUe ceva NaM bhavejjA,jeNaM sammaiMsaNanANacarittAiguNehiM sudUrayareNaM viSpamukke ceva, na bhave se NaM aNiruddhAsavadArae ceva, je NaM aNiruddhAsavadArate ceva se NaM bahalathUlapAvakammAyayaNe je NaM bahalathUlapAvakammAyayaNe se NaM baMdhe se NaM baMdhI se NaM guttI se NaM cArage se NaM savvAlakalANamaMgalajAle duvimokkhe kakkhaDaNabaddhapuTThanigAie kammagaMThI je NaM kakkhaDaNabaddhapuDhanigAiyakammagaMThI seNaM egidiyattAe bediyattAe teiMdiyattAe cAridiyattAe paMciMdiyattAe nArayatiricchakumANusesu aNegavihaM sArIramANasaM dukkhamaNubhavamANeNaM veiyavve, eeNaM aTeNaM goyamA! evaM vuccai jahA atthege je NaM vAsejjA atthege zrI mahAnizIthasUtra / pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir je NaM no vaasejaa| se bhayavaM! kiM bhicchatteNaM ucchAie kei gacche bhavejA?, goyamA! je NaM se ANAvirAhage gacche bhavejjA se NaM nicchayao ceva bhicchatteNaM ucchAie bhavejjA, se bhayavaM! kayarA uNa sA ANA jIe Thie gacche ArAhage bhavejjA?, goyamA! saMkhAiehiM thANaMtarehiM gacchassaNaM ANA pattA jAe Thie gacche ArAhage bhavejjA se bhayavaM! kiM te siM saMkhAtItANaM gacchabherAthANaMtarANaM asthi kei anayare thANaMtare je NaM ussageNa vA avavAeNa vA kahavi pamAyadoseNaM asaI aikkamejA, aihaMteNa vA ArAhage bhavejA?, goyamA! Nicchayao natthi, se bhayavaM! keNaM aTeNaM evaM vuccai jahA NaM nicchayao natthi?, goyamA! titthayare NaM tAva titthayare titthe puNa cAuvvanne samaNasaMdhe, se NaM gacchesu paidie, gacchesuvigaM sammaiMsaNanANacaritte paiTie,te ya sambhadaMsaNanANacaritte paramapujANaM pujayare paramasaraNNANaMsaraNNayare paramasevvANaM sevvayare, tAI ca jatya NaM gacche annayare ThANekatthaivirAhijjati se NaM gacche sabhmaggapaNAsae ummaggadesae jeNaM gacche sambhaggapaNAsae ummaggadesae se NaM nicchayao ceva ANAvirAhage, eeNadveNaM goyamA! evaM vuccai jahA NaM saMkhAdIyANaM gacchemerAThANaMtarANaM je NaM gacche egamannayarahANaM aikkamenA se NaM egaMteNaM ceva aannaaviraahge|4| se bhayavaM! kevaiyaM kAlaM jAva gacchassa NaM merA pannaviyA?, kevaiyaM kAlaM jAva NaM gacchassa merA mAikkameyavvA?, goyamA! jAva NaM mahAyase mahAsatte mahANubhAge duppasahe aNagAre tAva NaM gacchamerA patraviyA jAva NaM mahAyase mahAsatte mahANubhAge duSpasahe aNagAretAva NaM gacchamerAnAikameyavvA5 / se bhayavaM! kayarehiM gaM II zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir liMgehiM vaikkamiyabheraM AsAyaNAbahulaM ummaggapaTTiyaM gacchaM viyANejjA?, goyamA! je asaMThaviyaMsacchaMdayAriM amuNiyasamayasabbhAvaM liMgovajIvi pIDhaphalagapaDibaddhaM aphAsubAhirapANaparibhoI amuNiyasattamaMDalIdhammaMsavvAvassagakAlAikkamayAriM AvassagahANikara UNArittAvassagapavattaM gaNaNApamANaUNAirittarayaharaNapattadaMDagamuhaNaMtagAiuvagaraNadhAraMgurUvagaraNaparibhoI uttaraguNavirAhagaM gihatthachaMdANuvittAisammANapavattaM puDhavIdagAgaNivAavaNapphaIbIyakAyatasapANabiticupaMceMdiyANakAraNe vA akAraNe vA asatI pamAyadosao saMghaTTaNAdIsuM adiTThadosaM AraMbhapariggahapavitaM adivAloyaNaM vigahAsIlaM akAlayAri avihisaMgahiya aparikkhiyapavvAviovaThThAviyaasikvaviyadasavihaviNayasAmAyAri liMgiNaM iDDhirasasAyAgAravajAyAimayacakkasAyamamakAraahaMkArakalikalahajhaMjhADamararodda'TTa-jhANovayaM aTThAviyabahubhayaharaMdehitti nicchoDiyakara bahudivasakyaloyaMvijjAmaMtataMtajogajA (gaMja )AhijjaNikabaddhakakkhaM abUDhamUlajogagaNiogaM dukkAlAiAlaMbaNamAsaja akappakIyagAiparibhuMjaNasIla kiMci rogAyaMkamAlaMbiya tigicchAhiNaMdaNasIla jaMkiMci rogAyaMkamAsIya diyA tuyaTTaNasIla kusIlasaMbhAsaNANuvittikaraNasIlaM agIyatthamuhaviNiggayaaNegadosapAyaTTivayaNANuTThANasIlaM asiSNukhagagaMDIvakuMtacakkAipaharaNaparigahiyAhiMDaNasIla sAhuvesujjhiyaannavesaparivattakayAhiMDaNasIla evaM jAva NaM adhuDhAo payakoDIo tAva NaM goyamA! asaMThiyaM ceva gacchaM vaayrejaa| tahA aNNe ime bahuppagAre liMge gacchassa NaM goyamA! samAsao panavinaMti, ete ya NaM eyAriseNaM guruguNe // zrI mahAnizIthasUtra // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org | vinnee taMjahA gurU tAva savvajagajIvapANabhUyasattANamAyA bhavai, kiM puNa gacchassa ?, se NaM sIsagaNANaM egaMteNaM hiyaM miyaM patthaM ihaparalogasuhAvahaM AgamANusAreNaM hiovaesaM payAi, se NaM deviMdanariMdariddhIlaMbhANaMpi pavaruttame gurUvarasappayANalaMbhe taM cA(sattA)NukaMpAe paramadukkhie jammajarAmaraNAdIhiM NaM ime bhavvasattA kahaM Nu NAma sivasuhaM pAvaMtittikA UNaMgurUvaesaM payAi, No NaM vasaNAhibhUe jahA NaM gRhagghatthe ummatte, athiei vA jahA NaM mama imeNaM hiovaesapayANeNaM amugaTThalAbhaM bhavejjA, | No NaM goyamA ! gurU sIsANaM nissAe saMsAramuttarejjA, No NaM parakkaehiM savvasuhAsuhehiM kassaI saMbaddhaM asthi / 7 / tA goyam ! ettha evaM ThiyaMbhi jar3a dddhcrittgiiyttho| gurugaNakalie ya guruNA bhaNejja asaI imaM vayaNaM // 9 // miNa goNasaMgulIe gaNehi vA daMtacakkalAI se| taM tahameva karejjA kajjaM tu tameva jANaMti // 10 // AgamaviU kayAI seyaM kAryaM bhaNija AyariyA / taM taha saddahiyavvaM bhaviyavvaM kAraNeNa tahiM // 1 // jogeNhai guruvayaNaM bhannaMtaM bhAvao pasannamaNo / osaha bhivapijjaMtaM taM tassa suhAvahaM hoi // 2 // punnehiM coiyA purakkhae hiM siribhAyaNaM bhaviyasattA / gurumAgamesibhaddA devayamivapajjuvAsaMti // 3 // | bahusokkhasayasahassAna dAyagA moyagA duhasayANaM / AyariyA phuDameyaM kesi paesIya te heU // 4 // narayagaigamaNaparihatthae kae | taha paesiNA rnaa| amaravimANaM pattaM taM AyariyappabhAveNaM // 5 // dhammamaiehiM aisumaharehiM kAraNaguNovaNIehiM / palhAyaMtohiyayaM sIsaM coijj Ayario // 6 // etthaM cAyariANaM paNapannaM hoti koddilkkhaao| koDI sahassekoDI sae ya taha ettie ceva // 7 // // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita 97 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |etehiMmajhAoege nivvuDai guNa( 5 )gnnaain| savvuttamabhaMgeNaM titthayarassa'Nusarisa guruu||8|| se'viya goyama! devayavayaNA sUritthaNAI sesaaii| taM taha ArAhejA jaha titthyrecuvviisN||9|| savvamavI ettha pae duvAlasaMgaM suyaMtu bhaNiyavvaM bhavai tahA avimiNimo sabhAsasAraM paraMbhanne // 20 // taMjahA muNiNo saMghaM titthaMgaNa pavayaNa bhokkhabhaga eghaa| dasaNanANacaritte ghoruggatavaM ceva gacchaNAme y||1|| payalaMti jatthadhagadhagadhagassa guruNovi coiesiise| rAgaddoseNaM aha aNusaeNaM taM goyama! | gacchaM // 2 // gacchaM mahANubhAgaM tattha vsNtaannnijraaviulaa| sAraNavAraNacoyaNamAdIhiM nndospddivttii||3|| guruNo chaMdaNuktte suvinniiejiypriishedhiire| Navi thaddhe Navi luddheNaviragAravie na vighsiile||4|| khaMte daMte mutte gutte verggbhgmlii| dasavihasAbhAyArIAvassagasaMjamujjutte // 5 // kharapharusakakkasANiTThaduniThuragirAi syhttN| nibbhacchaNaniddhADaNamAdIhiM naje posNti||6|| je ya " akittijaNae NAjasajaNae Na'kajakArI yo naya pavayaNuDDAhakare kNtthgypaannsesevi||7|| sjhaayjhaannnireghortvccrnnsosiysriire| gayakohamANakaiyava dUrujhyirAgadose ya // 8 // viNaovayArakusale solasavihavayaNabhAsaNAkusale jivajavayaNabhaNire // ya bahubhaNireNa punn'bhnnire||9|| guruNAjamajje kharakakasapharusaniThuramaNiDhA bhaNire tahatti icchaM bhaNaMti sIse tayaM gacchaM ||30||duurujhiy pattAisu mamattaMnimpihe sarIravi jaayaamaayaahaarebaayaaliisesnnaakusle||1|| taMpi Na rUvarasatthaMbhuMjatANaM na cevadappatthaM akkhovaMganimittaM saMjamajogANa vahaNatthaM // 2 // veyaNa // zrI mahAnizIthasUtraM // | 98 / pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyaavcceiriytttthaaeysNjmtttthaae|thpaannvttiyaaechttuN punndhmmciNtaae||3||apyuvvnaannghnne thirpriciydhaarnnekmujutte|suttNatyNubhyN jaannNtiannuyNtisyaa||4|| anANadasaNacArittAyAra nnvcukmi| aNigUhiyabalavIrieagilAe dhnniymaautte||5|| guruNA kharaphasANiTThaduniThuragirAe sayahattI bhaNireNopaDisUritijattha sIsetayaMgacchaM // 6 // tavasA aciNtuppnlddhisaaisthriddhiklievi| jattha na hIlaMtigurU sIse taM goyamA! gacchaM // 7 // tesahi tisypaavaauyaannvijyaaviddhttjspuNje| jattha na hIlaMti guruM sIse taM goyamA! gacchaM // 8 // jatthAkhaliyamamiliyaMavvAiddhaMpyakkhara visuddh| viNaovahANapuvvaM duvAlasaMgapi suynaannN||9|| guruclnnbhttibhrnibhrikprioslddhmaalaave| ajjhIyaMti susIsA egaggamaNA sa goyamA! gcchN||40|| sagilANasehabAlAulassagacchassa dasavihaM vihinnaa| kIrai veyAvaccaM guruANattIe taM gacchaM ||1||dsvihsaamaayaarii jattha Thie bhvvsttsNdhaae| sijhaM tya bucchaMti yaNa ya khaMDijai tayaM gacchaM // 2 // icch| micch| tahakAro, AvassiyA ya nisiihiyaa| ApucchaNA ya paDipucchA, chaMdaNA ya nimNtnnaa|| uvasaMpayAya kAle sAmAyArI bhave dsvih| 3 // 3 // jattha ya jiTThakaNihA jANijai jeviNayabahubhANI divaseNavi jo jeTTho No hIlijai tyaM gcchN||4|| jattha ya ajjAkalpa pANaccAevi rordubhikkhe| Na ya paribhujjai sahasA goyama! gacchaM tyaM bhaNiyaM // 5 // jattha ya ajAhiM samaM therAviNaullavaMtigayadasaNANa ya NijjhAyaMtitthIaMgovaMgAI taM gacchaM // 6 // jatthya sannahi ukhaDa AhaDamAdINa naamghnne'vi| pUIkammA bhIe AuttA kpptippNmi||7|| jatth ya // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassa garsur Gyanmandir pccNgubbhdddunjhyjovvnnmttttdpennN| vAhijatAvi bhuNI zikkhaMtitilottamaMpi taMgacchaM // 8 // vAyAmetteNavijaya bhaTThasIlassa nigahaM vihiNAbahuladdhijuyasehassavI kIrai guruNA tthNgcchN||9||mue nihuyasahAvehAsadavavivajie vigahamukke asamaMjasapareMte goyarabhUma'TTha vihrNti||50|| muNiNoNANAbhingahadukkarapacchittamaNucaraMtANIjAyai cittacamaka deviMdANaMpitaMgacchaM // 1 // jatth ya vNdnnpddikmnnmaaimNddlivihaannniunn| guruNoakhaliyasIle sayayaM ktthtthgtvnire||2|| jatth ya usabhAdINaM titthyarANaM suriMdamahiyANI kammaDhaviSyamukkANa ANaM na khalijaisa gaccho // 3 // titthayare titthayaretthiM puNa jANa goyamA! saMghI saMghe ya Thie gacchegacchaThie naanndNsnncritte||4||nnaadsnnssnaannN dasaNanANe bhavaMti savvatthA bhayaNA cArittassa tudaMsaNanANe dhuvaM asthi5|| nANI daMsaNarahio carittarahio ya bhabhai sNsaare| jo puNacarittajutto so simjhai natyi sNdeho||6|| nANaM | pagAsayaMsohaotavo saMjamo ya guttiko| tiNhaMpi samAoge mokkho kassavi abhaave||7|| tassavi ya sakaMgAinANAditigassa khaMtimAdINio tesiM cekkepayaM jatthANuTejai sa gccho||8|| puDhavidagAgaNivAavaNaphaItaha tasANa vivihANI maraNaMte'vi NamaNasAkIraipIDaM tyaM gcchN||9|| jattha ya bAhirapANassa biMdubhettaMpi gemhmaadiisuN| taNhAsosiyapANe bharaNevi muNI Na icchaMti // 60 // jattha ya sUlavisUiya annayare vA vicittmaaykeN| umpanne jalaNujjAlaNAI Na kareMti muNI tayaM gacchaM // 1 // jattha ya terasahatthe ajjAopariharati nnaannhre| maNasA suyadevayamiva savvamavitthI prihrti||2|| (2)tihAsakheDDakaMdappaNAhavAdaMNa // zrI mahAnizIthasUtrapA pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kIrae jatthA dhAvaNDevaNalaMdhaNaNa myaarjyaaruccrnnN||3|| jatthitthIkarapharisaM aMtariyaM kAraNevi umpanna diTThIvisadittaggIvisaMva vajijjai sa gccho||4|| jatthitthIkarapharisaMliMgI arahAvisyamavi krejaa| taM nicchayao goyama! jaannijjaamuulgunnbaahaa||5|| mUlaguNehiu khaliyaM bahuguNakhaliyaMpiladdhisaMpannI uttamakulevi jAyaM niddhADijjai jahiMtayaMgacchaM // 6 // jattha hiraNNasuvaNNe ghaNadhannekaMsadUsaphalihANI sayaNANaAsaNANa ya na ya paribhogo se tayaM gcchN||7|| jattha hiraNNasuvaNNaM hattheNaparAgayaMpi no chippo kAraNasamappiyaMpi hu khaNanimisaddhapitaM gcchN||8||duddhrbhNbhvvypaalnn? ajANacavalacittANIsattasahassAparihAraThANavI jatthathi taM gacchaM // 9 // jatthuttaravaDapaDiuttarehiMajjA 3 saahunnaasddhiN| palavaMti sukuddhAvI goyama! kiM teNa gcchenn?||70|| jattha ya goyama! bahuvihavikappakallolacaMcalamaNANI ajANabhaNudvijjai bhaNiyaM taM ke risaM gcchN?||1|| jatthekkaMgasarIrA sAhU sahasAhuNIhiM htthsyaa| uDDhaMgacchejja bahiM goyama! gacchaMmi kA meraa?||2|| jattha a ajAhiM samaM sNlaavullaavbhaaivvhaarN| mottuM dhammuvaesaM goyama! taM kerisaM gcchN?||3|| bhayavamaNiyatavihAraM NiyayavihAraM Na tAva sAhUNo kAraNanIyAvAsaM jo seve tassa kA vattA? // 4 // nimmamanirahaMkAraM ujjutte naanndNsnncritte| sayalAraMbhavimukkeappaDibaddha sdehevi||5|| AyAramAyaraMte egakkhettevi goyamA! munninno| vAsasayaMpivasaMtegIyatthe rAhage bhnnie||6|| jattha samuddesakAle sAhUNaM maMDalIe ajaao| goyama! ThavaMti pAde itthIrajaM na taM gacchaM // 7 // jattha ya hatthasaevi ya rayaNIcAraM cunnhmuunnaao| uDDhaM dasaNhamasai se (Na) kareMti ajjA // zrI mahAnizIthasUtraM // | 101 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tayaM gacchaM // 8 // avavAeNavi kAraNavaseNa ajjA cunnhbhuunnaa| gAUyamavi parisakaMti jattha taM kerisaM gcchN?||9|| jattha ya goyama! sAhU ajAhiM samaM pahaMmi aThUA / avavAeNavi gacchejja tattha gacchaMmi kA meraa?||80|| jatth ya tisaddhibheyaM cakkhUrAgamgidIraNiM saahuu| ajjAu nirikkhejjA taM goyama! kerisaM gcchN?||1|| jattha ya ajAladdhaM paDiggahadaMDAdivivihamukmaraNI paribhujai sAhahiM taM goyama! kerisaM gcchN?||2|| aidulahaM bhesajja balabuddhivivaddhaNaMpi puddhikr| ajjAladdhaMbhuMjaI kA merA tattha gcchNmi?||3|| soUNa gaI sukumAliyAetaha ssgbhsgbhinniie| tAva na vIsasiyavvaM seyaTThI dhammio jaav||4|| daDhacArittaM bhottuM AyariyaM mayaharaM ca gunnraasiN|ajjaa vaTTAveI taM aNagAraM nataM gacchaM ||5||dhnngnni(cchi )yhykuhukuhuyvejduggejhmuuddhhiyyaau| hojjA vAvAriyAo itthIrajaMna taM gcchN||6|| paccakkhA suyadevI tvlddhiiesuraahivnnuyaavi| jattha rie'jjA kajjAI itthIraja na taM gacchaM // 7 // goyama! paMcamahavvaya guttINaMtiNha paMcasamiINI dasavihadhammassikaM kahavi khalijjaina taM gcchN||8|| | diNadikkhiyassa damagarasa abhimuhA ajacaMdaNA ajaa| nicchaiAsaNagahaNaM so vinnosvvajaannN||9|| vAsasayadikkhiyAe ajAe ajjdikkhiosaahuu| bhattibharanibbharAe vaMdaNaviNaeNa so pujo||90|| ajjiyalAbhe giddhA sae lAbheNa je asNtuh| bhikkhAyariyAbhaggA aniyauttaM giraa''heti||1|| gayasIsagaNaM ome bhikkhAyariyAapaccalaM the| gaNihiMtiNa tepAve ajjiyalAbha gvsNtaa||2|| ome sIsapavAsaMapaDibaddhaM ajaMgamattaM ca NagaNejjaegakhettegaNeja vAsaM NiyayavAsI // 3 // AlaMbaNANabhario // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir loo jIvassa ajaukAmassA jaMja picchai loe taM taM AlaMbaNaM kunni||4|| jattha muNINakasAe camaDhijjatevi prksaaehiN| Necchejja samuDhe suNiviTTho paMgulavya tya( gcchN)||5|| dhammaMtAyabhIe bhIe saMsAragabbhavasahINI NodIrija kasAe muNImuNINaM tyaM gacchaM // 6 // siiltvdaannbhaavnncuvihdhmmNtraaybhvbhiie| jattha bahU gIyatthe goyama! gacchaM tyaM vaase||7|| jatth ya kammavivAgassa ciTThiyaMcagaIe jiivaannN| NAUNamavaraddhe'vI no pakuppaMtitaMgacchaM // 8 // jattha ya goyama! paMcAha kahavi suunnaannekmvihojaa| taM gacchaM tiviheNaM vosiriyavaija anntth||9|| sUmAraMbhapavittaMgacchaMvesujalaM vaNa vsejjaa| jaM cArittaguNehiMtuujjalaM taM nivaasejaa||100|| titthyarasamo sUrI dujayakammamallapaDimale ANaM aikkabhaMtetekApurise nsmyurise||1|| bhtttthaayaarosuuriibhtttthaayaaraannuvikkhosuurii| ummangaThiosUrItiNNivibhaggaM pnnaasNti||2|| ummggtthiesuuribhinicchyNbhvvsttsNghaae| jamhA taM mAgamaNusaraMtitamhA // taMjuttaM // 3 // ekkaMpi joduhattaMsattaMparibohiu~ tthvebhaage| ssuraasurNbhivijgetennehNdhosiyNabhaadhaayN||4|| bhUe asthibhavissaMti keI jgvNdnniiykmjuyle| jesiM pahiyakaraNekabaddhalakkhANa volihiikaal||5|| bhUe aNAikAleNa keI hoti goyamA! suurii| nAmAgahaNeNavi jesiM hoja niyameNa pacchittaM // 6 // eyaMgacchavavatthaMduppasahANa( vaM)taraM tujo khNdde| taM goyama! jaanngnninicchyo'nnNtsNsaarii||7||jNsyljiivjgmNglekkllaannprmkllaanne siddhipaevocchiNNe pacchit hoitaM gaNiNo ||8||tmhaagnninno samasattubhittapakkheNaparahiyaraeNokallANakaMkhuNAappaNo yaannlNdheyaa||9||evNmeraannlNdheyvvtti, In zrI mahAnizIthasUtra // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || eyaM gacchavavatthaMlaMdhettutigAravehiM pddibddh| saMkhAIegaNiNoajavibohiM na paarvti||110|| Nalabhehitiya atre aNaMtahattovi || | paribhamaM tityAcagaibhavasaMsArecidvija ciraM sudukkhtte||1|| coddasarajUloge goyama! vAlaggakoDimettaMpitiM natthi paesaMjatthaaNaMtamaraNe na saMpatte // 2 // culasIijoNilakkhesA joNI natith goyamA! ihii| jattha " aNaMtahatto savve jiivaasmupptraa||3|| sUIhiMaggivatrAhiM, saMbhitrasma nirNtrN| jAvaiyaM goyamA! dukkhaM, gabbhe aTThaguNaM tyaM ||4||gbbhaaonissphiddNtss, jonniijNtnipiilnne| koDIguNaM tayaMdukkhaM, koDAkoDiguNapi vA // 5 // jAyamANANa jaM dukkhaM, maramANANa jaMtuNI teNa dukkhavivAge (nidANe) NaM, jAI na saraMti attaNiM // 6 // nANAvihAsu joNIsu, paribhamaMtehiM goymaa!| teNa dukkhavivAgeNa, saMbharieNa Navi jivvae // 7 // janmajarAbharaNadogaccavAhIo ciTuMtu to lajjejA gabbhavAseNaM, ko " buddho mahAmaI? // 8 // bahuruhirapUijaMbAle, asuiiklimlpuurie| aNiDhe ya dubmigaMdhe, gabbhe(tA) ko ghiI labhe? // 9 // tA jattha dukkhavivikharaNaM, egaMtasuhapAvaNaM se ANA no khaMDejA, ANAbhaMge kuo suhaM? // 120 // se bhayavaM! aTThaNhaM sAhUNamasaI ussaggeNa vA avavAeNa vA cAhiM aNagArehiM sabhaM gamaNamAgamaNaM nisehiyaM tahA dasahaM saMjaINaM heDhA ussaggeNaM cauNhaM tu abhAve avavAeNaM hatthasayAu uddhaM gamaNaM NANuNNAyaM ANaM vA aikkamaMte sAhU vA sAhuNIo vA aNaMtasaMsArie samakkhAe tA NaM se duppasahe aNagAre asahAe bhavejjA sAviya viNhusirI asahAyA ceva bhavejA evaM tu te kahaM ArAhage bhavejjA?, goyamA! NaM dussamAe pariyaMte te cauro In zrI mahAnizIthasUtraM // | 104 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org jugappahANe khAigasammattanANadaMsaNacarittasamannie bhavejjA, tattha NaM je se mahAyase mahANubhAge duSpasahe aNagAre se gaM | acyaMtavisuddha sammadaMsaNanANacaritaguNehiM uvavee sudiTThasugaimagge AsAyaNAbhIru accaMtaparamasaddhAsaMvegaveraggasammaggaTTie NirambhagayaNAmalasara yakomuI sunimmAiMduka ra vimalaparaparamajase vaMdANaM, paramavaMde pujjANaM paramapujje bhavejjA, tahA sAviya | sammattanANacarittapaDAgA mahAyasA mahAsattA mahANubhAgA erisaguNajuttA ceva sugahiyanAmadhejjA viNDusirI aNagArI bhavejjA, | taMpi NaM jiNadattaphaggusirInAmaM sAvagamihaNaM bahuvAsaravannaNijjaguNaM ceva bhavejjA, tahA tesiM solasa saMvaccharAI paramaM AuM aTTha ya pariyAo AloiyanI sallANaM ca paMcanamokkAraparANaM cautthabhatteNaM sohamme kappe uvavAo, tayaNaMtaraM ca hiTTimagamaNaM, | tahAvi te eyaM gacchavavatthaM No vilaMdhiMsu / 8 / se bhayavaM ! keNaM adveNaM evaM vuccai jahA NaM tahAvi eyaM gacchavavatthaM No vilaMdhiMsu ?, goyamA ! io AsannakANaM ceva mahAyase mahAsatte mahANubhAge sejjaMbhave NAmaM aNagAre mahAtvassI mahAmaI duvAlasaMgasuyadhArI bhavejjA, se NaM apakkhavAeNaM ampAukkhe bhavvasattesu ya atisaeNaM vinnAya ekkArasahaM aMgANaM caudasaNhaM puvvANaM | paramasAraNavaNIyabhUyaM supauNaM supaddharujja (yatharojjo) yaM siddhimaggaM dasaveyAliyaM NAma suyakkhaMdhaM NiUhejjA, se bhayavaM ! kiM paDucca ?, goyamA ! maNagaM paDuccA, jahA kahaM nAma eyassa NaM maNagassa pAraMparieNaM thevakAleNeva mahaMtaghoradukkhAgarAo caugaisaMsArasAgarAo nippheDo bhavatu ?, se'vi Na viNA savvanuvae seNaM, se ya savvannuvaese aNorapAre duravagADhe anaMtagamapajjavehiM // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita 105 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir no sakkA adhyeNaM kAleNaM avagAhiu~, tahA NaM goyamA! aisaeNaM evaM ciMtejA, evaM se NaM sejjabhave jahA aNaMtapAraM bahu jANiyavyaM, appo a kAlo bahule avigghe / jaM sArabhUtaM taM giNhiyavaM, haMso jahA khIrabhivaMbumIsaM // 121 // teNaM imassa bhavvasattassa maNagassa tattaparitrANaM bhavauttikAuNaM jAva NaM dasaveyAliyaM suyakkhadhaMNiru (jU )hejA, taM ca vocchinneNaM takkAladuvAlasaMgeNaM gaNipiDageNaM jAva NaM dUsamAe pariyaMte duppasahe tAva NaM suttattheNaM vAejjA, se a sayalAgamanissaMda dasaveyAliyasuyakkhadhaM suttao ajhIhIya goyamA! se NaM duppasahe aNagAre, tao tassa NaM dasaveyAliyasuttassANugayatthANusAreNaM tahA ceva pavvattijA, No NaM sacchaMdayArI bhavejA, tattha a dasaveyAliyasukkaMthe takkAlamiNamo duvAlasaMge suyakkhaMthe pahie bhavejjA, eeNaM aTeNaM evaM vuccai jahA tahAvi NaM goyamA! te evaM gacchavavatthaM no vilaMpriMsu 91 se bhayavaM! jai NaM gaNiNovi accaMtavisuddhapariNAmassavi kei dussIle sacchaMdattAei vA gAravattAei vA jAyAimayattAei vA ANaM aikkamejjA se NaM kimArAhage bhavejjA?, goyamA! jeNaM guru samasattumittapakkho guruguNesuM Thie sayayaM suttANusAreNaM ceva visuddhAsae viharejA tassANamaikvaMtehiM NavaNauehiM cAhiM saehiM sAhUNaM jahA tahA ceva aNArAhage bhavejA 110 se bhayavaM! kayare NaM te paMcasae ekkavivajjie sAhUNaM jehiM ca NaM tArisaguNovaveyassa mahANubhAgassa guruNo ANaM aikami zArAhiyaM?, goyamA! NaM imAe ceva usabhacauvIsigAe atItAe tevIsaimAe caLavIsigAe jAva NaM parinivvuDe cavIsaime arahA tAva NaM aikkaMteNaM kevaieNaM // zrI mahAnizIthasUtra / pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAleNaM guNaniSphanne kammaselabhusumUraNe mahAyase mahAsatte mahANubhAge sugahiyanAmadheje vaire NAma gacchAhivaI bhUe, tassa NaM| paMcasayaM gacchaM nigaMthIhiM viNA, niggaMthIhiM samaM do sahasse ya ahesi, tA goyamA! tAo nigaMthIo accaMtaparalogabhIrUyAu suvisuddhanimmalaMtakaraNAo khaMtAo daMtAo muttAo jiiMdiyAo accaMtabhaNirIo niyasarIrassAviya chakkAyavacchalAo jahovaiTThaaccaMtaghoravIratavaccaraNasosiyasarIrAo jahA NaM titthayareNaM patraviyaM tahA ceva adINamaNasAo mAyAmayahaMkAramamakArai(2)tihAsakheDDakaMdappaNAhavAyaviSyamukkAo tassAyariyassa sayAse sAmannamaNucaraMti, te ya sAhuNo sabvevi goyamA! na tArise maNAgA, aha'nyA goyamA! te sAhuNotaM AyariyaM bhagati jahA jai NaM bhayavaM! tumaM ANavehi tANaM abhhehiM titthyattaM kariya caMdappahasAmiyaM vaMdiya dhammacakaM gaMtUNamAgacchAmo, tAhe goyamA! adINamaNasA aNuttAvalagaMbhIramaharAe bhAratIe bhaNiyaM teNAyarieNaM jahA icchAyAreNaM na kappai titthyattaM gaMtuM suvihiyANaM, tA jAva NaM volei jattaM tAva NaM ahaM tumhe caMdappahaM vaMdAvehAmi, annaMca jattAe gaehiM asaMjame paDijjai, eeNaM kAraNeNaM titthayattA paDisehijjai, tao tehiM bhUNiyaM jahA bhayavaM! ke riso uNa titthyattAe gacchamANANaM asaMjamo bhavaI?, so puNa icchAyAreNaM, biijjavAraM erisaM ullAvejjA bahujaNeNaM vAulaggo bhannihisi, tAhe goyamA! ciMtiyaM teNaM AyarieNaM jahA NaM mamaM vaikkamiya nicchayao ee gacchihiMti teNaM tu mae samayaM caDu (vaDhe )ttarehiM vayaMti, aha annayA subaI maNasA saMdhAre UNaM ceva bhaNiyaM teNa AyarieNaM jahA NaM tubne kiMcivi // zrI mahAnizIthasUtraM // | 107 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir suttatthaM viyANaha cciya to jArisaM titthayattAe gacchamANANaM asaMjabhaM bhavai tArisa sayameva viyANeha, kiM ettha bahupalavieNa?, annaMca vidiyaM tumhehiMpi saMsArasahAvaM jIvAipayatthatattaM ca, aha'nnayA bahuuvAehiM NaM viNivAritassavi tassAyariyassa gae ceva te sAhuNo kuddheNaM kayaMteNaM pariyarie titthayattAe, tesiM ca gacchamANANaM katthai aNesaNaM katthai hariyakAyasaMghaTTaNaM katthai bIyakamaNaM katthi pivIliyAdINaM tasANaM saMghaTTaNaparitAvaNoddavaNAisaMbhavaM kathai baiThThapaDikkamaNaM katthaI Na kIrae ceva cAukAliyaM samjhAyaM katthai Na saMpADejA mattabhaMDovayaragassa vihIe ubhayakAlaM pehapamajaNapaDilehaNapakkhoDaNaM, kiM bahuNA?, goyamA! kittiyaM bhatrihii? aTThArasaNhaM sIlaMgasahassANaM sattarasavihassaNaM saMjamassa duvAlasavihassaNaM sabbhaMtarabAhirassa tavassa jAva NaM khaMtAiahiMsAlakkhaNasseva ya dasavihassANagAradhammassa jatthekkevapayaM ceva subahueNapi kAleNaM thiraparicieNa duvAlasaMgamahAsuyakkhaMdheNaM bahubhaMgasayasaMdhattaNAe dukkhaM niraiyAraM parivAliUNa je, eyaM ca savvaM jahAbhaNiyaM niraiyAramaNuDeyaMti, evaM saMbhariUNa ciMtiyaM teNa gacchAhivaiNA jahA NaM me viparuskheNa te duTThasIse majhaM aNAbhogapaccaeNaM subahaM asaMjabha kAheti taM ca savvaM mama'cchaMtiyaM hohI jao NaM haM tesiM gurU tAhaM tesiM paTThIe gaMtUNaM paDijAgarAmi jeNAhamitya pae pAyacchitteNaM No saMbajhejeti viyappiUNaM gao so Ayario tesiM paTThIe jAva NaM diDhe teNaM asamaMjaseNa gacchamANe, tAhe goyamA! sumaharamaMjulAlAveNaM bhaNiyaM teNaM gacchAhivaiNA jahA bho bho uttamakulanimmalavaMsavibhUsaNA amugaamugAimahAsattA sAhU // zrI mahAnizIthasUtra / | 108 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir pahapaDivannANaM paMcamahavvyAhiTThiyataNUNaM mahAbhAgANaM sAhusAhuNINaM sattAvIsaM sahassAiM thaMDilANaM savvadaMsIhiM pannattAI, te ya suuvauttehiM visohinjati, Na uNaM annovauttehi, tA kimeyaM sunnAsunnIe aNovauttehiM gammai, icchAyAreNaM uvaogaM deha, annaMca iNamo suttatthaM kiM tumhANaM visumariyaM bhavejA jaM sAraM savvaparamatattANaM jahA ege beiMdie pANI egaM sayameva hattheNa vA pAeNa vA annayareNa vA salAgAi ahigaraNabhUovagaraNajAeNaM je NaM keI saMghaTTejjA vA saMghaTTAvejA vA evaM saMghaTTiyaM vA parehiM samaNujANejA se NaM taM kambhaM jayA udinnaM bhavejjA tyA jahA ucchukhaMDAI jaMte tahA niSpIlijjamANA chammAseNaM khvejjA, evaM gADhe duvAlasehiM saMvaccharehiM taM kama vedejA, evaM agADhapariyAvaNe vAsasahassaM, gADhapariyAvaNe dasavAsasahasse, evaM agADhakilAmaNe vAsalakkhaM, gADhakilAmaNe dasavAsalakkhAI, uddavaNe vAsakoDI, evaM teiMdiyAisuMpi NeyaM, tA evaM ca viyANamANA mA tumhe mujhahatti, evaM ca goyamA! suttANusAreNaM sArayaMtassAvi tassAyariyassa te mahApAvakambhe gabhagamahAlaphleNaM hallohalIbhUeNaM taM AyariyANaM kyaNaM asesapAvaka-bhaTThadukkhavimoyagaM No bahu manneti, tAhe goyamA! muNiyaM teNAyarieNaM jahA | nicchayao ummaggapaTThie savvapagArehiM ceva me pAvamaI duTThasIse, tA kimaDhamahamimesiM paTThIe lallIvAgaraNaM remANo'NugacchamANo ya sukkhAe gayajalAe NadIe. uvujhaM, ee gacchaMtu dasaduvArehi, ahayaM tu tAvAyahiyamevANuciDemI, kiM mujhaM pakaeNaM sumahaMtaeNAvi punna pabbhAreNaM thevamavi kiMcI parittANaM bhavejjA?, saparakkameNaM ceva me AgamuttatavasaMjamANavANeNaM bhavoyahI // zrI mahAnizIthasUtraM // | 109 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tareyavyo, esa uNa titthayarAeso jahA apahiyaM kAya jai sakkA pahiyaM ca pyrejaa| attahiyaparahiyANaM attahiyaM ceva kAyavvaM // 122 // annaMca jai ete tavasaMjamakiriyaM aNupAlihiMti tao eesiM ceva seyaM hohii, jai // karehiti tao eesiM ceva duggaigamaNamaNuttaraM havejA, navaraM tahAvi mama gaccho samappio gacchAhivaI ahayaM bhaNAmi, annaMca je titthayarehi bhagavaMtehiM chattIsa AyariyaguNe samAiDhe tesiM tu ahayaM ekkamaviNAikamAmi jaivi pANovarama bhavejjA, jaM cAgame ihaparalogaviruddhaM taM zAyarAma Na kArayAmi // kajjamANaM samaNujANAmi, tA merisaguNajuttasmAvi jai bhaNiyaM Na kareMti tA'hamimesiM vesaggahaNaM uddAlemi, evaM ca samae pannattI jahA je keI sAhU vA sAhuNI vA vAyAbhitteNAvi asaMjamamaNuceTejA se NaM sArejA coejjA paDicoejjA, se NaM sArejjate vA coijate vA paDicoijate vA je NaM taM vayaNamavamaniya alasAyamANe vA abhiniviTe vA Na tahatti paDivajjiya icchaM paujittANaM tattha No paDikkamejjA se NaM tassa vesaggahaNaM uddAlejjA, evaM tu AgamuttaNAeNaM goyamA! jAva teNAyarieNaM egassa sehassa vesamgahaNaM uddAliyaM tAva NaM avasese disodisaM paNaTe, tAhe goyamA! so ya Ayario saNiyaM tesiM paTTIe jAubhAraddho No NaM turiyaM 2, se bhayavaM! kimaTuM turiyaM 2 No payAi?, goyamA! khArAe bhUmIe jo mahuraM saMkarejA maharAe khAraM kiNhAe pIyaM pIyAo kiNhaM jalAo thalaM thalAo jalaM saMkajjA teNaM vihIe pAe pamajiya 2 saMkrameyavvaM, go pamajjejA tao duvAlasasaMvacchariyaM pacchittaM bhavejA, eeNamaTeNa goyamA! so Ayario Na turiyaM 2 In zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gacche, aha'nyA suyAuttavihIe thaMDilasaMkamaNaM karemANassa NaM goyamA! tassAyariyassa Agao bahuvAsarakhuhAparigayasarIro viyaDadADhAkarAlakyaMtabhAsuro palayakAlabhiva ghorarUvo kesarI, muNiyaM ca teNa mahANubhAgeNaM gacchAhivaiNA jahA jai duyaM gacchejjai tA cukijai ibhassa, NavaraM duyaM gacchamANANaM asaMjamaM tA varaM sarIravoccheyaM Na asaMjamapavattaNaMti ciMtiUNa vihIe uTThiyassa sehassa jamuddAliyaM vesagahaNaM taM dAuNa Thio nippaDikkamapAyavovagamaNANasaNeNaM, sevi seho taheva, aha'trayA accaMtavisuddhaMtakaraNe paMcamaMgalapare suhajhavasAyattAe duNNivi goyamA! vAvAie teNa sIheNaM aMtagaDe kevalI jAe aTThappayAramalakalaMkamukke siddhe ya, te puNa goyamA! ekUNapaMcasae sAhUNaM takkammadoseNaM jaM dukkhamaNubhavamANe ciTThati jaM cANubhUyaM jaM cANubhavihiMti aNaMtasaMsArasAgaraM paribhamaMte taM ko aNaMteNaMpi kAleNaM bhaNi samattho? ee te goyamA! egUNe |paMcasae sAhUNaM jehiM ca NaM tArisa guNovavetassa NaM mahANubhAgassa guruNo ANaM aikamiyaM No ArAhiyaM aNaMtasaMsArie jAe 111 se bhayavaM! kiM titthayarasaMtiyaM ANaM NAikkamenjA uyAha AyariyasaMniyaM?, goyamA! cavvihA AyariyA bhavaMti, taMjahA nAmAyariyA ThavaNAyariyA davyAyariyA bhAvAyariyA, tat NaM je te bhAvAyariyA te titthayarasamA ceva daTThavyA, tesiM saMtiyANaM (''NA) ikkamejjA 12 // se bhayavaM! kyareNaM te bhAvAyariyA bhannati?, goyamA! je ajjapavvaievi AgamavihIe payaM paeNANusaMcaraMti te bhAvAyarie, je uNa vAsasayadikkhievi huttANaM vAyAmetteNaMpi Agamao bAhiM kareMti te NAmaThavaNAhiM // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jioiyavve, se bhayavaM! AyariyANaM kevaiyaM pAyacchittaM bhavenjA?, jamegasta sAhuNo taM AyariyamayaharapavattiNIe sattarasaguNaM, ahANaM sIlakhalie bhavaMti tao tilakvaguNaM, jaM aidukkaraM jana sukara, tamhA savvahA savvppayArehi NaM AyariyamahayarapavattiNIe a attANaM pAyacchittassa saMrakkheyavvaM, akkhaliyasIlehiM ca bhaveyavvaM 113 / se bhayavaM! je NaM gurU sahasAkAreNaM annayarahANe cuccheja vA khaleja vA se NaM ArAhage Na vA?, goyamA! guruNaM guruguNesu vaTTamANo akkhaliyasIle apamAdI aNAlassI savvAlaMbaNaviSyamukke samasattumettapakkhe sambhAgapakhavAe jAva NaM kahAbhaNire saddhammajutte bhavejjA No NaM ubhmaggadesae ahimANarae bhavejA, savvahA savvapayArehiM gaM guruNA tAva appamatteNaM bhaviyavvaM, No NaM pamatteNaM, je u pamAdI bhavejA se NaM duraMtapaMtalakSaNe adagvve mahApAve, jai NaM sabIe havejA tA NaM niyayaduccariyaM jahAvattaM saparasIsagaNANaM pakkhAviyA jahA duraMtapaMtalakkhaNe adaTThavve mahApAvakammakArI sambhaggapaNAsao ahayaMti evaM niMdittANaM garahitANaM AloittANaM ca jahAbhaNiyaM pAyacchittamaNucarejA se NaM kiMcuddeseNaM ArAhage bhavejA, jai NaM nIsalle niyaDIviSpamukke, na puNo sambhaggAo paribhaMsejA, ahA NaM paribhasse tao NArAhei 1141 se bhayavaM! kerisaguNajuttassa NaM guruNo gacchanikvevaM kAyavvaM?, goyamA! je NaM suvvae je NaM susIle je NaM daDhavvae je NaM daDhacAritte je NaM aNiMdiyaMge je NaM arahe je NaM gayarAge je NaM gayadose je NaM niTThiyamohamicchattamalakalaMke jeNaM uvasaMte je NaM suvinAyajagadvitIe je NaM sumahAveggabhaggamAllINe je NaM itthI kahApaDiNIe // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jeNaM bhattakahApaDiNIe jeNaM teNagakahApaDiNIe jeNaM rAyakahApaDiNIe jeNaM jaNavayakahApaDiNIe jeNaM accaMtamaNukaMpasIle jeNaM paralogapaccavAyabhIru jeNaM kusIlapaDiNIe jeNaM vinnAyasamayasabbhAve jeNaMgahiyasamayapeyAle jeNaM ahannisANusamayaM Thie khaMtAdiahiMsAlakkhaNadasavihe samaNadhame je NaM ujjutte ahanisANusamayaM duvAlasavihe tavokabhbhe je NaM suuutte sayayaM paMcasamiIsu je NaM sugutte sayayaM tIsu guttIsuM je NaM ArAhage sasattIe aTThArasaNhaM sIlaMgasahassANaM je NaM avirAhage egaMteNaM sasattIe sattarasavihassa NaM saMjamassa je NaM ussaggarUI jeNaM tataruI je NaM samasattubhettapakkhe je NaM sattabhayaTThANaviSyamukke jeNaM aTThamayaTThANaviSyajaDhe je NaM navaNhaM baMbhaceraguttINaM virAhaNAbhIru je NaM bahusue jeNaM Ayariyakuluppanne je NaM adINe je NaM akiviNe je NaM aNAlasie je NaM saMjaIvagassa paDivakkhe je NaM sayayaM dhammovaesadAyage je NaM sayayaM ohasAmAyArIe parUvagejeNaM merA vahie jeNaM asAmAyArIbhIru jeNaM AloyaNArihapAyacchittadANapayacchaNakkhame jeNaM vaMdaNamaMDalivirAhaNAjANage je NaM paDikabhaNabhaMDalivirAhaNajANage je NaM sajjhAyamaMDalivirAhaNajANage je NaM vakkhANamaMDalivirAhaNa jANage je NaM AloyaNAmaMDalivirAhaNajANage jeNaM uddesamaMDalivirAhaNajANage jeNaM samuddesamaMDalivirAhaNajANage jeNaM pavvajAvirAhaNajANage je NaM uvaTThAvaNAvirAhaNAjANage je NaM uddesasamuddesANunAvirAhaNajANage je NaM kAlakvettadavvabhAvabhAvataraMtaraviyANage je NaM kAlakhettadavvabhAvAlaMbaNaviSyamukke je NaM sabAlavuDDhagilANasehasikkhagasAhammigaajAvaTTAvaNakusale je NaM parUvage // zrI mahAnizIthasUtra pU. mAgarajI ma. saMzodhita For Private And Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nANadaMsaNacArittatavoguNANaM je NaM varae tharae pabhAvage nANadaMsaNacarittatavoguNANaM je NaM daDhasammatte je NaM sayayaM aparisAI je NaM thIIma je NaM gaMbhIre je NaM susomalese je NaM diNayaramiva aNabhibhavaNIe tavateeNaM je NaM sasarIrovarame'vi chakkAyasamAraMbhavivajI jeNaM tavasIladANabhAvaNAmayacavihammatarAyabhIru jeNaM savvAsAyaNAbhIru jeNaM iDDhirasasAyAgAravarohaTTanjhANaviSpamukke je NaM savvAvassagamujjutte je NaM savisesaladdhijutte je NaM AvaDiyApilliyAmaMtiovi NAyarejjA ayaja je NaM no bahuniho jeNaM no bahubhoI jeNaM savvAvassagasamjhAyajjhANapaDimAbhiggahaghoraparIsahovasaggesu jiyaparIsame jeNaM supttasaMgahasIle je NaM apattaparidvAvaNavihinU je NaM agar3ha (Nuddha) yaboMdI je NaM parasamayasasamayasammaviyANage je NaM kohamANamAyAlobhamamakArAditihAsakheDDakaMdappaNAhavAyaviSpamukke dhammakahI saMsAravAsavisayAbhilAsAdINaM veraguppAyage paDibohage bhavvasattANaM se NaM gacchanikkhevaNajogge se NaM gaNI se NaM gaNahare se NaM titthe se NaM titthayare se NaM arahA se NaM kevalI se NaM jiNe se NaM titthubbhAsage se NaM vaMde se gaM pujje se NaM namasaNijje se NaM daTTavve se NaM paramapavitne se NaM paramakallANe se NaM paramabhaMgale se NaM siddhI se NaM muttI se NaM sive se NaM mokkhe se NaM tAyA se NaM saMbhagge se NaM gatI se NaM saranne se NaM siddhe mutte pAragae deve devadeve, eyassa NaM goyamA! gaNanikkhevaM kunjA eyassa NaM gaNanikkhevaM kAravenjA eyassa NaM gaNanikkhevakaraNaM samaNujANejjA, annahA NaM goyamA! ANAbhaMge / 15 / se bhayavaM! kevaiyaM kAlaM jAva esa ANA paveiyA?. // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir goyamA! jAva NaM mahAyase mahAsatte mahANubhAge sirimpabhe aNagAre, se bhagavaM! kevaieNaM kAleNaM sirippabhe aNagAre bhavejA?, goyamA! hohI duraMtapaMtalakkhaNe adaTThavve rodde caMDe payaMDe uggapayaMDadaMDe nimmere nizive nigdhiNe nittise kUrayarapAvabhaI aNArie micchahiTThI kakkI nAma rAyANe, se NaM pAve pAhuDiyaM bhamADiukAme sirisamaNasaMdhaM kayatthejA, jAva NaM kayatthei tAva NaM goyamA! je keI tattha sIlaDDhe mahANubhAge acaliyasatte tavohaNe aNagAre tesiM ca pADiheriyaM kujA sohamme kusilapANI erAvaNagAmI suravariMde, evaM ca goyamA! deviMdavaMdie diTThapaccae / sirisamaNasaMdhe gidvijjA // kuNae pAsaMDadhame, jAva NaM goyamA! ege abiijje ahiMsA lakkhaNakhaMtAdidasavihe dhame ege ahA devAhideve ege jiNAlae ege vaMde pUe dakkhe sakkAre sammANe mahAyase mahAsatte mahANubhAge daDhasIlavvayaniyamadhArae tavohaNe sAhU, tattha NaM caMdamiva somalese sUrie iva tavateyAsI puDhavI iva parIsahovasaggasahe merumaMdaradhare iva niSpakaM Thie ahiMsAlakkhaNakhaMtAdidasavihe ghame, se NaM susamaNagaNaparivuDe nirabhagayaNAmalakomuIjogajutte iva gaharikkhapariyarie gahavaI caMde ahiyayaraM virAijjA, goyamA! se NaM siriSpabhe aNagAre, to goyamA! evatiyaM kAlaM jAva esA ANA paveiyA 116 se bhayavaM! uDDhaM pucchA, goyamA! tao pareNa uDDhaM hAyamANe kAlasamae, tattha NaM je keI chakkAyasamAraMbhavivajjI se NaM dhane punne vaMde pUe namaMsaNijje sujIviyaM jIviyaM tesiM 117 se bhayavaM! sAmanne pucch| jAva NaM kyAsI?, goyamA! atthege je NaM joge atthege je NaM no joge, se bhayavaM! keNa aTeNa // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir evaM vuccai jahA NaM atthege jAva je NaM no joge?, goyamA! atthege jesiM NaM sAmane paDikuDhe atthege jesiM ca NaM sAmanne no paDikuTe, eeNaM aTeNaM evaM vuccai jahA NaM atthege je NaM joge atthege je NaM no joge, se bhayavaM! kayare te jesiM NaM sAmanne paDikuThe?, kayare vA te jesiM ca NaM sAmane no paDikuThe?, eeNaM aTeNaM evaM vuccaijahA NaM atthege je NaM viruddha atthege je NaM no viruddhe, je NaM se viruddha se gaM paDisehie, je NaM se No viruddha se NaM no paDisehie, se bhayavaM! ke NaM se viruddha ke vA NaM aviruddha?, goyamA! je jesuM desesuM duguMchaNijje je jesuM desesuM duguchie je jesuM desesuM paDikuDhe se NaM tesu desesuM viruddhe, je yaNaM jesuM desesuMNo duguMchaNije je ya NaM jesuM desesu no duguMchie je ya NaM jesuM desesu No paDikuTe se NaM tesuM desesu no viruddhe, tattha goyamA! je NaM jesu 2 desesuM viruddha se NaM no pavvAvae je NaM jesuM 2 desesuM No viruddha se NaM pavvAvae, se bhayavaM! se kattha dese ke viruddha ke vA No viruddha?, goyamA! je NaM keI purisei vA ithiei vA rAgeNa vA doseNa vA aNusaeNa vA koheNa vA lobheNa vA avarAheNa vA samaNaM vA mAhaNaM vA mAyaraM vA piyaraM vA bhAyaraM vA bhaiNiM vA bhAiNeyaM vA suyaM vA suyasuyaM vA dhUyaM vA NattuyaM vA suNhaM vA jAmAuyaM vA dAiyaM vA gottiyaM vA sajAiyaM vA vijAiyaM vA sayaNaM vA asayaNaM vA saMbaMdhiyaM vA asaMbaMdhiyaM vA saNAhaM vA asahANaM vA iDDhimaMta vA aNiDDhimaMtaM vA saesiyaM vA viesiyaM vA AriyaM vA aNAriyaM vA haNejja vA haNAveja vA uddavija vA uddavAvija zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vA se NaM pariyAe aogge, se NaM pAve se NaM nidie se NaM garahie se NaM duguMchie se NaM paDikuThe se NaM paDisehie se NaM AvaI se NaM vigdha se NaM ayase se NaM akittI se NaM ubhmagge se NaM aNAyAre, evaM rAyaDhe, evaM teNe evaM parajuvaipasatte, evaM anayare vA keI vasaNAbhibhUe, evaM aisaMkiliDe evaM chuhANaDie evaM riNovadue avinAyajAikulasIlasahAve evaM bahuvAhiveyaNAparigayasarIre evaM rasalolue evaM bahanidde evaM itihAsakheDDakaMdappaNAhavAyavarisIle evaM bahukoUhale evaM bahupesavagge jAva NaM micchAdidvipaDiNIyakuluppanei vA se NaM goyamA! je keI Ayariei vA mayaharaei vA gIyatthei vA agIyatthei vA AyariyaguNakaliei vA mayaharaguNakaliei vA bhavissAyariei vA bhavissamayaharaei vA lobheNa vA gAraveNa vA doNhaM gAuyasayANaM abbhaMtaraM pavvAvejA se NaM goyamA! vaikkamiyamere se NaM pavayaNavocchittikArae se NaM titthavocchittikArae se NaM saMghavocchittikArae se NaM vasaNAbhibhUe se NaM adiTThaparalogapaccavAe se NaM aNAyArapavitte se NaM ajjayArI se NaM pAve se NaM pAvapAve se NaM mahApAvapAve se gaM goyamA! abhiggahiyacaMDaruddakUramicchAdiTThI 181 se bhayavaM! keNaM aTeNaM evaM vuccai?, goyama! AyAre mokkhamagge, No NaM aNAyAre mokkhamagge, eeNaM aTeNaM evaM vuccai, se bhayavaM! kayare se NaM AyAre kayare vA se NaM aAyAre?, goyamA! AyAre ANA, aNAyAre NaM tappaDivakkhe, tattha je NaM ANApaDivakkhe se NaM egaMteNaM savvapayArehiM savvahA vajaNijje, jeNaM No ANApaDivakkhe se NaM egaMteNaM savvapayArehiM NaM savvahA AyaraNijjo, // zrI mahAnizIthasUtra | 117 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tahA NaM goyamA! jaM jANijjA jahA NaM esa NaM sAmanaM virAhejA se NaM savvahA vivjejaa|19| se bhayavaM! kaha parikkhA?, goyamA! NaM je kei purisei vA itthiyAo vA sAmanaM paDivajiukAme kaMpejjA vA tharahareja vA nisIejja vA chaDDi vA parenja sagaNe vA paragaNe vA AsAei vA sAei vA tadattaM gacchejjA vA avaloijja vA paloinja vA vesagahaNe DhoijjamANe koI upAei vA asuhe donimittei vA bhavejA se NaM gIyatthe gaNI atrayarei vA mayaharAdI mahayA neunneNaM nirUvejA, jassa NaM eyAiM paraM takejjA se NaM No pavvAvejjA, se NaM gurupaDiNIe bhavijA se NaM niddhammasabale bhavejjA savvahA se NaM savvapayAresu NaM kevalaM egaMteNaM ayajjakaraNujjae bhavejA, se NaM jeNaM vA teNaM vA sueNa vA vitrANeNa vA gAravie bhavejA, se gaM saMjaIvaggassa cutthavayakhaMDaNasIle bhavejA, se NaM bahurUve bhavejjA 120 se bhayavaM! kayare NaM se bahurUve vuccai?, je NaM osannavihArINaM osane ujuyavihArINaM ujuyavihArI niddhammasabalANaM niddhammasabale bahurUvI raMgagae cAraNe iva NDe khaNeNa rAme yakhaNeNa lakkhaNe, khaNeNa dasagIvarAvaNekhaNeNITappayarakannadaMtarajarAjuttagattapaMDurakkhe sabahapavaMcabharie vidUsage // 123 // khaNeNaM tiriyaM ca jAtI, vaannrhnnumNtkesrii| jahA NaM esa goyamA!, tahA NaM se bahurUve // 124 // evaM goyamA! jeNaM asaI kayAI kei cunakhalieNaM pavvAvejA se NaM dUraddhANavavahie karejA, se NaM satrihie No dharejA, se NaM AyareNaM No AlavejjA se NaM bhaMDamattovagaraNe no paDilehAvijA, seNaM tassa gaMthasatthaM no uddisejA, se NaM tassa gaMthasatthaM no aNujANejA, // zrI mahAnizIthasUtra // | 118 pU. sAgarajI ma. saMzodhita || For Private And Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir se NaM tassa saddhiM gujjhaM rahasyaM vA No maMtijjA, evaM goyamA ! je keI eyadosavippamukke se NaM pavvAvejjA, tahA NaM goyamA ! micchade sumpannaM aNAriyaM No pavvAvejjA, evaM vesAsuyaM no pavvAvejjA, evaM gaNiyaM no pavvAvejjA, evaM cakkhuvigalaM, evaM | vikappiyakaracaraNaM, evaM chinnakannanAsoI, evaM kuTThavAhIe galamANasaDahataM evaM paMguM ayaMgamaM mUyabahiraM evaM accukkaDakasAyaM evaM bahupAsaMDasaMsadvaM evaM ghaNarAgadosamoha micchattamalakhavaliyaM evaM ujjhiyauttayaM evaM porANanikkhuDaM evaM | jiNAlagAibahudevabalIkaraNabhoiyaM cakkayaraM evaM NDaNaTTachatta (malla) cAraNaM evaM suyajaDDaM caraNakaraNajaDDa jaDDakAyaM No | pavvAvejjA, evaM tu jAva NaM nAmahINaM thAmahINaM jAihINaM kulahINaM buddhihINaM pannAhINaM gAmauDamayaharaM vA gAmauDamayaharasuyaM vA annayaraM vA niMdiyAhamahINajAiyaM vA avinnAyakulasahAvaM goyamA ! savvahA No dikkhe No pavvAvijjA, eesiM tu payANaM annayarapae khalejjA jo sahasA desUNapuvvakoDItaveNa goyama ! sujhejja vA Na vAvi / 21 / evaM gacchavavatthaM tahatti pAlettu | taM taheva (jaM) jahA (bhnniyN)| rayamalakilesamukko goyam ! mukkhaM gae'NataM // 125 // gacchaMti gamissaMti ya sasurAsurajagaNamaMsie | vIre / bhuvaNekkapAyaDajase jahabhaNiyaguNaTThie gaNiNo // 126 // se bhayavaM ! je NaM keI amuNiyasamayasambhAve hotyA vihIei vA avihIeDa vA kassaI gacchAyArassa vA maMDalidhammassa vA chattIsai vihassa NaM sampabheyanANadaMsaNacaritatavavIriyAyArassa vA maNasA vA vAyAe vA kAraNa vA kahiMci annayare ThANe kei gacchAhivaI Ayariei vA aMtovisuddhapariNAmevi hottANaM // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita 119 For Private And Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Acharya Shri Kallassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org asaI comena vA khaleja vA parUvemANe vA aNuDhebhANe vA se NaM ArAhage uyAha aNArAhage?, goyamA! aNArAhage, se || bhayavaM! keNaM aTeNaM evaM vuccai jahA NaM goyamA! aNArAhage?, goyamA! NaM ime duvAlasaMge suyanANe aNapyavasie aNAinihaNe sabbhUyatthapasAhaNe azAisaMsiddha se gaM deviMdavaMdANaM atulabalavIriesariyasattaparakkamamahApurisAyArakaMtidittilAvannarUpasohamgAisayakalAkalAvavicchaDDamaMDiyANaM aNaMtanANINaM sayaMsaMbuddhANaM jiNavarANaM aNAisiddhANaM aNaMtANaM vaTTamANasamayasijhamANANaM annesiM ca AsannapurakaDANaM aNaMtANaM sugahiyanAmadhejANaM mahAyasANaM mahAsattANaM mahANubhAgANaM tihayaNikkatilayANaM telocanAhANaM jagapavarANaM jagekkabaMdhUNaM jagaguruNaM savvannUNaM savvadarisINaM pavaravaradhammatitthaMkarANaM arahaMtANaM bhagavaMtANaM bhUyabhavissAIyaNAgayavaTTamANanikhilAsesakasiNasaguNasapajayasavvavatthuvidiyasabbhAvANaM asahAe pavare ekamekkamagge, se NaM suttattAe atthattAe gaMthattAe, tesipi NaM jahaTThie ceva pannavaNijje jahahie cevANuhaNijje jahahie| ceva bhAsaNijje jahaTThie ceva vAyaNije jahaTThie ceva parUvaNije jahaTThie ceva vAyaraNijje jahaTThie ceva kahaNije se NaM ime duvAlasaMge gaNipiDage, tesipi NaM deviMdavaMdavaMdANaM NikhilajagavidiyasadavvasapajjavagaiAgai (iti) hAsabuddhijIvAitatte jANae vatthusahAvANaM alaMghaNijje aNaikkamaNije aNAsAyaNijje tahA ceva ibhe duvAlasaMge suyanANe savvajagajIvapANabhUyasattANaM egaMteNaM hie suhe khame nIsesie ANugAmie pAragAmie pasatthe mahatthe mahAguNe mahANubhAve mahApurisANucinne paramarisidesie // zrI mahAnizIthasUtra // | 120 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dukkhakkhayAe kammakkhayAe mokkhyAe saMsAruttAraNayAettikaTu uvasaMpajjittANaM viharisu, kimutamannesiti, tA goyamA! je | Na kei amuNiyasamayasabbhAvei vA viiyasamayasArei vA avihIei vA gacchAhivaI vA Ayariei vA aMtovisuddhapariNAmevi hotthA, gacchAyAramaMDalithamA chattIsaivihI AyArAdi jAva NaM atyarassa vA AvassagAikaraNijjassa NaM pavayaNasArassa asatI cukkeja vA khaleja vA te NaM ime duvAlasaMge suyanANe anahA payarejjA, je NaM ime duvAlasaMgasuyaNANanibaddhatarovayaM evaM payaakkharamavi anahA payare se NaM ummagge payaMsejjA, je NaM ummange payaMse se NaM aNArAhage bhavejA, tA eeNaM aTeNaM evaM vuccai jahA NaM goyamA! egaMteNaM aNArAhage 122 / se bhayavaM! asthi keI jaNamiNamo paramagurUNaMpI alaMghaNijjaM paramasaraNNaM phuDaM payarDa payaDapayaDaM paramakalA kasiNakammaTThadukkhaniDhavaNaM pazyaNaM aikkameja vA paikkameja vA laMdhejja vA khaMDeja vA virAheja vA AsAija vA se maNasA vA vayasA vA kAyasA vA jAva NaM kyAsI?, goyamA! NaM aNaMteNaM kAleNaM parivaTTamANeNaM saMpayaM dasa accherage bhaviMsu, tattha NaM asaMkheje abhabve asaMkheje micchAdiTThI asaMkheje sAsAyaNe davaliMgamAsIya sacchaMdattAe DaMbheNaM savArijjate ecchee dhammigattikAUNaM bahave adiTThakalANe jaiNaM pavayaNamabbhuvagammati tamabbhuvagamiya rasalolattAe visayalolattAe duItiMdiyadoseNaM aNudiyahaM jahaTThiyaM mAgaM niTThavaMti ummangaM ca ussappayaMti, te ya savve teNaM kAleNaM imaM paramaguruNaMpi alaMdhaNijja pavayaNaM jAva NaM AsAyaMti 123 / se bhayavaM! kyare'NateNaM kAleNaM dasa accherage bhaviMsu?, // zrI mahAnizIthasUtra / | 121] pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir goyamA ! NaM ime teNaM kAleNaM te a NaM dasa accherage bhavaMti, taMjahA titthayarANaM uvasagge gabbhasaMkAmaNe vAmAtitthayare titthayarassa NaM desaNAe abhavvasamudAeNaM parisAbaMdhe savimANANa caMdAiccANaM titthayarasamavasaraNe AgamaNe vAsudevANaM saMkhajhuNIe atrayareNa | vA rAyakauheNaM paroppara melAvage iha tu bhArahe khette harivaMsakulumpattIe camarUpyAe egasamaeNaM aTThasayasiddhigamaNaM asaMjayANaM pUyAkAragetti (24) se bhayavaM ! je NaM keI kahiMci kayAI pamAyadosao pavayaNamAsAejA se NaM kiM AyariyapayaM pAvejjA ?, goyamA ! je NaM keI kahiMci kayAI pamAyadosao asaI koheNa vA mANeNa vA mAyAe vA lobheNa vA rAgeNa vA doseNa vA bhaeNa vA hAseNa vA moheNa vA atrANadoseNa vA pavayaNassa NaM annayarakhANe va mitterNapi aNAyAraM asamAyAriM parUvemANe vA aNumantremANe vA pavayaNamAsAejA se NaM bohiMpi No pAve, kimaMga AyariyapayalaMbhaM ?, se bhayavaM! kiM abhavve micchAdiTThI Ayarie bhavejjA ?, goyamA ! bhavejjA, etthaM ca NaM iMgAlamahagAI nAe, se bhayavaM! kiM micchAdiTThI nikkhamejjA ?, goyamA ! nikkhamejjA, se bhayavaM! kayareNaM liMgeNaM se NaM viyANejA jahA NaM dhuvamesa micchAdiTThI ?, goyamA ! je NaM kayasAmAie savvasaMgavimutte bhavittANaM aphAsupANaM paribhuMjejjA jeNaM aNagAradhammaM paDivajittANamasaI soIriyaM vA teukAyaM sevejja vA sevAvijja vA sevijjamANe anne samaNujANeja vA tahA navaNhaM baMbhaceraguttINaM je keI sAhU vA sAhuNI vA ekkAmavi khaMDija vA virAheja | | vA khaMDijjamANaM vA virAhijjamANaM vA baMbhaceraguttoM paresiM samaNujANejA vA maNeNa vA vAyAe vA kAraNa vA se NaM micchAdiTThI, // zrI mahAnizIthasUtraM // 122 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir na kevalaM micchAdiTThI abhigahiyamicchAdiTThI viyaannejaa|25| se bhayavaM! je NaM keI Ayariei vA mayaharaei vA asaI kahiMci kayAI tahAvihaM saMvihANagamAsajja iNamo niggaMthaM pavayaNamanahA panavejjA se NaM kiM pAvejA?, goyamA! jaM sAvajjAyarieNaM pAviyaM, se bhayavaM! kayare NaM se sAvajAyarie? kiM vA teNaM pAviyaMti?, goyamA! NaM io ya usamAdititthakaracauvIsigAe aNateNaM kAleNaM jA atItA annA cvIsigA tIe jAriso ahayaM tAriso ceva sattarayaNI pramANeNaM jagaccherayabUo deviMdaviMdavaMdio pavaravaradhammasirinAma caramadhammatitthaMkaro ahesi, tattha ya titthe satta accherage bhae, aha'nayA parinivvaDassa NaM titthaMkarassa kAlakkameNaM asaMjayANaM sakArakAravaNe NAma'ccherage vahiumAraddhe, tattha NaM logANuvattIe micchattovahayaM asaMjayapUyANurayaM bahujaNasamUhativiyANiUNa teNaM kAleNaM teNaM samaeNaM abhuNiyasamayasabbhAvehiM tigAravabhairAmohiehiM NAmamettaAyariyamayaharehiM saDDhAINaM sayAsAo daviNajAyaM paDiggahiyathaMbhasahassUsie sakasakemamattie ceiyAlage kArAviUNaM te ceva duraMtapaMtalakkhaNAhamAhamehiM AsaIehiM te ceva ceiyAlage nIsIya goviUNaM ca balabIriyapurikkAraparakkame saMte bale saMte vIrie saMte purisakkAraparakkame caiUNaM uggAbhiggahe aNiyayavihAraM NIyAvAsamAsaittANaM siDhilIhoUNaM saMjamAisu Thie, pcch| pariciccANaM ihalogaparalogAvAyaM aMgIkAUNa ya sudIhaM saMsAraM tesuM ceva maDhadevaulesuM acchatthaM gathire mucchire mabhIkArahaMkArehiM NaM abhibhUe sayameva vicittamAladAmAIhiM NaM devaccNaM kAumabbhujjae, jaM puNa samayasAraM paraM ibhaM savvanuvayaNaM // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taM dUrasudUrayareNaM ujhiyaMti taMjahA savve jIvA savve pANA savve bhUyA savve sattA Na hatavyA // ajAveyavyA Na pariyAveyavyA Na parighettavvA Na virAheyavvA " kilAmeyavyA Na uddaveyavvA, je keI suhamA je keI bAyarA je keI tasA je keI thAvarA je keI pajattA je keI apajattA je keI egidiyA je keI bediyA je keI tediyA je keI cAridiyA je keI paMciMdiyA tivihaMtiviheNaM maNeNaM vAyAe kAraNaM jaM puNa goyamA! mehuNaM taM egaMteNaM 3 Nicchayao 3 bAda tahA AuteusamAraMbhaM ca savvahA savvapayArehiM sayaM vivajejA muNIti esa dhamme dhuve sAsae Niie samicca loga kheyannUhiM paveietti 126 se bhayavaM! je NaM keI sAhU vA sAhuNI vA niggaMthe aNagAre davvatthayaM kujjA se NaM kimAlavejjA?, goyamA! je NaM keI sAhU vA sAhuNI vA niggaMthe aNagAre davvatthayaM kujjA se NaM ajayaei vA asaMjaei vA devabhoiei vA devaccagei vA jAva NaM ubhmaggapaidiei vA dUrujhiyasIlei vA kusIlei vA sacchaMdayAriei vA AlavejA 27 / evaM goyamA! tesiM aNAyArapavittANaM bahUNaM AyariyamayaharAdINaM ege maragayacchavI kuvalayappahAbhihANe NAma aNagAre mahAtavassI ahesi, tassa NaM mahAmahaMte jIvAipayatthe suttatthaparinnANe sumahaMta ceva saMsArasAgare tAsu tAsuM joNIsuM saMsaraNabhayaM savvahA savvapayArehi NaM accaMta AsAyaNAbhIruyattaNaM, takkAlaM tArise'vI asaMjame aNAyAre bahusAhammiyapavattie tahAvI so titthayarANamANaM NAikamei, aha'nnayA so aNigUhiyabalavIriyapurisakkAraparakkame susIsagaNapariyario savvannuppaNIyAgamasuttatyobhayANusAreNaM vagayarAgadosamohazrI mahAnizIthasUtra / pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir micchattamamakArAhaMkAro savvattha apaDibaddho, kiM bahuA?, savvaguNagaNAhiTThiyasarIro aNegagAmAgaranagarakheDakabbaDamaDaMbadoNamuhAisannivesavisesesuM aNegesuM bhavvasattANaM saMsAracAragavibhokkhaNiM saddhammaka parikaheM to viharisu, evaM ca vaccaMti diyahA, annayA NaM so mahANubhAgo viharamANo Agao goyamA! tesiM NIyavihArINamAvAsage, tehiM ca mahAtavassI kAUNa sammANio kiikammAsaNapayANAiNA samucieNaM, evaM ca suhanisatro, ciTThittANaM dhamakahAiNAviNoeNaM puNo gaMtuM payatto, tAhe bhaNio so mahANubhAgo goyamA! tehiM duraMtapaMtalakkhaNehiM liMgovajIvIhiM bhaTThAyArumaggapavattaga'bhiggahIyamicchAdiTThIhiM, jahA NaM bhayavaM! jai tubhamihaI evaM vAsArattiyaM cAummAsiyaM pajiyaM to NametthaM ettio ceiyAlage bhavaMti NUNaM tujhANattIe, tA kIrao aNuggahasthmamhANaM iheva cAumbhAsiyaM, tAhe bhaNiyaM teNa mahANubhAgeNaM goyamA! jahA bho bho piyaMvae! jaivi jiNAlae tahAvi sAvajamiNaM NAhaM vAyAmitteNaM'pyaM AyarijjA, evaM ca samayasAratattaM jahaTThiyaM avivIyaM NIsaMkaM bhaNamANeNaM tesiM micchAdiTThIliMgINaM sAhavesadhArINaM majhe goyamA! AsakaliyaM titthayaraNAmakambhagoyaM teNaM kuvalayappabheNaM, egabhavAvasesIkao bhavoyahI, tattha ya diTTho aNullavijanAmasaMdhabhelAvago ahesi, tesiM ca bahuhiM pAvabhaIhiM liMgiNiyAhiM paroparabhegamayaM kAUNaM goyamA! tAlaM dAUNaM viSpaloiyaM ceva taM tassa mahANubhAgasumahatavassiNo kuvalayappahAbhihANaM kyaM ca se sAvajAyariyAbhihANaM, saddakaraNaM, gayaM ca pasiddhIe, evaM saddijamANo'vi so teNApasatthasahakaraNeNaM tahAvi goyamA! Isipi Na kuppe 128) aha'nnayA // zrI mahAnizIthasUtra // | 125 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tesiMdurAyArANaM saddhammaparaMmuhANaMagAradhammANagAradhammobhayabhaTThANaM liMgamettanAmapavvaiyANaM kAlakameNaM saMjAo paropparaM AgamaviyAro jahA NaM saDDhagANamasaI saMjayA ceva maDhadeule paDijAgareMti khaMDapaDie ya samArAvayaMti, annaM ca jAva karaNejjaM taM par3a samAraMbhe jamANe jaismAvi NaM Nasthi dosasaMbhavaM, evaM ca keI bhaNaMti saMjamaM mokkhaneyAraM, anne bhaNaMti jahA NaM pAsAyavaDiMsae pUyAsakkArabalivihANAIsu NaM titthucchappaNA ceva mokkhagamaNaM, evamesimaviiyaparamatthANaM pAvakamANaM jaM jeNa siTuM so ta cevuddAmussikhaleNaM muheNaM palavati, tAhe samuTThiyaM vAdasaMgha, natthi ya koI tatya Agamakusalo tesiM majhe jo tattha juttAjuttaM viyArei jo ya pamANapuvvamuvaisai, tahA ege bhaNaMti jahA amugo amugatthAmi citu, ane bhaNaMti amugo, anne bhaNaMti kimittha bahuNA palavieNaM?, savvesimamhANaM sAvajjAyario etya pamANaMti, tehiM bhaNiyaM jahA evaM houtti hakkArAveha lahuM, tao hakkArAvio goyamA! so tehiM sAvajjAyario, Agao dUradesAo appaDibaddhatAe viharamANo sattahiM mAsehi, jAva NaM dihro egAe ajAe, sA yataM kaThuggatavacaraNasosiyasarIraM cammahisesataNuM accaMtaM tavasirIe dippaMtaM sAvajAyariyaM pecchiya suvimhiyaM takkara( kha )NA viyakjhiuM payattA aho kiM esa mahANubhAge NaM so arahA kiM vA NaM dhammo ceva muttimaMto?, kiM bahuNA?, tiyasiMdavaMdANaMpi vaMdaNijjapAyajuo esatti ciMtiUNaM bhattibharanibharA AyAhiNapayAhiNaM kAUNaM uttimaMgeNaM saMghaTTamANI aDitti NivaDiyA calaNesu goyamA! tassa NaM sAvajAyariyassa, diTTho ra so tehiM durAyArehiM paNamijamANo, azyA NaM so tesiM // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattha jahA jagagurUhi uvaiTuM tahA ceva guruvaesANusAreNaM ANupuvvIe jahadviyaM suttatthaM vAgarei te'vi tahA ceva sadahaMti, annayA tAva vAgariyaM goyamA! jAva NaM ekkArasaNhamaMgANaM coddasaNhaM puvvANaM duvAlasaMgassa NaM suyanANassa NavaNIyasArabhUyaM sayalapAvaparihAraTukammanibhmahaNaM AgayaM iNameva gacchamerApannavaNaM mahAnisIhasuyakkhaMdhassa paMcamamanjhayaNaM, ettheva goyamA! tAva NaM vakkhANiyaM jAva NaM AgayA imA gAhA 'jatthitthIkarapharisaM aMtariyaM kAraNevi uppnne| arahA'vi karena sayaM taM gacchaM mUlaguNamujhaM ' // 127 // tao goyamA! appasaMkieNaM ceva ciMtiyaM teNaM sAvajjAyarieNaM jai iha eyaM jahaTThiyaM pannavemi tao jaM mama vaMdaNagaM dAumANIe tIe ajAe uttimaMgeNa calaNagge puDhe taM savvehipi diTThabheehiti tA jahA mama sAvajjAyariyAbhihANaM kyaM tahA annamavi kiMci etthabhuTTakaM kAhiMti jeNaM tu savvaloe apujjo bhavissaM, tA ahamannaha suttatthaM pannavemi?, tA NaM mahatI AsAyaNA, to kiM kariyavvametthaMti?, kiM eyaM gAhaM parUkyAmi? kiM vA ? annahI vA pannavemi?, ahavA hAhA " juttamiNaM ubhayahAvi accaMtagarahiyaM AyahiyaTThINameyaM, jao Namesa samayAbhipyAo jahA NaM je bhikkhU duvAlasaMgassa NaM suyanANassa asaI cukkhaliyapamAyA saMkAdIsabhayatteNaM payakramattAbiMdumavi evaM pavijA annahI vA pannavejjA saMdiddhaM vA suttatthaM vakkhANejjA avihIe aogassa vA vakkhANejjA se vikkhU aNaMtasaMsArI bhavejjA, tA kiM etthaM?, jaM hohI taM ca bhavau, jahaTThiyaM ceva guruvaesANusAreNaM suttatthaM pavakkhAmitti ciMtiUNaM goyamA! pavakkhAyA NikhilAvayavavisuddhA // zrI mahAnizIthasUtraM // | 127 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sA teNa gAhA, eyAvasAmi coio goyamA! so tehiM duraMtapaMtalakkhaNehiM jahA jai evaM tA tumaMpi tAva mUlaguNahINo jAva NaM saMbharatu taMja tadivasa tIe ajAe tujhaM vaMdaNagaM dAukAmAe pAe uttamaMgeNaM puDhe, tAhe ihalogAyasamIru kharasattha( maccha rIhUo goyamA! so sAvajAyario viciMtio jahA jaM mama sAvajAyariyAbhihANaM kayaM imehiM tahA taM kiMpi saMpayaM kAhiMti je Na tu savvaloe apujjo bhavissaM, tA kibhitthaM parihAragaM dAhAmitti ciMtamANeNaM saMbhariyaM titthayasvayaNaM, jahA NaM je keI Ayariei vA mayaharaei vA gacchAhivaI suyahare bhavejjA se NaM jaMkiMci savvannuNaMtanANIhiM pAvAvavAyadvANaM paDisehiyaM taM savvasuyANusAreNaM vinnAya savvahA savvapayArehiM NaM No samAyojjA No NaM samAyarijjamANaM samaNujANejjA, se koheNa vA mANeNa vA mAyAe vA lobheNa vA bhaeNa vA hAseNa vA gAraveNa vA dappeNa vA pamAeNa vA asatI cukakhalie" vA diyA vA rAo vA egao vA parisAgao vA sutte vA jAgaramANe vA tivihaMtiviheNaM maNeNaM vAyAe kAraNaM etesimeva payANaM je keI virAhage bhavejA se NaM bhikkhU bhujo 2 niMdaNijje garahaNijje khisaNijje duguMchaNijje savvalogaparibhUe bahuvAhiveyaNAparigayasarIre ukkosaThiIe aNaMtasaMsArasAgaraM paribhamejjA, tattha NaM paribhamamANe khaNamekaMpi na kahiMci kadAi nivvuI saMpAvejA, to pamAyagoyaragayassa NaM me pAvAhamAhamahINasattakAurisassa ihaI ceva samuTThiyA emahaMtI AvaI jeNa Na sakko ahametthaM juttIkhama kiMci paDiuttaraM payAuMje, tahA paraloge ya aNaMtabhavaparaMparaM bhamamANo ghoradAruNANaMtaso ya dukkhassa bhAgIbhavihAmi'haM maMdabhaggotti || zrI mahAnizIthasUtraM // | 128 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ciMtayaMto'valakkhio so sAvajjAyario goyamA! tehiM durAyArapAvakabhaTThasoyArehiM jahA NaM aliyakharamaccharIbhUo esa, tao saMkhuddhamaNaM kharamaccharIbhUyaM kaliUNaM ca bhaNiyaM tehiM duTThasoyArehiM jahA jAva NaM no chinnamiNamo saMsayaM tAva NaM u8 vakkhANaM asthi, tA etthaM taM parihAragaM vArejjA jaM poDhajuttIkhamaM kuggahaNimbhahaNapaccalaMti, tao teNa ciMtyiM jahA nAhaM adineNaM parihArageNa cukkimo mesiM, tA kibhittha parihAragaM dAhAbhitti ciMtayaMto puNovi goyamA! bhaNio so tehiM durAyAroheM jahA kimaTuM ciMtAsAgare NijiUNaM Thio?, sigghametthaM kiMci parihAragaM vyAhi, NavaraM taM parihAragaM bhaNijA jaM jahanatthIki( tthika )yAe avvabhicArI, tAhe suiraM paritappiUNaM hiyaeNaM bhaNiyaM sAvajjAyarieNaM jahA eeNaM attheNaM jagaguruhiM vAgariyaM jaM aogassa suttatthaM na dAyavvaM, jao 'Ame ghaDe nihattaM jahA jalaM taM ghaDaM vinnaasei| iya siddhaMtarahassaM appAhAraM viNAsei // 128 tAhe puNovi tehiM bhaNiyaM jahA kimayAiM araDabaraDAiM asaMbaddhAI dubbhAsiyAI palavaha?, jai parihAragaM Na dAuM sakke tA uphiDa muyasu AsaNaM asara sigdhaM imAo gaNAo, kiM devassa rUsejjA jatthatumaMpi pamANIkAUNaM savvasaMdheNaM samayasabbhAvaM vAyare je samAiTTho?, tao puNovi suiraM paritapyiUNaM goyamA! annaM parihAragamalabhabhANeNaM aMgIkAUNaM dIhasaMsAraM bhaNiyaM ca sAvajjAyarieNaM jahA NaM ussaggAvavAyehiM Agamo Thio, tubbha Na yANaheyaM, egaMto bhicchattaM, jiNANamANAmaNegaMto, eyUM ca vayaNaM goyamA! gimhAyavasaMtAviehiM sihiulehiM va ahiNavapAusasajaladhaNorallimiva sabahumANaM samAicchiyaM tehiM duTThasoyArehiM, zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tao egavayaNadoseNaM goyamA! nibaMdhiUNANama sasAriyataNaM apaDikkamiUNaM ca tassa pAvasamudAyamahAkhaMdhamelAvagassa mariUNa uvavanno vANamaMtaresu so sAvajAyario, tao cuo samANo uvavanno pavasiyabhattArAe paDivAsudevapurohiyathUyAe kucchisi, aha'nnayA viyANi tIe jaNaNIe purohiyabhajAe jahA NaM hA hA hA dinnaM masikuccayaM savvaniyakulassa imIe durAyArAe majha dhUyAe sAhiyaM ca purohiyassa, tao saMtappiUNa suiraM bahuM ca hiyaeNa sAhAre nivvisayA kyA sA teNaM. purohieNaM, emahaMtA asaljhadunnivAraayasabhIruNA, aha'nnayA thevakAlaMtareNaM kahiMci thAmamalabhamANI sIuNhavAyavijjhaDiyA khurakA( hch| )makaMga dubbhikkhadoseNaM paviThThA dAsattAe rasavANiyagassa gehe, tattha ya bahUNaM majjaMpANagANaM saMciyaM sAharei aNusamayamucciTugaMti, annyA aNudiNaM sAharamANIe tamucciTThagaM dahNaM ca bahumajapANage majamAviyamANe poggalaM ca samuddisate taheva tIe majjamaMsassovari dohalagaM samuppana jAva NaM taM bahumajjapANaM naDanadRchattacAraNabhaDoDDaceDatakarAsarisajAtIsu suljhiyaM khurasIsapuMchakana himayagayaM ucciTuM vacchU( ullU) rakhaMDaM taM samudisi samAraddhA, tAhe tesu ceva uccikoDiyagesu jaMkiMci NAhIe majhaM vivakaM tamevAsAiubhAraddhA, evaM ca kaivayadiNAikkameNaM majamassovari daDhaM gehI saMjAyA, tAhe tasseva rasavANijagassa |gehAu parimusiUNaM kiMci kaMsadUsadaviNajAyaM annattha vikkiNiUNaM maja samaMsaM paribhujai, tAvaNaM vinnAyaM teNa rasavANijjageNa, sAhiyaM ca naravaiNo, teNAvi vajhA samAihA, tattha ya rAule eso goyamA! kuladhammo jahA NaM jA kAi AvannasattA nArI // zrI mahAnizIthasUtraM // | 130 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir avarAhadoseNaM sA jAva NaM no pasUyA tAva NaM no vAvAeyavvA, tehiM viNiuttagaNigiMtagehiM sagehe neUNa pasUisamayaM jAva NiyaMtiyA rakkheyavvA, aha'nnayA NIyA tehiM hariesajAIhiMsagehi, kAlakameNa pasUyA ya dAragaM taM sAvajjAyariyajIvaM, tao pasUyamettA ceva taM bAlayaM ujhiUNa paNaTThA bharaNabhayAhitatthA sA goyamA! disimekaM gaMtUNaM, viyANiyaM ca tehiM pAvehi jahA paNaTThA sA pAvakammA, sAhiyaM ca naravaiNo sUNAhivaihiM jahA Na deva! paNa sA durAyArA kyaligabhovamaM dAragamugjhiUNaM, rannAvi paDibhaNiyaM jahA NaM jai nAma sA gayA tA gacchau taM bAlagaM paDivAlejjAsu, savvahA tahA kAyavvaM jahA taMbAlagaM Na vAvaje, giNhesu ime paMcasahassA daviNajAyassa, tao naravaiNo saMdeseNaM suyamiva parivAlio so paMsulItaNao, atyA kAlakameNaM mao so pAvakammo sUNAhivaI, tao rannA samaNujANio tasseva bAlagassa gharasAraM, kao paMcaNha sayANaM ahivaI, tattha ya sUNAhivaipae Thio sabhANo tAI tArisAiM akaraNijAI samaNudvittANaM gao so goyamA! sattamAe puDhavIe apaiTThANanAme nirayAvAse sAvajjAyariyajIvo, evaM taM tattha tArisaM ghorapacaMDarodaM sudAruNaM dokkhaM tittIsaM sAgarovamaM jAva kahakahavi kileseNaM sabhaNubhaviUNaM ihAgao samANo uvavanno aMtaradIve egorUyajAI, taovi mariUNaM uvavanno tiriyajoNIe mahisattAe, tattha ya jAI kAipi NAragadukkhAI tesiM tu sarisanAmAI aNubhaviUNaM chavvIsaM saMvaccharANi tao goyamA! mao samANo uvavanno | bhaNuesu, tao gao vAsudevattAe so sAvajjAyariyajIvo, tatthavi ahAUyaM parivAliaNaM aNegasaMgAmAraMbhapariggahadoseNa mariUNa // zrI mahAnizIthasUtra pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gao sattamAe, taovi uvvadviUNa suirakAlA uvavanno gayakanno nAma maNuyajAI, taovi kuNimAhAradoseNaM krUrajjhavasAyamaI gao mariUNaM puNovi sattamAe tahiM ceva apaiTThANe nirayAvAse, tao uvvaTTiUNaM puNovi uvavanno tiriesu mahisattA, tatthavi NaM naragovamaM dukkhamaNubhavittANaM mao samANo uvavanno bAlavihavAeM paMsulImAhaNadhUyAe kucchisi ahannayA | niuttapacchannagambhasADaNapADaNakhAra juNNajogado seNaM aNegavAhiveyaNAparigayasarIro siDihiDaMto kuTThavAhIe parigalamANo salasalaMta kimijAleNaM khajaMto nIhario naraovamaghoradukkhanivAsAo gambhavAsAo goyamA! so sAvajjAyariyajIvo, tao savvalogehiM niMdijjamANo gara hijjamANo duguchijjamANo khisijamANo savvalogaparibhUo pANakhANabhogovabhogaparivajjio gabbhavAsapabhitIe ceva vicittasArIramANa sigaghora dukkhasaMtatto satta saMvaccharasayAiM do mAse ya cauro diNe ya jAva jIviUNaM mao samANo uvavanno vANamaMtaresuM, tao cuo uvavanno maNuesuM puNovi sUNAhivattAe taovi takkrammadoseNaM sattamAe taovi | uvvaTTeUNaM uvavanno tiriesuM cakkiyagharaMsi goNattAe, tattha ya cakkasagaDalaMgalA yaTTaNeNaM ahantrisaMjuyArovaNeNaM pacciUNa kuhiyauvviyaM khaMdhaM saMmucchie ya kimI nAhe akkhamIhUyaM khaMdhaM juyadharaNassa viNNAya paTTIe vAhiumAraddho teNaM cakkieNaM, ahannayA kAlakkameNaM jahA khaMdhaM tahA pacciUNa kuhiyA paTTI, tatthAvi saMmucchie kimI, saDiUNa vigayaM ca paTTicammaM, tA akiMciyaraM niSpaoyaNaMti NAUNa mokkalio goyamA ! teNaM cakkieNaM taM salasaliMta kimijAlehiM NaM khajjamANaM baillaM // zrI mahAnizIthasUtraM // 132 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAvajAyariyajIvaM, tao mokkalio samANo parisaDiyapachicammo bahukAyasANakimikulehiM sabajhabbhatare vipuSyamANo ekUNatIsaM saMvaccharAI jAva AuyaM parivAleUNaM mao samANo uvaNNo aNegavAhityaNAparigayasarIro bhaesuM mahAdhaNNassaNaM ibbhassa gehe, tatthya vamaNavireyaNakhArakaDutittakasAyatihalAguggalakADhage AvIyamANassa niccavisosaNAhiM ca asajjhANuvasammaghoradAruNadukvehiM pajjAliyasseva goyamA! gao niSphalo tassa maNuyajambho, evaM ca goyamA sAvajjAyariyajIvo coddasarajjuyalogaM jammabharaNehi NaM niraMtaraM paDiyari( Di )aNaM sudIhANaMtakAlAo samupano maNuyattAe avaravidehe, tattha ya bhAgavaseNaM logANuvattIe gao titthayarassa vaMdaNavattiyAe paDibuddho ya pavvaio, siddho a iha tevIsamatitthayarapAsaNAmassa kAle, eyaM taM goyamA! sAvajAyarieNa pAviyaM, se bhayavaM! kiMpaccaiyaM teNANubhUyaM erisaM dUsahaM dhoradArUNaM mahAdukkhasaMnivAyasaMghaTTamittiyakAlaMti?, goyamA! jaM bhaNiyaM takkAlasamayaM jahA NaM 'ussaggAvavAehiM Agamo Thio, egaMto micchattaM, jiNANamANA aNegaMtotti' eyavayaNapaccaiyaM, se bhayavaM! kiM ussaggAvavAehiM NaM no ThiyaM AgamaM?, egaMtaM ca patravijai?, goyamA! ussaggAvavAehiM ceva pavayaNaM ThiyaM, aNegaMtaM ca patravijjai, No NaM egaMtaM, NavaraM AukkAyaparibhogaM teukAyasamAraMbhaM mehuNAsevaNaM ca ete tao thANaMtare egaMteNaM 3 nicchayao 3 bAda 3 savvahA savvapayArehiM NaM AyahiyaTThINaM nisiddhati, etthaM ca suttAikkame sambhAgavipaNAsaNaM ummangapayarisaNaM tao ya ANAbhaMga ANAbhaMgAo aNaMtasaMsArI, se bhayavaM! kiM teNa sAvajAyarieNaM // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mehaNamAseviyaM?, goyamA! seviyAseviyaM, No seviyaM No aseviyaM, se bhayavaM! keNaM adveNaM evaM buccai ?, goyamA ! jaM tIe | ajjAe takkAlaM uttimaMgeNaM pAe pharisie, pharisijjamANe ya No teNa AuMTiya saMvarie, eeNaM adveNaM evaM goyamA ! vuccai, se bhayavaM! eddahamettassAvi NaM erise ghoraduvvimokkhe baddhapuTThanikAie kammabaMdhe?, goyamA ! evameyaM, Na annahatti, se bhayavaM! teNa titthayaraNAmakammagoyaM AsakaliyaM egabhavAvasesIkao AsI bhavoyahI tA kimeyamaNaMtasaMsArAhiMDaNaMti ?, goyamA ! niyayapamAyadoseNaM, tumhA eyaM viyANittA bhavavirahamicchamANeNaM goyamA ! sudiTThasamayasAreNaM gacchAhivar3aNA savvahA savvapayArehiM NaM savvatthAmesu accataM appamatteNaM bhaviyavvaMti bemi |29|| mahAnisIhasuyakkhaMdhassa duvAlasaMgasuMyanANassa NavaNIyasAranAmaM paMcamaM ajjhayaNaM 5 // bhayavaM ! jo rattidiyahaM siddhaMtaM paDhai suNei vakkhANei ciMtae satataM so kiM aNAyAramAyare?, 'siddhaMtagayamegaMpi, akkharaM | jo viyANai / so goyam! maraNaMtevigNAcAraM no samAyare |1| se bhayavaM ! tA kIsa dasapuvvI gaMdiseNe mahAyase pavvajjaM ciccA |gaNikAi gehaM paviTTho ya vaccaI ?, goyamA! tassa pasiddhaM me bhogahalaM khaliyakAraNaM / bhavabhayabhIo tahAvi duyaM, so pavvajjamuvAgao // 1 // pAyAlaM avi uDDhamuhaM, saggaM hojjA ahomuhaM / Na uNo kevalipannattaM, vayaNaM annahA bhave // 2 // atraM so bahuvAe vA, suyanibaddhe | viyAriDaM / guruNo pAmUle mottUNaM, liMgaM nivvisao gao // 3 // tameva vayaNaM saramANo, daMtabhaggo (dattabhaMgo) sakambhuNA / bhogahalaM // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita 134 For Private And Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kammaM vedei, baddhapuTThanikAiyaM // 4 // bhayavaM ! te kerisovAe, suyanibaddhe viyArie / jeNujjhiyasu sAmantraM, ajjavi pANe dharei so ? // 5 // ete te goyamovAe, kevalIhiM pveie| jahA visayaparAbhUo, sarejjA suttamimaM muNI // 6 // taMjahA tvamuddha (maTTha) guNaM ghoraM, ADhavejjA sudukkaraM / jayA visae udijjaMti, paDaNAsaNa visaM pibe // 7 // ubbhaMdhiUNaM mariyavvaM, no caritaM viraahe| aha eyAI na sakkejjA, tA guruNaM liMgaM samappiyA // 8 // videse jattha nAgacche, pauttI tattha gaMtUNaM / aNuvvayaM pAlejjA, No NaM bhaviyA |Nirddhadhase // 9 // tA goyam ! NaMdiseNeNaM, giripaDaNaM jAva patthuyaM / tAvAyAse imA vANI, paDiovi No marijja taM // 10 // disAmuhAI jA joe, tA pecche cAraNaM muNiM / akAle natthi te maccU, visamavisamAdituM gao // 1 // tAhevi aNahiyAsehiM visaehiM jAva piiddio| tAva ciMtA samudhpanA, jahA kiM jIvieNa me? // 2 // kuMdendunimmalayarAgaM, titthaM pAvamatI ahaM / uDDAhiMto'ha sujjhissaM, kattha gaMtumaNArio ? // 3 // ahavA salaMchaNo caMdo, kuMdassa uNa kApahA / kalikalusamalakalaMkehiM, vajjiyaM jiNasAsaNaM // 4 // tA eyaM sayaladAriddaduha kilesakkhayaMkaraM / pavayaNaM khiMsAviMto, kattha gaMtUNa sujjhihaM ? // 5 // duggaTaMkaM giriM roDhuM, attANaM cunnimo dhuvN| jAva visayavaso NAhaM, kiMcijthuDDAhaM karaM // 6 // evaM puNovi AroDhuM, TaMkucchitraM girIyaDaM / saMvare kila nirAgAraM, gayaNe | puNaravi bhANiyaM // 7 // ayAle natthi te maccU, carimaM tumbhaM imaM tanuM / tA baddhapuDhaM bhogahalaM, veittA saMjayaM kuru // 8 // evaM tu jAva be vArA, cAraNasamaNehiM sehio / tAhe gaMtUNa so liMgaM, gurupAmUle nivediuM // 9 // taM suttatthaM saremANI, dUraM desaMtaraM gao / // zrI mahAnizIthasUtraM // 135 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tatthAhAranimitteNaM, vesAe gharamAgao // 20 // dhammalAbhaM jA bhaNaI, atthalAbhaM vimggio| teNAvi siddhijutteNaM, evaM bhavatti bhANiyaM // 1 // addhaterasakoDIo, daviNajAyassa jA tahiM hiraNNaviSTuiM dAve, maMdira paDigacchai // 2 // uttuMgathorathaNavaTTA, gaNigA AliMgi daDhI bhanne kiM jAsimaMdaviNaM, avihIe dAu? cullagA! // 3 // teNavi bhaviyavvayaM eyaM, kaliUNeyaM pabhANiyo jahA jA te vihI iThThA, tIe davvaM pa(A)yacchasu // 4 // gahiUNAbhigaha tAhe, paviTTho tIi mNdirN| evaM jahA na tAva ahayaM, bhoyaNapANavihiM kare // 5 // dasa dasa Na bohie jAva, diyahe 2 annuunnige| painnA jA na punnesA, kAiyamokkhaM na tA kare // 6 // annaM ca na me dAyavvA, pvvjovdviyssvi| jArisagaM tu guruliMgaM, bhave sIsapi tArisaM // 7 // akhINatthaM nihIkAuM, luMcio khosiovi so| tahA''rAhio gaNigAya, baddho jaha pemapAsehiM // 8 // AlAvAo paNao paNayAu ratI ratIi viisNbho| vIsaMbhAo Neho paMcavihaM vaTTae pemmaM // 9 // evaM so pebhbhapAsehiM, baddho'visAvagattaNaM / jahovaiTuM karemANo, dasa ahie vA diNe diNe // 30 // paDibohiUNa saMviggagurupAmUle pvesii| saMpayaM bohio sovi( NI), dummuheNa (ha bhaNe) jahA tumaM // 1 // dhamma logassa sAhesi, attakajami mujhasiANUNaM vikkeNayaM dhamma, jaM sayaM NANuciTThasi // 2 // eyaM so vayaNaM soccA, dummuhassa subhAsiyaM / tharatharatharassa kaMpaMto, niMdiu~ garahiu~ ciraM // 3 // hA hA hA hA akaja me, bhaTThasIleNa kiM kayaM? jeNaM tu sutto'pyasare, guMDio'sui kimI jahA // 4 // ghI ghI ghI ghI ahanneNaM, peccha jaM me'NuciTThiyo jaccakaMcaNasama'ttANaM, asuisarisaM mae kayaM // 5 // khaNabhaMgurassa // zrI mahAnizIthasUtra // | 136 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dehassa, jA vivattI Na meM bhve| tA titthayarassa pAmUlaM, pAyacchittaM carAmi'haM // 6 // esabhAgacchatI etthaM, ciTuMtANeva goyamA! ghoraM cariUNa pAyacchittaM, saMvegA'mhehiM bhAsiyaM // 7 // ghoravIratavaM kAuM, asuhammaM khavettu yo sukkajhANaM samArUhiu~, kevalaM pathya sijhihI // 8 // tA goyameyaNAeNaM, bahU uvAe viyAriyA / liMgaM gurussa adhyeu, naMdiseNeNa jaha kyaM // 9 // ussagaM tA tumaM bujha, siddhateyaM jahaDiyo tavaMtarAudhyaM tassa, mahaMtaM Asi goyamA! // 40 // tahAvi jo visainne, tave ghoramahAtavaM / aTThaguNaM teNamaNucinnaM, tAvi visae Na Nijjae // 1 // tAhe visabhakkhaNaM paDaNaM, aNasaNaM teNa icchiyo eyaMpi cAraNasamaNehi, be vArA jAva sehio ||2||taav ya gurussa rayaharaNaM, appiya taM desaMtaraM go|ete te goyamovAe, suyanibaddhe viyANae // 3 // jahA jAva guruNo na syaharaNaM, pavvajA ya na aliyaa| tAvAkajaM na kAyavvaM, liMgamavi jiNadesiyaM // 4 // anattha Na ujhyivvaM, guruNo mottUNa aMjaliMIjai so uvasAbhiuM sakko, guru tA uvasAmaI // 5 // aha anno uksamisakko, to'vI tassa khijjii| guruNAvi tayaM Na'nnassa, girA veyavvaM kayAi'vI // 6 // jo bhaviyo vIyaparamaTTho, jagadviiviyANago! eyAiM tu payAI jo, goyamA! NaM viddNbe||7|| mAyApavaMcaDaMbheNaM, so bhabhihI AsaDo jhaa| bhayavaM! na yANimo ko'vi, mAyAsIlo hu AsaDo? // 8 // kiMvA nimittamuvacario, so bhame bhuduhddio| carimassa'nnassa titthaMmi, goyamA! kaMcaNacchavI // 9 // Ayario Asi bhUikkho, tassa sIso sa aasddo| mahavvayAI ghettUNaM, aha suttatthaM ahinjiyA // 50 // tAva koUhalaM jAyaM, No NaM visaehiM piiddio| ciMtei // zrI mahAnizIthasUtraM // | 137 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ya jaha siddhate, eriso daMsio vihI // 1 // to tassa pamANeNaM, guruyaNaM raMjiu daDhaM / tavaM caTTaguNaM kAuM, paDaNANasaNaM visaM // 2 // karehAmi jahA'haMpi, devayAe nivArio / dIhAU Natthi te maccU, bhoge bhuMja jahicchie // 3 // liMgaM gurussa appe, annaM |desaMtaraM vy| bhogahalaM veiyA pacchA, ghoravIratavaM cara // 4 // ahavA hA hA ahaM mUDho, AyasalleNa sllio| samaNANaM NerisaM juttaM, sayamavI maNasi dhAri // 5 // pacchA 3 me pacchittaM, AloettA lahuM ghare | ahavaNaM NaM AlouM, mAyAvI bhannimo puNo // 6 // tA | dasavAse AyAmaM, mAsakkhamaNassa pAraNe / vIsAyaMbilamAdIhiM, do do mAsANa pAraNA // 7 // paNuvIsaM vAse vattha, caMdAyaNataveNa yo chaTTaTTamadasamAI, aTTha vAse yaNUNage // 8 // mahaghore risapacchittaM, sayamevetthANucaraM / gurupAmUle'vi ettheyaM, pAyacchittaM me Na aggalaM // 9 // ahavA titthyareNesa, kimahaM vAio vihI ? / jeNeyamahIyamANo'haM, pAyacchittastra melio ? // 60 // ahavA socciya jANejja savvannU, pacchittaM aNucarAmyahaM / jamitthaM duTThaciMtiyayaM, tassa micchAmi dukkaDaM // 1 // evaM taM kaTTaM ghoraM, pAyacchittaM sayaMmatI / kAUNaMpi sasallo so, vANamaMtariyaM gao // 2 // hiTTimovarimageveyavimANe teNa goyamA ! | vyaMto AloittA, jai taM pacchittaM kuvviyA // 3 // vANamaMtaradevattA, caiUNaM goyamA ! ''sddo| rAsahattAe~ tiricchesuM, nariMdagharamAgao // 4 // niccaM tattha vaDavANaM, saMghaTTaNadosA tahiM / vasaNe vAhI samuppaNNA, kimI ettha saMmucchie // 5 // tao kimiehiM khajaMto, vasaNadesaMmi goyamA ! | mukkAhAro khiI leDhe, viyaNato tAva sAhaNo // 6 // adUreNa pavoleMte, daTTUNaM jAI sarettu yo niMdiu garahiuM AyA, aNasaNaM paDivajjiyA // 7 // // zrI mahAnizIthasUtraM // 138 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAgasANehiM khajjato, suddhabhAveNaM goyamA! arahatANati saramANo, saMbha ujhiyasaM taY ||8||kaalN kAUNa deviNdmhaaghossmaannio| jAo taM divvaM iDDiM, samaNubhottuM tao cuo // 9 // uvavatro vesattAe, jA(na)sA niyaDI Na payaDiyA / taovi bhariUNaM bahU, aMtapate kule'Dio // 70 // kAlakameNaM mahurAe, sivaiMdassa diyaaynno| suo hoUNaM paDibuddho, sAmanaM kA nivvuDo // 1 // eyaM taM goyamA! siddhaM, niyaDIpuMja tu AsaDaM / je ya savvanmuhamaNie, kyaNaM maNasA viDaMbae // 2 // koahaleNaM visayANaM, " uNaM visaehiM pIDie sacchaMdapAyacchitteNa, bhamio bhavaparaMparaM // 3 // eyaM nAUNamikaMpi, siddhatigamAlAvagaM jANamANo hu ummagaM, kujA je seviyA " hi // 4 // jo puNa savvasuyanANaM, aTuM vA vayaNaMpi vaa| NaccA vaejja maggeNaM, tassa aho / bajhaI, eyaM nAUNa bhaNasAvi, ummaggaM no pavvattae // 5 // tti bemi, bhayavaM! akiccaM kAUNaM, pacchittaM jo karejja vA tassa ladrayara purao, jaM akiccaM na kuvvaI? ||6||taa'juttN goyamA! bhiNamo, vayaNaM maNasAvi dhAriyojahA kAumakttavvaM, pacchitteNaM tu sujhihaM // 7 // jo eyaM vayaNaM soccA, sahahe aNucarei vaa| bhaTThasIlANaM savvesiM, satyavAho sa goyamA! // 8 // eso kAuMpi pacchittaM, pANasaMdehakAraNI ANAavarAha dIvasihaM, pavise salabho jahA // 9 // bhayavaM! jo balaM viriyaM, purisayAraparakkamI NigUhato tavaM carai, pacchittaM tassa kiM bhave? // 80 // tasseyaM hoi pacchittaM, asaDhabhAvassa goyamA! jo taM thAma viyANettA, verI santimavekkhyiA // 1 // jo balaM vIriyaM sattaM, pussiyAraM niguuhe| so sapacchittapacchitto, saDhasIlo nraahmo||2|| nIyAgoyaM duhaM ghoranarae // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sukkosiytttthiti| ve to tirijoNIe, hiMDejA caugaIe~ so // 3 // se bhayavaM! pAvayaM kama, paraM veiya smuddhre| aNaNubhUe No mokkhaM, pAyacchitteNa kiM tahiM? // 4 // goyamA! vAsakoDIhi, jaM aNegAhiM saMciyo taM pacchittavIpuDhe, pAvaM tuhiNaM va vilIyai // 5 // ghaNaghoraMghayAratamatimissA, jaha sUrassa goymaa!| pAyacchittaravisseyaM, pAvaM kama paNassae // 6 // NavaraM jai taM pacchittaM, jaha bhaNiyaM taha samuddhare( balavIriya) asadabhAvo aNigRhiyapurisayAraparakkame ||7||annN ca kAu pacchittaM, savvathevaM NamaNuccare jo daruddhiyasallo ya'pyeso, dIhaM cAuggaiyaM aDe ||8||bhyvN! kassAloejjA?, pacchittaM ko va dejja vA? kassa va pacchittaM denA?, AloyAveja vA kaha? // 9 // goyamAloyaNaM tAva, kevalINaM bhuusuvi| joyaNasaehiM gaMtUNa, suddhabhAvehi dinjae // 10 // caunANINaM tyAbhAve, evaM ohi miisue| jassa vimalayare tassa, tAratammeNa dijjii||1|| ussaggaM pannavitassa, ussagge paTTiyassa youssaggaruiNo ceva, savvabhAvaMtarehiM NaM ||2||uvsNtss daMtassa, saMjayassa tvsminno|smitiiguttiphaannss, daDhacArittassAsaDhabhAviNo // 3 // AloejjA paDicchejA, dijjA dAvija vA paraM / ahannisaM taduddi, pAyacchittaM aNuccare // 4 // se bhayavaM! kittiyaM tassa, pacchittaM havai nicchiyN?| pAyacchittassa ThANAI, kevaiyAI? kahehi me // 5 // goyamA! jaM susIlANaM, samaNANaM dasaNaaha 31 khaliyAgayapacchittaM, saMjaI taM navaguNaM // 6 // ekkA pAvai pacchittaM, jaI susIlA dddhvvyaa| aha sIlaM virAhejA, tA taM havai sayaguNaM // 7 // tIe paMceMdiyA jIvA, joNImajhe nivAsiNo / sAmanaM nava lakkhAI, savve pAsaMti kevalI // 8 // kevalanANassa 10 zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir te gammA, No'kevalI tAI paastii| ohinANI viyANee, No pAse maNapajjavI // 9 // tA purisaM saMghaTuMtI, koNhagaMmi tile jhaa| savvesu susUrAvei, raMtu mattA mahanni (nti )yA // 100 // caMkammaMtIigADhAI, kAiyaM vosirNtiyaa| vAvAijA ya do titri, sesAI pariyAvaI // 1 // pAyacchittassa ThANAI, saMkhAIyAI goyamA! aNAloiyaMto hu ekkaMpi, sasalamaraNaM mare // 2 // sayasahassanArINaM, poTTe phAlittu nigdhiko sattaTThamAsie gabbhe, caDaphaDate NigitaI ||3||jNtss jattiyaM pAvaM, tittiyaM taM navaM guNoekasitthIpasaMgaNaM, sAhU baMdheja mehuNe // 4 // sAhaNIe sahassaguNaM, mehuNekasiM sevie| koDIguNaM tu bijeNaM, taie bohI paNassaI // 5 // jo sAhU ithiyaM daTuM, visayaTTo raamehiii| bohilAbhA paribhaTTho, kahaM varAosa hohIi? // 6 // abohilAbhiyaM kamma, saMjao aha sNjii| mehuNe sevie AUukkAe pabaMdhaI // 7 // jamhA tIsuvi eesu, avarajhaMto hu goymaa!| ummagrameva vavahAre, maggaM niTThavai savvahA // 8 // bhagavaM! tA eeNa nAeNaM, je gArathI maukkaDe / ratiMdiyA Na chaDDaMti, itthIyaM tassa kA gaI? // 9 // te sarIraM sahattheNaM, chiMdiUNaM tilatiloaggIe jaivi homaMti, to'vi suddhI Na dIsaI // 110 // tArisovi NivittiM so, padArassa jaI karesAvagadhamma ca pAlei, gaI pAvei majjhimaM // 1 // bhayavaM! sadArasaMtose, jai bhave majhamaM gaItA sarIre'vi homato, kIsa suddhiM Na pAvaI? // 2 // sadAraM paradAraM vA, itthI puriso va goymaa!| maMto baMdhae pAvaM, No NaM bhavai abaMdhago // 3 // sAvagadhamma jahuttaM jo, pAle paradAragaM ce| jAvajIvaM tiviheNaM, tamaNubhAveNa sA gaI // 4 // NavaraM niyamavihUNassa, paradAragamaNa(ga)ssa yo aNiyattassa // zrI mahAnizIthasUtra // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhave baMdha, NivittIe mahAphalaM // 5 // suthevANapi nivittiM, jo maNasAvi viraahe| so mao duggaI gacche, meghamAlA jaha'jjiyA // 6 // meghamAlajjiyaM nAhaM, jANimo bhuvnnvNdhv!| maNasAvi aNunivvatti, jA khaMDiya duggar3a gayA // 7 // vAsupujjassa titthaMmi, bholA kaalgcchvii| meghamAlajjiyA Asi, goyamA! mnndubblaa||8|| sA niyamogAse pakkhaM dAu, kAuMbhikkhA ya niggyaa| anao esthiNI sAramaMdirovari sNtthiyaa||9|| Asanna maMdiraM atraM, laMdhittA gNtumicchgaa| bhaNasAbhinaMdevaM jA(va), tAva pajaliyA duve // 120 // niyamabhaMga tayaM suhama, tIe tattha NaM kiMdiyA taMniyamabhaMgadoseNaM, DajjhittA paDhabhiyaM gayA // 1 // evaM nAuM suhamaMpi, niyamaM mA viraahih| jecchiyA akkhyaM sokkhaM, aNaMtaM ca aNovamaM // 2 // tavasaMjame vaesuMca, niyamo dNddnaaygo| tameva khaMDamANassa, Na vae No va saMjame // 3 // AjammeNaM tu jaM pAvaM, baMdhejA mcchbNdhgo| vayabhaMgaM kAumaNassa, taM ceva'guNaM muNe // 4 // sayasahassaM saladdhIe, jovasAmittu nikkhme| vayaM niyamakhaMDato, jaM so taM putramajjiNe // 5 // pavittA ya nivittA ya, gAratthI saMjame tve| jamaNuTThiyA tayaM lAbha, jAva dikkhA na gihiyaa||6|| sAhusAhuNIvaggeNaM, vinAyavvamiha goyamA! jesiM mottUNa UsAsaM, nIsAsaM nANujANiyaM // 7 // tamavi jayaNAe aNutrAyaM, vijayaNAe Na svvhaa| ajayaNAi UsasaMtassa, kao dhammo? o tavo ? // 8 // bhayavaM! jAvaiyaM diTuM, tAvaiyaM kh'nnupaaliyaa| je bhave avIyaparamatthe, kiccaakiccmyaannge?||9|| egaMteNaM hiyaM vayaNaM, goyama! | dissaMti kevalI / No balamoDIi kAreMti, hatthe ghettUNa jaMtuNo // 130 // titthayarabhAsie kyaNe, je tahatti annupaaliyaa| siMdA || zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir devagaNA tassa, pAe paNamaMti hrisiyaa||1|| je aviiyaparamatthe, kiccaakiccbhjaannge| aMdhoaMdhIe tesiM samaM, jalathalaM gaDDaThikkaraM // 2 // gIyattho ya vihAro, bIo gIyatthamIsosamaNunAo susAhUNaM, nasthi taiyaM viyppnnN||3|| gIyatthe je susaMvigge, aNAlassI dddhvve| akhaliyacAritte sayayaM, raaghosvivje||4|| niviyabhyahANe, samiyakasAye jiiNdie| viharejjA tesiM saddhiM tu, te chaumatthevi kevalI // 5 // suhamassa puDhavIjIvassa, jatthegassa kilAmA appAraMbha tayaM beti, goyamA! savvakevalI // 6 // suhamassa puDhavIjIvassa, vAvattI jattha saMbhavo mahAraMbhaM tayaM biMti, goyamA! savvakevalI // 7 // puDhavIkAiyaM ekvaM, daramaleMtassa goyamA! assAyakammabaMdho hu, duvimokkhe sslie||8|| evaM ca AUUvAU taha vaNassatI tasakAya mehuNe taha, cikSaNaM ciNai paavgN||9|| tamhA mehuNasaMkappaM, puDhavAdINa virAhaNI jAvajIvaM duraMtaphalaM, tivihaMtiviheNa vje|140||taa je'vidiyaparamatthe, goyamA! No ya je munne| tamhA te vivajejA, doggiipNthdaaygaa||1| gIyatthassa 3 vayaNeNaM, visaM halAhalaM pibe| nimvikappo pabhakkhejA, takkhaNA jaM smuhve||2|| paramatthao visaM tosa no taM), amayarasAyaNaM khutI NivvikappaM NaM saMsAre, maovi so amyssmo||3|| agIyatthassa kyaNeNaM, amayaMpi Na ghotttte| jeNa ayarAmare haviyA, jaha kIlA No mrijiyaa||4|| paramattao NataM amayaM, saMvisaM taM halAhaloNa teNa ayarAmaro hojA, bhakkhaNA nihaNaM ve||5|| agIyatthakusIlehiM, saMgaM tiviheNa vje| mokkhamaggassime vigdhe, pahaMmI teNage jhaa||6|| pajjaliyaM huyavahaM dardU, NIsaMko tattha pavisiDI attANaMpi DahijjAsi, no kusIle // zrI mahAnizIthasUtra // pU. sAgarajI ma. saMzodhita || For Private And Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir smllie||7|| vAsalakkhaMpi sUlIe, saMbhitro acchiyA suhN| agIyattheNa sabhaM evaM, khaNapi na sNvse||8|| viNAvi taMtamaMtehiM, ghoradiTThIvisaM ahiN| DasaMtaMpi samalIya, NAgIyatthaM kusiilaahm||9|| visaM khAejja halAhalaM, taM kira mArei takkhaNI Na kare'gIyatthasaMsagi, viDhave lakvaMpijaM tahiM // 150 // sIhaM vagghaM pisAyaM vA, ghorruuvbhyNkr| ogilamANaMpi lIejjA, Na kusIlamagIyatthaM thaa||1|| sattajammaMtaraM sattuM, avi matrijA sahoyaraMga vyaniyama jo virAhejA, jaNayaM pikkhe tayaM ri||2|| paviTTho jaliyaM huyAsaNaM, na yAvi niyamaM suhumaM virAhiyo varaM hi maccU suvisuddhakammuNo, na yAvi niyama bhaMtUNa jIviyaM // 3 // agIyatthattadoseNa, goyamA! IsareNa ujaM pattaM taM nisAmettA, lahu gIyattho muNI bhve||4||se bhayavaM! No viyANe'haM, Isaro kovi munnivro| kiM vA agIyatthadoseNaM, pattaM teNa? kahehi go||5|| cavIsigAe anAe, ettha bharahaMbhi goymaa!| paDhame titthakare jaiyA, vihIpuvveNa nivvuDe // 6 // taiyA nivvANamahimAe, kaMtarUve suraasure| nivayaMte uppayaMte va, dalai paccaMtavAsi // 7 // aho accherayaM aja, maccaloyaMbhI pecchibho| Na iMdajAla sumiNaM vAvi diTuM katthaI punno||8|| evaM vIhApohAe, puddhi jAI sarittu so| mohaM gaMtUNa khaNamehaM, mAruyA''sAsio punno||9|| tharatharatharassa kaMpaMto, niMdiu~ gahiu~ cirN| attANaM goyamA! dhaNiyaM, sAmanaM ghiumujo||160|| aha paMcamuTThiyaM loyaM, jAvADhavai mhaayso| saviNayaM devayA tassa, rayaharaNaM tAva ddhoyii||1|| uggaM kaheM tvaccaraNaM, tassa daThUNa iisro|loo pUyaM remANo, jAva 3 gaMtUNa pucchii||2|| keNa taM dikkhio? kattha?, umpatro ko kulo // zrI mahAnizIthasUtra // 144 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tv?| suttatthaM kassa pAmUle, sAisayaM ho samajjiyaM? // 3 // so paccaegabuddho jA, savvaM tassa viyaagre| jAI kulaM dikkhA suttaM, atthaM jaha ya smjjiyN||4|| taM soUNa ahatro so, imaM ciMtei goymaa!| aliyA aNArio esa, logaM DaMbheNa primuse|5|| tA jArisamesaM bhAsei, tArisaM so'vi jiNavaroNa kiMcittha viyAreNaM, tuhikkeI cirNtthie||6|| ahavA Nahi Nahi so bhagavaM!, devadANavapaNamiomaNogayaMpijamajha, taMpicchinnija saMsayaM // 7 // tAvesa jo hou so hou, kiM viyAreNa ettha me?abhiNaMdAmIha pavvaja, savvadokkha( svimokkhnniN||8|| tA paDigao jiNiMdassa, sayAse jA taM nnekkhii| bhuvaNesaM jiNava tAva, gaNaharasAmI pyhio||9|| parinivvuyaMmi bhagavaMte, dhammatitthaMkare jiNe jiNAbhihiyasuttatthaM, gaNaharo jA parUvaI // 170 // tAvamAlAvagaM eyaM, vakkhANaMmi samAgayo puDhavIkAigabhegaM jo, vAvAe so asNjo||1||taa Isaro viciMteI, suhume puddhvikaaie| savvattha uddavinaMti, ko tAI rakkhi tre?||2|| haluIkarei attANaM, etthaM esa mhaayso| asaddheyaM jaNe sahala( yale), kimattheyaM pvkkhii?||3|| accaMtakaDayaDaM eyaM, vakkhANaM tassavI phuddN| kaNThasoso paraM lAbhe, erisaM ko'nnucitttthe?||4|| tA eyaM viSpamottUNaM, sAmanaM kiMci majhimojaMvA taM vA kahe dhama, tA lou'mhA Na uttttii||5|| ahavA hA hA ahaM mUDho, pAvakammI nnraahmo|nnvrN jai NANuciTThAmi, anno'Nucer3hatI jnno||6|| jeNeyamaNaMtanANIhiM, savvahiM pavediyo jo ehiM annahI vAe, tassa aTTho Na bajha( vijja )ii||7|| tAhameyassa pacchitaM, ghoraM maidukkaraM volaha sigghaM susigghayA, jAva maccU Na me bhave // 8 // AsAyaNAkyaM pAvaM, AsaMjeNa // zrI mahAnizIthasUtra // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vikuvva( kiMta )tii| divvaM vAsasayaM punaM, aha so pcchittmaacre||9|| taM tArisaM mahAghoraM, pAyacchittaM syNmii| kAuM patteyabuddhassa, sayAse puNovi go||180|| tatthAvi jA suNe vakkhA, tAvahigAramimAgayI puDhavAdINa samAraMbhaM, sAhU tiviheNa vjje||1|| daDhamUDho hutya joI tA, Isaro mukkhmbbhuo| citetevaM jahitya jae, koNa tAI smaarbhe?||2|| puDhavIe tAva eseva, samAsINovi citttthii| aggIe raddhayaM khAyai (savvaM biiysmubhvN)||3|| annaMca viNA pANeNaM, khaNamevaM jIvae kh?| tA kiMpitaM pacakkhesa, jaM pccuymtthNtiy4|| imasseva samAgacche, " uNeyaM koi sdhe| tA ciTTha3 tAva esetthaM, varaM so ceva gnnhro||5|| ahavA eso na so. majhaM, ekkovi bhaNiyaM kre| aliyA evaMvihaM dhamma, kiMcuddeseNaM tNpiy||6|| sAhijaI jo suve kiMci, Na tunnmccNtkddyddN| ahavA ciTuMtu tAvee, ahayaM sayameva vAgaraM // 7 // suhaMsuheNaM jaM dhama, savvovi aNur3hae jnno| na kAlaM kaDayaDassajja, dhammassiti jAva ciNti||8|| dhaDahaDito'saNI tAva, NivaDio tassovariza goyama! nihaNaM gao tAhe, uvayatro sattamAe so||9||saasnnaa maNNa )suyanANasaMsaggapaDiNIyattAe Isa tatthataM dAruNaM dukkhaM, narae aNubhavi cirN||190|| ihAgao samuiMmi, mahAmaccho bhaveNI puNovi sattamAe ya, tittIsaM saagrovme||1|| duvvisahaM dAruNaM dukkhaM, aNuhaviUNihAgao tiriyapakSIsu uvavanno, kAgattAe sa iisro||2|| taovi padamiyaM gaMtuM, uvvaTTittA ihaago|dutttthsaanno bhavettANaM, puNaravi paDhamiyaM go||3|| uvvaTTittA tao ihaI,kharo houM puNo mo| uvavanno rAsahattAe, chabbhavagahaNe nirNtrN||4|| tAhe maNussajAIe, samuppanno // zrI mhaanishiithsuutr|| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir puNo mo| uvavanno vaNayarattAe, mANusattaM smaago||5|| tao'vi bhari samuppanno, majjArate sa iisro| puNovi nirae gaMtuM, (iha) sIhatteNaM puNo mo||6|| uvavajiuMcautthIe, sIhatteNa punno'vih| mariUNaM cautthIe, gaMtuM iha smaago||7|| taovi narayaM gaMtuM, cakkiyatteNa iisro| taovi kuTThI hoUNaM, bahudukkhadio mo||8|| kimiehiM khajjamANassa, pannAsaM sNvcchre| jA'kAmanijarA jAyA, tIe devesukvjing||9|| tao iha narIsattaM, laddhaNaM sattabhiM go| evaM naragatiricchesuM, kucchiyamaNuesu iisro||200|| goyama! suiraM paribhami, ghordukkhsudukkhio| saMpai gosAlao jAo, esa scceviisrjio||1|| tamhA eyaM viyANettA, acirA gIyatthe munnii| bhavejA vidiyaparamatthe, saaraasaarprinnue||2|| sArAsAramayANettA, agiiytyttdoso| vyabhetteNAvi rajAe, pAvagaM jaM smjiy||3|| teNaM tIe ahannAe, jA jA hohI niyNtnnaa| nArayatiriyakumANusse, taM soccA ko dhiI lbhe?||4|| se bhayavaM! kA uNa sA rajiyA kiMvA tIe agIyadoseNaM vayametteNaMpi pAvakamma samajjiyaM jassa NaM vivAgayaM soUNaM No dhiI labhejjA?, goyamA! NaM iheva bhArahe vAse bhaddo nAma Ayario ahesi, tassa ya paMcasae sAhUNaM mahANubhAgANaM duvAlasasae niggaMthINaM, tattha ya gacche cuttharasiyaM osAvaNaM tidaMDovittaM ca kaDhiudagaM viSpamottUNaM cautthaM na paribhujai, anayA rajjAnAmAe ajjiyAe puvakayaasuhapAvakammodaeNaM sarIragaM kuTThavAhIe parisaDiUNaM kimiehiM samuddisiumAraddhaM, aha'nnayA parigalaMtapUiruhirataNU taM rajajiyaM pAsiyA tAo va saMjaIo bhaNaMti jahA halA halA dukkarakArage! kimayaMti?, tAhe goyamA! // zrI mahAnizIthasUtrapA | 147 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paDibhaNiyaM tIe mahApAvakamAe bhaggalakkhaNajammAe rajjajjiyAe, jahA eeNaM phAsugapANageNa AvijamANeNaM virATuM me sarIragati, jAveyaM palave tAva NaM saMkhuhiyaM hiyayaM goyamA savvasaMjaIsamUhassa, jahA NaM vivajAmo phAsugapANagaMti, tao egAe tattha ciMtiyaM saMjaIe jahA NaM jai saMpayaM ceva mameyaM sarIragaM eganimisabbhaMtareNeva paDisaDiUNaM khaMDakhaMDehiM parisaDejA tahAvi aphAsugodagaM itthaM jaMbhe Na paribhuMjAmi, phAsugodagaM na pariharAmi, anaMcakiM saccameyaM phAsugodageNaM imIe sarIragaM viNaTuM?, savvahA Na saccameyaM, jao NaM puvvakyaasuhapAvakambhodaeNaM savvamevaMvihaM havaitti suThThayaraM ciMti payattA, jahA NaM bho peccha 2 anANadosovahayAe daDhamUDhahiyayAe vigatalajAe imIe mahApAvakammAe saMsAraghoradukkhadAyagaM kerisaM duhavayaNaM girAiyaM?, jaM mama kanavivaresupi No pavisejjatti, jao bhavaMtarakaeNaM asuhapAvakammodaeNaM jaMkiMci dAriddadukkhadohaggaayasabbhakkhANakuTThAivAhikilesasannivAyaM dehami saMbhavai, na annahatti, jeNaM tu erisamAgame paDhijjai, taMjahA ko dei kassa dejjai vihiyaM ko harai hIrae kss?| sayamappaNo viDhataM alliyai duhapi sukkhNpi||205|| ciMtamANIe ceva umpannaM kevalanANaM, kayA ya devehiM kevalimahimA, kevaliNAvi NarasurAsurANaM paNAsiyaM saMsayatabhapaDalaM ajjiyANaMca, tao vattiranibbharAe paNAmapuvvaM puTTho kevalI rajjAe, jahA bhayavaM! kimahaM emahaMtANaM mahAvAhiveyaNANaM bhAyaNa saMvuttA?, tAhe goyamA! sajalajalaharasuduMduhinigyosamaNohArigaMbhIrasareNaM bhaNiyaM kevaliNA jahA suNasu dukkarakArie! jaM tujha sarIravihaDaNakAraNaMti, tae rattapittadUsie abbhaMtarao sarIraMge siNiddhAhAramAkaMThagae // zrI mahAnizIthasUtraM // | 148 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir koliyagamIsaM paribhuttaM, annaMca etya gacche ettie sae sAhusAhuNINaM tahAvi jAvaieNaM acchINi pakkhAlijati tAvaiyaMpi bAhirapANagaM sAgAriyaTThAinimitteNAvi No NaM kayAi paribhujjai, tae puNa gomuttapaDiggahaNagayAe tassa macchiyAhiM bhiNihiNitasiMdhANagalAloliyavayaNassa NaM saDDhagasuyassa bAhirapANagaM saMghaTTiNa muhaM pakvAliyaM, teNa ya bAhirapANayasaMghaTTaNavirAhaNeNaM sasurAsurajagavaMdANaMpi alaMghaNijjA gacchamerA aikkamiyA, taM ca Na khamiyaM tujha pavayaNadevayAe jahA sAhUNaM sAhuNINaM ca pANovarameviNa chi( ka )pye hattheNAvi jaMkUvatalAyapukkhariNisariyAimatigayaM udagaMti, kevalaM tu jameva virAhiyaM vavagyasayaladosaM phAsugaM tassa, paribhogaM panattaM vIyarAgehi, tA sikkhavemi esA hU durAyArA jeNa'trAvi kAvi Na erisamAyAraM pavatte iti ciMtiaNaM abhugaM 2 cuNNajogaM samuddisamANAe pakkhitaM asaNamajhami te devayAe, taM ca te Novalakkhi sakiyaMti devayAe cariya, eeNa kAraNeNaM te sarIraM vihaDiyaMti, " uNa phAsudagaparibhogeNaMti, tAhe goyamA! rajjAe vibhAviyaM jahA evameyaM Na annahatti, ciMtiUNa vitravio kevalI jahA bhayavaM! jai ahaM jahattaM pAyacchittaM carAmi tA kiM patrappar3a majhaM eyaM ta[?, tao kevaliNA bhaNiyaM jahA jai koi pAyacchittaM payacchai tA pannappar3a, rajjAe bhaNiyaM jahA bhayavaM! jahA tuma ciya pAyacchittaM payacchasi, anno ko erisamahapyA?, tao kevaliNA bhaNiyaM jahA dukkarakArie! pyacchAmi ahaM te pacchittaM navaraM pacchittameva Nasthi jeNaM te suddhI bhavejA, rajjAe bhaNiyaM bhayavaM! kiM kAraNaMti?, kevaliA bhaNiyaM jahA jaMte saMjaivaMdapurao girAiyaM jahA // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mama phAsuyapANagaparibhogeNa sarIragaM vihaDiyaMti, eyaM ca duTThapAvamahAsamudAekkapiMDaM tuha vayaNaM soccA sakhuddhAo savvAo ceva imAo saMjaIo, ciMtiyaM ca eyAhiM jahA nicchayao vimuccAmo phAsugodagaM, tayajhavasAyassAloiyaM niMdiyaM garahiyaM ceyAhiM, dinaM ca mae eyANa pAyacchittaM, etyacaeNa tavvayaNadoseNaM jaM te samajiyaM accaMtakaTThavirasadAruNaM baddhapuTanikAiyaM tuMgaM pAvarAsiM taM ca tae kuTThabhagaMdarajalodaravAugummasAsanirohaharisAgaMDamAlAhiM aNegavAhiveyaNAparigayasarIrAe dArihadukkhadohaggaayasa'bbhakkhANasaMtAvuvvegasaMdIviyapajjAliyAe aNaMtehiM bhavaggahaNehiM sudIhakAleNaM tu ahanisANubhaveyavvaM, eeNaM kAraNeNaM esemA goyama! sA rajjajiyA jAe agIyasthattadoseNa vAyAmetteNeva emahaMtaM dukkhadAyagapAvakambhaM smjiyNti||2|| agIyatyattadoseNaM, bhAvasuddhiM Na paave| viNA bhAvavisuddhIe, sakalusamaNaso muNI bhve||206|| aNuthevakalusahiyayattaM, agiiytthttdoso| kAUNa lakkhaNajAe, pattA dukkhaparaMparA // 7 // tamhA taM gAu buddhehi, savvabhAveNa savvahA gIyattheNa bhavittANaM, kAyavvaM nikkalusaM mnn||8|| bhayavaM! nAhaM viyANAmi, lakkhaNadevI hu ajjiyaa| jA akalusamagIyatthattA, kAu pattA dukkhaparaMparA // 9 // goyamA! paMcasu bharahesu eravaesu ussappiNIosappiNIe egegA savvakAlaM cvIsiyA sAsayamavocchittIe 'bhUyA taha ya bhavissaI aNAinihaNAe sudhuvaM etthA jagaThii evaM goMyama! eyAe cauvIsigAe jA gyaa||210|| atIyakAle asIimA, tahiyaM jArisage ahayo sattarayaNI pamANeNaM, devdaannvpnnmio||1|| tArisao carimo titthayaro, jayA tayA jNbudaaddimo| rAyA bhAriyA tassa, // zrI mahAnizIthasUtraM // | 150 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sariyA nAma bhussuyaa||2|| atrayA saha daieNaM, dhUyatthaM bahuuvAie kre| devANaM kuladevIe, cNdaaiccghaanny||3|| kAlakkameNa aha jAyA, dhUyA kuvlyloyaa| tIe tehiM kayaM nAma, lakkhaNadevI ah'nnyaa||4||jaav sA jovvaNaM pattA, tAva mukkA sayaMvarA variyaM tIye varaM pavaraM, nnynnaannNdklaaly||5|| pariNiyametto mao sovi bhattA, 'sA mohaM gayA payalaM taM, suyaNeNaM pariyaNeNa yo tAliyaMTavAeNaM, dukkheNaM AsAsiyA // 6 // tAhe hA hA''kaMdaM kareUNaM, hiyayaM sIsaM ca piTTiI attANaM coTapheTTAhiM, ghaTTiyu dasadisAsu saa||7|| tuhikkA baMdhuvaggassa, kyaNehi tu sasajhaso ThiyA'ha kaivayadiNesuM, anyA titthNkro||8|| bohito bhavvakamalavaNe, kevlnaanndivaayrii| viharato Agao tattha, unjAmi smosddho||9|| tassa vaMdaNabhattIe, sNteurblvaahnno| saviDDhIe gao rAyA, dhammaM soUNa pvvio||220|| tahiM saMteurasuyadhUo, suhapariNAmo amucchio| uggaM kaTuM tavaM ghoraM, dukkara annucittii||1|| annayA gaNijogehi, savve'vI te pvesiyaa| asaljhAilliyaM kAuM, lakkhaNadevI Na pesiyA // 2 // sA egaMtevi ciTuMtI, kIDate pkkhiaalle| daNeyaM viciMtei sahalameyANa jIviyaM // 3 // jeNaM peccha ciDayassa, saMghaTuMtI cidduliyaa| sama piyayamaMgesuM, nivvuI paramaM jnne||4|| aho titthaMkareNa'haM, kimaTuM ckkhudrisnnN?| purisetthIramaMtANaM savvahA vinnivaariy||5|| tA Nidukkho so anesi, suhadukkhaM Na yaannii| aggI dahaNasahAovi, diTThIdivo Na NiDDahe // 6 // ahavA na hi na hi bhagavaM! taM, ANAvitaM na anhaa| jeNa me daThUNa kIDate, pakkhI pakkhubhiyaM maNaM // 7 // jAyA purisAhilAsA me, jANaM sevAmi mehuNI || zrI mahAnizIthasUtra // pU. sAgarajI ma. saMzodhitA For Private And Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jaM suviNevi na kAyavvaM, taM me ajja viciMtiyaM // 8 // tahA ya ettha jammaMmi, puriso tAva mnnennvi| Nicchio ettiyaM kAlaM, suviNatevi kahiMcivi // 9 // tA hA hA hA durAyArA, pAvasIlA ahatriyA / aTTamaTTAI ciMtaMtI, titthayaramAsAimo // 230 // titthayareNAvi acvaMtaM, kaTThe kaDayaDaM vayaM / aiduddharaM samAdiTTha, uggaM ghoraM sududdharaM // 1 // tA tiviheNa ko sakko, eyaM aNupAleUNaM? 1 | vAyAkammasamAyaraNevi, rakkhaM No taiyaM maNaM // 2 // ahavA ciMtijjai dukkhaM, kIrai puNa suheNa yo tA jo maNasAvi kusIlo, | sa kusIlo savvakajjesu // 3 // tA jaM ettha imaM khaliyaM, sahasA tuDivaseNa me| AgayaM tassa pacchittaM, AloittA lahaM caraM // 4 // saINaM sIlavaMtINaM, majjhe paDhamA mhaa''riyaa| dhuraMbhi dIyae rehA, eyaM saggevi ghUsaI // 5 // tahA ya pAyadhUlI me, savvovI vaMdae jaNo / | jahA kila sujjhijjae mimIe, iti pasiddhA ahaM jage // 6 // tA jar3a AloyaNaM demi, tA eyaM payaDIbhave / mama bhAyaro piyA mAyA, jANittA huti dukkhie // 7 // ahavA kahavi pamAeNaM, jaM me maNasA viciMtiyaM / tamAloiyaM naccA, majjha vaggassa ko duhe ? // 8 // | jAveyaM ciMtiuM gacche, tAvuTTaMtIe kaMTagaM / phuDiyaM Dhasatti pAyayale, tA NisattA paDulliyA // 9 // ciMte aho ettha jammaMmi, majjha pAyaMmi kaMTagaMINa kayAi khuttaM tA kiM, saMpayaM ettha hohiI? // 240 // ahavA muNiyaM tu paramatthaM, jANage (mae) aNumatI kayA| saMghaTTaMtIe | ciDullIe, sIlaM teNa virAhiyaM // 1 // mUyaMdhakArabahiraMpi, kuThaM siDiviDiyaM viDaM / jAva sIlaM na khaMDei, tA devehiM thuvvaI // 2 // kaMTagaM ceva pAe me, khuttamAgAsagAmiyaM / eeNaM jaM mahaM cukkA, taM me lAbhaM mahaMtiyaM // 3 // sattavi sAhAu pAyAle, itthI jA maNasAvi y| // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita 152 For Private And Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |sIla khaMDeI sA Nei, kahaM jaNaNIe me ima? // 4 // tA jaMNa NivaDaI vaja, paMsuviTThI mamovariza sayasakara Na phuTTai vA, hiyayaM taM mhccherNg||5||nnvrN jai meyamAloyaM, tA logA ettha ciNtihii| jahA'mugassa dhUyAe, eyaMbhaNasA avasiya 6 // taM naM tahavi paogeNaM, prvvesennaaloimo| jahA jai koi eyamajhavase, pacchittaM tassa hoi kiN?||7|| taM ciya soUNa kAhAmi, taveNaM tattha kAraNI jaM puNa bhayavayA''iTuM, ghormccNtnitthurN||8|| taM savvaM sIlacAritaM, tArisaM jAva no kayo tivihaMtiviheNa NIsalaM, tAva paavennkhiiye||9||ahsaa paravavaeseNaM, AloettA tavaM carepAyacchittanimitteNaM, pannAsaM sNvcchre||250||chtttthmdsmduvaalsehiN, layAhiM Nei dasa vrise| akayamakAriyasaMkappiehiM, paribhUya( bhuja )bhikkhlddhehiN||1|| caNagehiM dutrivi bhujiehiM solasa maaskhmnnehi| vIsaM AyAmAyaMbilehiM, AvassagaM achaDDetI // 2 // caraI ya adINamaNasA, aha sA pacchittanimittI tAhe ya goyamA! ciMte, jaM pacchitte kayaM tvN||3|| tA kiM tameva Na ka(ga)yaM me, jaM maNasA avasiyaM tyaa?| iyarahevi 3 pacchittaM, iyaraheva | 3 me kyN||4|| tA kiM tatra samAyariyaM ciMtetI nihaNaM gyaa| uggaM kaTuM tavaM ghoraM, dukkarapi carittu saa||5|| sacchaMdapAyacchitteNaM, sklusprinnaamdoso|kutthiykmmaa samuppannA, vesAe priceddiyaa||6||khNddohaannaam caDugArI, majhakhaDahaDagavAhiyA viNIyA savvavesANaM, therIe ya cuggunnN||7||laavnntikliyaavi, boDA jAyA tahAvisA annayA therI ciMtei, majhaM boDAe jaarisN||8|| lAvana kaMtI rUvaM, natthi bhuvaNevi tArisI tA viraMgAmi eIe, kane NakaM shottttyN||9|| esA 3 " jAva viuthya( ju)je, mama // zrI mahAnizIthasUtra // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhUyaM kovi NecchihI| ahavA hA hA Na juttamiNaM, dhUyA tullesAvi me NavaraM // 260 // suviNIyA esAvi, uppannattha gcchihii| tA | taha karemi jaha esA, desaMtaraM gayAvi y||1|| Na labhejjA katthaI thAmaM, Agacchai paDilliyA / dedemi se vasIkaraNaM, gujjhadesaM tu | sIDimo // 2 // nigaDAI ca se demi, bhamaDau tehiM niyaMtiyA / evaM sA junnavesA jA, maNasA paritampiDaM suve // 3 // tA khaMDodvAvi | simiNaMmi, gujjhaM sIDijjaMtagI picchai niyaDe ya dijjaMte, kanne nAsaM ca vaTTiyaM // 4 // sA siNiTTaM viyAre, gaTThA jaha koi Na | yANai / kaha kahavi paribhamaMtI sA, gAmapura nagarapaTTaNe // 5 // chammAseNaM tu saMpattA, sakhaMDa NAma kheDagI tattha vesamaNasarisavihavaraMDAputtassa sA juyA // 6 // pariNIyA mahilA tAhe, macchareNa pajjacche (le) dddhN| roseNa phuraphuraMtI sA, jA diyahe kei ciTThai // 7 // nisAe niSbharaM saiyaM, khaMDoTThIM tAva picchii| taM daThThe dhAiyA culliM, dittaM ghettuM samAgayA // 8 // taM pakkhiviUNaM gujyaMte, pAliyAjAva hiyayaM / | jAva dukkhasarakaMtA, calaculevIllaM kerai sA // 9 // tA sA puNo viciMtei, jAvajIvaM Na uDDae / tAva demI se dAhAI, jeNa me bhvsesuvi||270|| na taraI piyayamaM kAuM, iNamo paDisaMbharaMti yA / tAhe goyama! ANe, cakkiyasAlAu ayamayaM // 1 // tAvitu phuliMgamellataM, joNIe pakkhittaM phusaM / evaM dukkhabharakkaMtA, tattha mariUNa goyamA ! // 2 // uvavannA cakkavaTTissa, mahilArayaNatteNa saa| io ya raMDaputtassa, mahilA taM kalevaraM // 3 // jIvujjhiyaMpi roseNa, chettuM susuhamayaM saa| sANakAgamAdINaM, jAva ghatte disodisiM // 4 // tAva raMDAputtovi, bAhira bhUmIu aago| so ya dosaguNe gAuM, bahuM maNasA viyapi / gaMtUNa sAhupAmUlaM, pavvajjA kAu nivvuDo // 5 // // zrI mahAnizIthasUtraM // 154 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aha so lakkhaNadevIe, jIvo khaMDovIyattaNA itthIrayaNaM bhavittANaM, goyamA! chaTThiyaM go||6|| tanneraiyaM mahAdukkhaM, aidhoraM dAruNaM tahiM tikoNe nirayAvAse, suciraM dukheNa veing||7|| ihAgao samuppatro, tiriyajoNIe goyamA! sANatteNAha mayakAle, vilAgo mehuNe thiN||8||maahisiennN kaoghAo, vicce joNI smucchlaa|ttth kimiehiM dasavarise, khaddho mariUNa goymaa!||9||uvvnno vesattAe, taovi mariuNa goymaa!| egUNaM jAva sayavAraM, Amagabbhesu pccio||280|| jammadarihassa gehami, mANusattaM smaago| tatthadomAsajAyassa, mAyA pNcttmuvgyaa||1|| tAhe mahayA kileseNaM, thanaM pAuM gharAgharirI jIvAveUNa jaNageNaM, goulissa smlio||2|| tahiyaM niyajaNaNicchIra, AviyamANe nibaMdhiyo (chAvarue ) goNio duhamANeNaM, jaM baddhaM aNtraaiyN||3|| teNaM so lakkhaNajjAe, koddaakoddiibhvNtre| jIvo thannamalahamANo (bajhaMto rujhaMto niyalijaMto hammaMto damaMto) vicchoijato ya| hiNddio||4|| uvavanno maNujoNIe, DAgiNitteNa goyamA! ty ya sANayapAlehiM, kIliGa (yA) chaDDi gayA // 5 // tao uvvahiNihaI, taM laddhaM mANusattaNI jattha ya sarIradoseNaM, emhNtmhimNddle||6|| jAmaddhajAmaghaDiyaM vA, No laddhaM verattiyaM jahiyo paMceva 3 ghare gAme, nagarapurapaTTaNesuvi // 7 // tattha ya goyama! maNuyatte, NArayadukkhANa srise| aNege raNNaraNNeNaM, ghore dukkhe'nnubhottunnN||8|| so lakSaNadevIjIvo, suroddjjhaanndoso| mariUNa sattami puDhaviM, uvavanno khddohnne||9|| tattha ya taM| tArisaM dukkhaM, tittIsaM saagrovme| aNubhaviUNaM uvavanno, vaMjhAgoNitaNeNa y||290|| khettakhalagAI camaDheMtI, bhaMjaMtI ya caraMti // zrI mahAnizIthasUtra // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yaa| sA goNI bahujaNohehi, miliUNAgAhapaMkavalae pvesiyaa||1|| tattha khuttI jaloyAhiM, lUsijatI taheva yo kAgamAdIhiM luppaMtI, kohAviThThA bhreunnN||2|| tAhe vijaladhaNNe raNNe, marudese ditttthiiviso| sappo hoUNa paMcamagaM, puDhaviM puNaravi go||3|| evaM so lakkhaNajAe, jIvo goyamA! cirN| ghaNaghoradakkhasaMtatto, cugisNsaarsaagre||4|| nArayatiriyakumaNuesuM, AhiMDittA punnovih| hohI seNiyajIvassa, titthe paumassa khujiyaa||5|| tattha ya dohaggakhANI sA, gAme niyajaNaNIovi yogoyama! diTThA na kassAvi, acchIya raidA tahiM bhave // 6 // tAhe savvajaNehiM sA, uvviyaNijattikAuNI masigeruyavilittaMgA, kharerUDhA bhmaaddiu||7|| goyamA! opakvapakSehiM, vAiyakharavirasaDiMDimA niddhADihiI " annatya, gAme lahihii pvisi||8|| tAhe kaMdaphalAhArA, rannavAse vasaMti yaa| (daTThA) macchaMdareNa viyaNatA, NAhIe mjhdese||9|| tao savvaM sarIraM se, bharijaMsudarANa yo tehiM tu viluppamANI sA, duushyorduhaauraa||300|| viyaNattA paumatitthayaraM, tappaese samosaDhe, peccihI jAva tA tIe, (annesimavibahavAhiveyaNAparigayasarIrANaM tahesavihAribhavvasattANaM naranAriMgaNANaM titthayaradasaNAceva) savvadukkhaM vinnihihii||1|| tAhe so lakkhaNajAe tahiyaM khujiyatti jio goyama! ghoraM tavaM cari, dukkhANa aMtaM gacchihI // 2 // esA sA lakkhaNadevI, jA agiiytthdoso| goyama! aNuklusacitteNaM, pattA dukkhprNprN||3|| jahA NaM goyamA! esA, lakSaNadevijayA thaa| sakalusacitte gIyatthe,'Nate patte duhAvalI // 4 // tamhA eyaM viyANittA, savvabhAveNa svvhaa| gIyatthehiM bhaveyavvaM, kAyavyaM // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tu(suvisuddhasunimmalavimalanIsallaM)nikalusaMmaNati bemiIpaNayAmaramaruyamauDugdhuDhacalaNasayavattajayaguru! jaganAha! dhammatitthyara, bhuuybhvissviyaanng||6|| tavasA niddaDDhakammaMsa, mhvirviyaarnn| caukasAya(dala)niTThavaNa,savva jgjiivvcchl7|| ghoraMdhayAramicchattatimisatamatimiraNAsaNo logAlogapagAsagara, mohvirinisuNbhnn||8|| dUrujhiyarAgadosamohamosa somasatasoma sivakara atuliyabalaviriyamAhappaya, tihynnikkmhaays||9||niruvmruuv aNavasama, sAsayasuhamukkhadAyagosavvalakkhaNasaMputra, tihuynnlcchivibhuusiyaa||310|| bhayavaM! parivADIe, savvaM jaMkiMci kiire| athakke huMDiduddheNaM, kajjataM katth lbbhii?||1|| sambhasaNabhegasi, bitiye jambhe annuvve| tatie sAmAiyaM jambhe, cautthe posahaM kre||2|| duddharaM paMcame baMbha, chaThe saccittavajaNI evaM sattaTTanavadasame, jamme udditttthmaaiyN||3|| ciccekkArasame janme, samaNatulaguNo bhve| eyAe parivADIe, saMjayaM kiM na akkhsi?||4|| jaM puNa soUNa bhaivigalo, bAlayaNo (ubviyai ) / kerisassa va saddhaM Dagai, jaisiuM nAse disodisiN||5|| tamIrisaM saMjamaM nAha!, sudullaliyA usumaalyaa|souunnNpi necchaMti, ta'NuTThIsu kahaM punn?||6||goym! titthaMkare mottuM, ano dulalio jge| jai asthi koI tA bhaNa3, ahA NaM sukumaalo?||7|| jANaMgalbhatthANaMpi deviMdo, amayamaMguTTayaM kyo AhAraM dei bhattIe, saMthavaM sayayaM kre||8|| devalogacue saMte, kammA se NaM jahiM ghare, abhijAeMti tahiM satyaM, hiraNNuvuTThI pvrissii||9|| gambhAvanANa taddese, II rogA ya sattuNo, aNubhAveNa khyaM jaMti, jAyamittANa takkhaNe ||320||aagNpiyaasnnaa caurI, devasaMghA mahIhare abhiseyaM // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saviDDhIe, kAuM satthAme gyaa||1|| aho lAvatra kaMtI, dittI rUvaM aNovamI jiNANaM jArisa pAyaaMguDhaggaM Na taM iha // 2 // savvesu devalogesu, savvadevANa meligakoDAkoDiguNaM kAuM, jaivi unnhaalije||3||ah je amarapariggahiyA, naannttysmniyaa| kalAkalAvanilayA, jnnmnnaannNdkaaryaa||4||synnbNdhvpriyaaraa, devdaannvpuuiyaa| paNaiyaNapUriyAsA, bhuvnnuttmsuhaalyaa5|| bhogissariyaM rAyasiriM, goyamA! taM tavajiyo jA diyahA keI bhuMjaMti, tAva ohIe jaanni||6|| khaNabhaMguraM aho eyaM, lacchI paavvivddddhnnii| tA jANaMtAvi kiM amhe, cArittaM naannucitttthimo?||7|| jAverisa maNapariNAma, tAva logaMtigA suraa| muNi bhaNati jagajjIvahiyayaM titthaM pvttihaa||8|| tAhe vosaTTacattadehA, vihavaM savva jaguttamogoyamA! taNamiva pariciccA, ja iMdANavi dullahaM // 9 // nIsaMgA uggaM kaTuM, ghoraM aidukkaraM tavI bhuyaNassavi ukaTuM, samupAyaM carati te||330||je puNa kharaharaphudRsire, egjmmsuhesinno| tesiM dulaliyANaMpi, suTuvi no hiyicchiy||1|| goyama! mahubiMdusseva, jAvaiyaM tAvaiyaM suhN| maraNaMtevI na saMpaje, kayara dulliyttnnN?||2|| ahavA goyama! paccakkhaM, pecchaya jArisayaM nraa| dulaliyaM suhamNuhaMti, jaM nisuNijA na koivI // 3 // keI kAreMti mAsaliM, hAliyagovAlattaNI dAsattaM taha pesattaM, goDataM sippe bhu||4|| olaggaM kisivANija, pANaccAyakilesiyA dAliddavihavattaNaM keI, kammaM kAuNa ghraaghri||5|| attANaM vigove, diNiniNite a hiMDiGI nagugghADakileseNaM, jo samajati pariha( hirnnN||6|| jarajunnaphuTTasayachidaM, laddhaM kahakahavi oDhaNI jA ajA kaliM karimo, paDheM tA tamavi pariha( phirnnN||7|| // zrI mahAnizIthasUtra // | 158 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |tahAvi goyamA! bujha, phuddviyddpriphuddN| etesiM ceva majhAu, aNaMtaraM bhaNiyANa kssii||8|| loyaM loyAcAraM ca, ciccA sayaNakiyaM thaa| bhogovabhogaM dANaM ca, bhottUNaM kdsnnaasnnN||9|| dhAvi guppiDa suiraM, khijiUNa ahaniso kAgaNiM kAgaNIkAo, addhaM pAya visovgN||340|| kathai kahiMci kAleNaM, lakkhaM koDiM ca meli jA egicch| maI punnA, bIyA No sNpje||1|| erisayaM dulaliyattaM, sukumAlattaM ca goyamA! dhamAraMbhaMmi saMpaDai, kasmAraMbhe na saMpaDe ||2||jennN jassa muhe kavalaM, gaMDI annehiM dhjje|bhuumiie na ha(Tha)vae pAyaM, itthIlakkhesu kiidde||3|| tassAviNaM bhave icchA, annaM soUNa sAriyo samuddhahAmi taM desaM, aha so ANaM pddicch3||4||saamovpyaannaaii, aha so sahasA pujing| tassa sAhasatulaNaTThA, gUDhacarieNa vaccai // 5 // |egAgI kappaDAbIo, duggAranaM girI srii| laMdhittA bahukAleNaM dukkhadukkhaM patto tahiM // 6 // dukkhaM sukkhAmakaMTho so, jA. bhamaDe | gharAgharirI jAyaMto cchiddamammAI, tattha jai kahavi Na nnjje||7||taa jIvaMto Na cukejjA, aha punnehiM smuddhre| tao NaM parivattiya dehaM, tAriso sa gihe vise||8|| ko taM si pariyaNo sanne?, tAhe so asnnaaisu| niyacariyaM pAyaDeUNa, jujhasajjo bhvenn||9|| savvabala( jANa)thAmeNaM, khaMDAkhaMDeNa jujjh|i aha taM naridaM nijiNii, ahavA teNa praajie||350|| bahupahAragaltaruhiraMgo, gayaturayAuvva(ha) ahomuho| NivaDai raNabhUmIe, goyamA! so jayA tyaa||1|| taM tassa dullaliyattaM, sukumAlataM kahiM vae? jo kevalaMsahattheNaM, ahobhAgaMca dhovi||2||nicchNto pAyaMThavi, bhUbhIe na kayAivieriso'vI sadulalio, eyaavtthmuvaago||3|| ||shrii mahAnizIthasUtra / pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jai bhanne dhamaciDhe tA, paDibhaNai na skkimo| to goyamA! ahannANaM, pAvakamamANa paanninnN||4|| dhamaTThANaMmi maI, na kayAvi bhvisse| eesiM imo dhammo, ikvaz2amINa bhaase||5|| jahA khaMtapiyaMtANaM, savvaM abhhANa hohie| tA jo jamicche taM tassa, jai aNukUlaM pveye||6||taa vayaniyamavihUNAvi, mokkhaM icchaMti paanninno| ee ete Na rUsaMti, erisaM ciya kaheyavvaM ||7||nnvrN Na mokkho eyANaM, musAvAyaM va AvaI anaMca rAgaM dosaMca mohaM ca, bhyacchaMdANuvattiNa 8 // titthaMkarANaM No bhUyaM, No bhavejjA 3 goymaa!| musAvAyaM Na bhAsate, goyamA! titthNkre||9|| jeNa tu kevalanANeNa, tesiM paccakkhagaM jagI bhUyaM bhavvaM bhavissaM ca, punaM pAvaM taheva y||360|| jaMkiMci tisuvi loesu, taM savvaM tesi paayddN| pAyAlaM avi uDDhamuhaM, saggaM ejjA ahomuhaM // 1 // NUNaM titthyaramuhamaNiyaM, vayaNaM hojana annahonANaM dasaNacArittaM, tavaM ghoraM sudukkaraM ||2soggimggo puDo esa, parUvaMtI jahaDio annahA na titthayarA, vAyA maNasA va kammuNA ||3||bhgti jaivibhuvaNassa, palayaM havai takkhaNeja hiyaM savvajagajIvANabhUyANa kevalaM, taM aNukaMpAe titthayarA, dhamma bhAsaMti avitaha ||4||jennN tu samaNucitreNaM, dohaggadukkhadAridarogasogakugaibhayoNa bhavijA 3 biieNaM, saMtAvubvevage thaa||5|| bhayavaM! No erisaM bhaNimo, jaha chaMdaM aNuvattayo NavarameyaM tu pucchAmo, jo jaM sakke sa taM kre?||6|| goyamA! NerisaM juttaM, khaNaM maNasA viciNti| aha jai evaM bhave NAyaM, tAvaM dhAre haaMbalI // payare khaMDarabbAe, ekko sakkei khAiyo anno samaMsamajAI, ano ramiUNa esthiy||8|| atro eyaMpi no sakke, anno joei pakkhayo anno caDavaDamuhe // zrI mahAnizIthasUtraM // pR. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir esu ( anno eyaMpi) bhaNiUNa Na skkunnoii||9|| coriyaMjAriyaM anno, anno kiMci // skkunnoii| bhottuM bhottuM sapattharie, sakke ciTThettu mNcge||370|| micchAmi dukkaDabhiyaM haMta, erisaM no bhnnaam'hN| goyamA! annapi jaM bhaNasi, taMpi tujha kahema'haM // 1 // ettha jamme naro koI, kasiNuggaM saMjabhaM tavI jai No sakai kAuM je, tahavi sogipivaasio||2|| niyamaM pakkhikhIrassa, egaM vAlauppADaNI rayaharaNassegiyaM dasiyaM, ettiyaMtu pa(ri)dhAriyaM ||3||(skunnoi) eyaMpi na jAvajIvaM, pAleu tA imssvii| goyamA! tuma buddhIe, siddhiM khettassa'o paraM // 4 // maMDaviyAe bhaveyavvaM, dukkarakAri bhavettu yoNavaraM eyArisaM bhaviyaM, kima goyamA! pyN?||5|| puNotaM eyaM pucchaMbhI, titthakare caunnANI, ssuraasurjgpuuie| nicchiyaMsiljhiyavve'vi, taMmi jambhe na annae, jmme||6|| (tahAvi) aNigRhittA balaM viriyaM, purisayAraparakkamI uggaMkaTuM tavaM ghoraM, dukkaraM aNucaraMtite ||autaa annesuvisattesuM,cagaisaMsAra dukkhbhiiesu| (jaM jaheva titthyarA bhaNaMti) taheva samaNuDheyavvaM, goyama! savvaM jahaTThiyaM // 8 // jaM puNa goyama! te bhaNiyaM, parivADIe kiiri| athakke hu~DiduddheNaM, kajjataM kattha lbbhe?||9|| tatthavi goyama! dilutaM, mahAsamudaMmi kcchbho| annesi magaramAdINaM, saMghaTTA bhiiuvtttto||380|| buDanibbuDa karemANo( sabalIsallobhalI pellApellIe katthaI (ullIrijaMto) tahoNAsaMto dhAvato, palAyaMto disodisiM // 1 // ucchallaM pacchallaM, hIlaNaM bahuvihaM thiN| sahato thAmamalahaMto, khaNanimisapi ktthii||2|| kahakahavi dukkhasaMtatto, subahakAlehiM taM jalI avagAhaMto gao uvari, puminniisNddsNghnnN||3|| chiDDa mahayA kileseNaM, laddhaM tA tattha pecchii| // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gahanakkhattapariyariyaM, komuicaMdaM khahe 'male // 4 // diSyaMtakuvalaya kalhAraM, kumuysyvttvnnmphii| kuruliyaMte haMsakAraMDe, cakkavAe suNei ya // 5 // jamadiTTha sattasuvi sAhAsu (abbhuaM caMdamaMDalaM ) / taM daddhaM vimhio khaNaM, ciMtai eyaM jahA hohI // 6 // evaM taM saggaM tA'haM ( baMdhavANaM pamoyayaM) baMdhavANaM payaMsimo / bahukAleNaM gavese, te ghettUNa samAgao // 7 // ghaNaghoraMdhayArarayaNI, bhaddavakiNhacauddasIhiM tu / Na pecche jAva taM riddhiM, bahukAla nihAliuM // 8 // puNa kacchabho nu jaha u, tahAvi taM riddhiM na pecchai / evaM caugaIbhavagahaNe, dullabhe mANusattaNe // 9 // ahiMsAlakkhaNaM dhammaM, lahiUNaM jo pamAyaI / so puNa bahubhavalakkhesu, dukkhehiM mANusattaNaM, laddhaMpi na labbhaI dhammaM taM riddhiM kacchabho jahA // 390 // diyahAI do va tinni va, addhANaM hoi jaM tu lagge go | savvAyareNa tassavi, saMbalayaM lei pvisNto||1|| jo puNa dIhapavAso culasII joNilakkhaniyameNaM / tassa tavasIlamaiyaM saMbalayaM kiM na ciMteha ? // 2 // jaha 2 pahare diyahe mAse saMvacchare ya volNti| taha 2 goyama ! jANasu dukkhe AsannayaM maraNaM // 3 // jassa na najjai kAlaM na ya velA neya diyahaparimANaM / nAevi natthi koivi jagaMmi ajarAmaro etthaM // 4 // pAvo pamAyavasao jIvo sNsaarkjjmujjutto| dukkhehiM na nivvinno sukkhehiM na goyamA ! tippe // 5 // jIveNa jANi u visajjiyANi jAIsaesa dehANi / thevehiM tao sayalaMpi tihayaNaM hojja paDihatthaM // 6 // nahadaMtamuddha bhamuha kkhikesa jIveNa vippmukkesuvi| tesuvi havijja kulaselameru girisannibhe | kUDe // 7 // himavaMtamalayamaMdara diivodhidhrnnisrisraasiio| ahiyayaro AhAro jIveNAhArio anaMtahutto // 8 // gurudukkha bharuchatassa // zrI mahAnizIthasUtraM // 162 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aMsunivAe jaM jalaM galiyo taM agaDatalAyanaIsamuddamAIsu Navi hojaa||9|| AvIyaM thAchIraM sAgarasalilAu bahuyA hojjaa| saMsAraMmi aNate abalAjoNIe ekAe // 400 // sattAhavivanasukuhiyasANajoNIe mjhdesNmi| kimiyattaNa kevalaeNa jANi mukkANi dehaanni||1|| tesiM sattamapuDhavIe siddhikhettaM ca yAva ukkuruddN| coisaraju logaM va aNaMtabhAgeNavi bhrejaa||2|| patte ya kAmabhoge kAlamaNataM ihaM suvbhoge| apyuvvaM ciya manai jIvo tahavi ya visysokkhN||3|| jaha kacchulo kacchu kaMDuyamANo duhaM muNai sokkhI mohAurA maNussA taha kAmaduhaM suhaM biNti||4|| jANaMti aNubhavaMti ya jammajarAmaraNasaMbhave dukkheona ya visaesu virajjati ( goyamA!) duggaigamaNapatthie jiive||5|| savvagahANaM pabhavo mahAgaho savvadosapAyaTTI kAmagaho durappA jeNa'bhibhUyaM jagaM savvA tassa vasaM je gayA paannii)||6|| jANati jdd| bhogiDDhisaMpayA savvameva dhammaphalo tahaviM daDhamUDhahiyae pAvaM kAUNa doggaI jti||7|| vaccai khaNeNa jIvo pittAnaladhAusiMbhakhobhehi ujjamaha mA visIyaha taratamajogo imo dulho||8||pNciNdiyttnnN mANusattaNaM Ayarie jaNe sukulI saahusmaagmsunnnnaashhnnaa'rogpvvjaa||9|| sUlaahivisavisUiyapANiyasatthaggisaMbhamehiM c|| dehatarasaMkamaNaM karei jIvo muhuttenn||410|| jAvAu sAvasesaM jAva thevovi asthi vvsaao| tAva kareja appahiyaM mA tappihahA | puNo pcch| // 1 // suraghaNuvijjukhaNadiTunaTusaMjhANurAgasimiNasamI dehaM iti tu viyalai mammayabhaMDaM va jlbhriy||2|| iya jAva Na cukkasi erisassa khaNabhaMgurassa dehassA uggaM kuTuM ghoraM carasu tavaM natthi privaaddii||3|| goyabhoti! 'vAsasahassapi jaI kAUNaM // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saMjamaM suviulNpi| aMte kiliTubhAvo navi sujjhai kNddriiuvvaa4|| apeNavi kAleNaM kei jhaaghiysiilsaamnaa| sAhaMti niyayajaM poMDariyamahArisivva jhaa||5||nn asaMsAraMmisuhaM jAijarAmaraNadukkhagahiyasso jIvassa asthi jamhA tamhA mokkho uvaaeo||416||svvpyaarehiN savvahA savvabhAvabhAvaMtarehiM gaMgoyamotti bemi||mhaanisiihsuykkhNdhss chaTThamajhayaNaM gIyatvavahAraM nAma smttN6|| 'bhayavaM! tA eyanAeNaM, jaMbhaNiyaM Asime tumaM(jahA) parivADIe (taccaM) kiM na akhasi, pAyacchittaM tattha mjjhvii||1|| havada goyama! pacchittaM, jar3a tuma tamAlaMbasi navaraM dhamaviyAro te, kao suviyArio phuddo||2||nn hoi tassa pacchittaM, puNaravi pucchejna goymaa!| saMdehaM jAva dehatthaM, bhicchattaM tAva nicchy||3|| micchatteNavi abhibhUe, titthayarassa vibhAsiyo vayaNaM laMdhittu vivarIyaM, vAettANaM pvisNti||4|| ghoratamatibhirabahalaMdhayAraM pAyAlaM) NavaraM suviyAri kAuM, titthayarA sayameva yobhaNati taM jahA ceva, goyamA! smnnuddhe||5|| atthege goyamA! pANI, je pavvajiya jahA thaa| avihIe taha care dhamma, jaha sNsaaraannmucce||6|| se bhayavaM! kayare NaM se vihIsIlogo?, goyamA! ime NaM se vihIsilogo, taMjahA ciivaMdaNaM paDikamaNaM, jiivaaitttsbbhaav| samiiMdiyadamaguttI, ksaaynigghnnmuvogN||7|| nAUNa so vIsattho sAmAyAri kiyAkalAvaM co Aloiya nIsalo AgabmA prmsNviggo||8|| janmajaramaraNabhIo cugisNsaarkmmdhnntttthaa| paidiyaha hiyaeNaM eya aNavasya jhaayNto||9|| jaramaraNamayaNapaure // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rogkilesaaibhuvihtrNge| kmmttuksaayaagaahghirbhvjlhimoNmi||10|| bhamihAmi bhtttthsmmttnaanncaarittlddhvrpoo| kAlaM aNorapAraM aMtaM dukkhaannmlbhNto||1|| tA kaiyA so diyaho jatthAhaM sattu mittsmpkkho| nIsaMgo viharissaM suhajhANaniraMtaro puNo'bhavaTuM // 2 // evaM circiNtiybhimuhmnnorhorusNpttihrismullsio| bhattibharanibharoNayaromaMcayakaM cupuliyNgo||3|| sIlaMgasahassadvArasaNha dharaNesamocchayakkhaMdho chattIsAyArukaMThaniTThaviyAsesamicchattopaDivajje pavvajja vimukkmymaannmcchraamstio| nimmamanirahaMkAro vihiNevaM goyamA! vihre||5||vihgivaapddibddhoujutto nANadaMsaNacarittenIsaMgoghoraparisahovasamgAiM pjinnNto||6|| uggaabhingahapaDimAi rAgadosehiM duurtmukko| ruhaTTajhANavivajio ya vigahAsu a astto||7|| jo caMdaNeNa bAhuM AliMpai vAsiNA va jo tcche| saMthuNai jo aniMdai samabhAvo hujdunnhNpi||18|| evaM aNimUhiyabalaviriapurisakkAraparakamo samabhaNataNamaNiliThukaMcaNo( kekA paricattakalataputtasuhisayaNamettabaMdhavadhaNadhannasuvannahiraNNamaNirayaNasArabhaMDAroaccaMtaparamaveraggavAsaNAjaNiyapavarasuhajhavasAyaparamadhammasaddhAparo akiliTThanikkalusaadINamANaso paya( vaya )niyamanANa cArittatavAisayalabhuvaNikkamaMgalaahiMsAlakkhaNakhatAidasavihathabhmANur3hANeItabaddhalakkho savvAvassagatakAlakaraNasajhAyajhANamAutto saMkhAIyaaNegakasiNasaMjabhapaesu avikhalio saMjayavizyapaDihayapaccakkhAyapAvakammo aNiyANo mAyAmosavivajio sAhU vA sAhuNI vA evaMguNakalio jai kahavi pamAyadoseNaM asaI kahiMci kathai vAyAi vA maNasAi vA kAyeNei vA tikaraNavisuddhIe // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir savvabhAvaMtarehiM cevasaMjamamAyaramANo asaMjameNaM chalejA tassaNaM visohipayaMpAyacchittameva, teNaMpAyacchitteNaM goyamA! tassa visuddhi uvadisijjAna annahatti, tattha NaM jesuMjesuMThANesuMjattha jattha jAvaiyaM pacchittaM tameva niTuMkiyaM pacchittaM bhanaise bhayavaM! keNamaTeNaM bhannai jahA NaM tameva nijhukiyaM bhannai?, goyamA! aNaMtarANaMtarakkameNaM iNamo pacchittasuttA, aNege bhavvasattA cagaisaMsAracAragAo baddhapuTanikAiyaduvibhokkhaghorapAraddhakammaniyaDAiMsaMcunniUNaacirA vimuccihiMti, annaMca iNamo pacchittasuttaM aNegaguNagaNAinnassa daDhavvyacarittassa egaMteNaM jogasseva vivakkhie paese caukanna pannaveyavvaM, tahA ya jassa jAvaieNaM pAyacchitteNaM paramavisohI | bhavejjA taMtassaNaM aNuyattaNAvirahieNa dhammekarasiehiM vayaNehiM jahadviyaM aNUNAhiyaM tAvaiyaM ceva pAyacchittaM prayacchejjA, eeNaM aTeNaM evaM vuccai jahA NaM goyamA! tameva niTUMkiyaM pAyacchittaM bhanaise bhayavaM! kaivihaM pAyacchittaM samuvaiTuM?, goyamA! dasavihaM pAyacchittaM uvaiTuM, taMca aNegahA jAvaNaM pAraMcie se bhayavaM! kevaiyaM kAlaM jAva imassaNaM pAyacchittasuttassANudvANaM vahihI?, goyamA! jAvaNaM kakkI NAme rAyANe nihaNaMgacchiya, ekajiNAyayaNamaMDiyaM vasuhaM sirippabhe aNagAre, bhayavaM! uDDhe pucchA, goyamA! uDDhe na keI puNNabhAge hohi jassaNaM iNamo suyakkhaMdhaM uvaisejjA se bhayavaM! kevaiyAI pAyacchittassaNaM pyAI?, goyamA! saMkhAiyAI pAyacchittassa payAI, se bhayavaM! tesiM NaM saMkhAiyANaM pAyacchittapayANaM kiM taM paDhama pAyacchittassa NaM payaM?, goyamA! paidiNakiriyaM, se bhayavaM! kiM taM paidiNakiriyaM?, goyamA! jamaNusamayAhannisA pANovarama jAvANuDheyavvANi saMkhejANi // zrI mahAnizIthasUtra / pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir AvassagANi, se bhayavaM! keNaM aTeNaM evaM vuccai jahA NaM AvassagANi?, goyamA! asesakasiNaDhakamakkhya kAriuttamasammaIsaNanANacArittaaccaMtaghoravIruggakaTThaedukkaratavasAhaNaTThA suparUvinaMti niyaniyavibhattuThThiparimieNaMkAlasamaempayaMpayeNAhannisANu| samayamAjammaM avassameva titthyarAisu kIrati aNuTijati uvaisijati parUvijaMti pannavijati sayayaM, eeNaM aTeNaM evaM vuccai goyamA! jahA NaM AvassagAI,tesiM ca NaM goyamA! je bhikkhU kAlAikkameNaM velAikkameNaM samayAikkameNaM alasAyamANe aNovauttapamatte avihIe annesiMca asad upyAyamANo annayaramAvassagaM pamAiyasaMteNaM balavIrieNaM sAtalehaDattAe AlaMbaNaM vA kiMci ghettUNaM cirAiyaM pariya No NaM jahuttyAlaM samaNuDhejA se NaM goyamA! mahApAyacchittI bhvejjaa||4|| se bhayavaM! kiM taM biiyaM pAyacchittassa NaM payaM?, goyamA! bIyaM taiyaM cautthaM paMcamaM jAvaNaM saMkhAiyAI pAyacchittassa NaM pyAI tAva NaM etthaM ceva paDhabhapAyacchittapae aMtarovagayAiM samaNuviMdA, se bhayavaM! keNaM aTeNaM evaM vuccai? goyamA! jao NaM savvAvassagakAlANupehI bhikkhU NaM rohaTTajhANarAgadosakasAyagAravamamakArAisu NaM aNegapamAyAlaMbaNesuM ca savvabhAvabhAvataraMtarehiM NaM acvaMtaviSyamukko bhavejA, kevalaM tu nANadaMsaNacArittaM tavokammasaljhAyajhANasaddhambhAvasANe( ssage suacctaaNigRhiyabalavIriyaparakkame samma abhiramejA, jAva NaM saddhammAvassagesuM abhiramejjA tAva NaM susaMvuDAsavadAre havejA, jAva NaM havejjA tAva NaM sajIvavIrieNaM aNAibhavagahaNasaMciyANiTThadukammarAsIe egaMtaNivaNekabaddhalakkho aNukkameNa niruddhajogI bhavettANaM niddaDDhAsesammaNo // zrI mahAnizIthasUtrapA pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vimukkajAijarAmaraNacgaisaMsArapAsabaMdhaNe ya savvadukkhavibhokkhatelokkasiharanivAsI bhavejjA, eeNaM aTeNaM goyamA! evaM vuccAi jahA NaM etthaM ceva paDhabhapae avasesAI pAyacchittapayAI aMtarovaNyAI samaNuviMdA / se bhayavaM! kayare te Avassage?, goyamA! NaM ciivaMdaNAdao, se bhayavaM! kamhi Avassage asaI pamAyadoseNaM kAlAikkabhie vA velAikkamie vA samayAtikkamie vA aNovauttapamattehiM avihIe vA samaNuTThiei vA No NaM jahuttyAlaM vihIe samma aNuTThie vA asaMpati(Di)ei vA vitthaMpaDiei vA akaei vA pamAei vA kevaiyaM pAyacchittamuvaisenA?, goyamA! je keI bhikkhU vA bhikkhuNI vA saMjayavizyapaDihayapaccakkhAyapAvakamme dikkhAdiyAppabhiIo aNudiyahaM jAvajjIvAbhiggaheNaM suvIsatthe bhattinivabhare jahuttavihIe suttatthamaNusaramANo aNaNNamANasegaggacitte taggayamANasasuhajhavasAe thayathuIhiM Na tekAliyaMceie vaMdejjA tassa NaM egAe vArAe khavaNaM pAyacchittaM uvaisejjA bIyAe cheyaM taiyAe uvaTThAvaNaM, avihIe ceiyAI vaMde tao pAraMciyaM, jao avihIe ceiyAI vaMdemANo atresiM asaddhaM saMjaNeIikAUNaM, jo uNa hariyANi vA bIyANi vA puSpANi vA phalANi vA pUyaTThAe vA mahimaTThAe vA sobhaTThAe vA saMghaTTeja vA saMghaTTAveja vA chiMdina vA chiMdAveja vA saMghaTTinaMtANi vA chiMdijaMtANi vA parehiM samaNujANejja vA eesuM savvesuM uvaTThAvaNaM khamaNaM cautthaM AyaMbilaM ekkAsaNagaM nivigaiyaM gADhAgADhabhedeNaM jahAsaMkheNaM nneyo| je NaM ceie vaMdemANassa vA saMthuNemANassa vA paMcappyAraM sajjhAyaM vA payaremANassa vA vigdhaM karejavA kAreja vA kIrataM vA parehiM samaNujANeja vA se tassa eesaMduvAlasa // zrI mahAnizIthasUtra // | 168 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir chaTuM ekkAsaNagaM kAraNigassa, nikkAraNige avaMde saMvaccharaM jAva pAraMciyaM kAUNaM uvtttthvejaa||7||jennN paDikkamaNaM no paDikamajjA se NaM tassovaThThAvaNaM niddesejjA, baiThThapaDikamaNeNaM khamaNaM, sunnAsutrIe aNovauttapamatto vA paDikkamaNaM rejjA duvAlasaM, kAlassa cukkai cautthaM, akAle paDikkamaNaM rejjA cautthaM, kAleNaM vA paDikamaNaM No rejA cautthaM, saMthAragao vA saMthAragovaviThTho vA paDikamaNaM karejA duvAlasama, maMDalIe Na paDiklabhejA uvaTThAvaNaM, kusIlehiM samaM paDikkamaNaM karejA uvaTThAvaNaM, paribhaTThabaMbhacevaehiM samaM paDikkamejjA pAraMciyaM,savvassasamaNasaMghassativihaMtiviheNakhamaNamarisAmaNaM akAUNa paDikkamaNaM karejA uvaTThAvaNaM, payaMpaeNAviccAmeliyaM paDikkamaNasuttaMNa payaTTejA cautthaM, paDikkamaNaMNa kAUNaM saMthAragei vA phalahagei vA tuyamunA khamaNaM, diyA tuyaTejA duvAlasaM, paDikkamaNaM kAuM gurupAmUlaM vasahiM saMdisAvettANaM Na paccuppehei cautthaM, vasahiM paccuyehiUNaM Na saMpaveejjA chaTuM, vasahiM asaMpaveettANaM rayaharaNaM paccuppehijjA purimaddhaM, rayaharaNaM vihIe paccuppehittANaM gurupAmUlaM muhaNaMtage apaccuppehiya uvahiM saMdisAvejjA purivarlDa( maDDhe),asaMdesAviyaM uvahiM paccuppehijjA purivarlDa,aNuvautto uvahiM vA vasahi vA paccuppehe duvAlasaM, avihIe vasahiM vA anyaraM vA bhaMDabhattovagaraNaMjAyaM kiMci aNovauttapamatto paccumpehijjA duvAlasaM, vasahiM vA uvahiM vA bhaMDabhattovagaraNaMvAapaDilehiyaMvA duSpaDilehiyaMvA paribhuMjejjAduvAlasaM, vasahiM vA uvahiM vA bhaMDabhattovagaraNaMvANapaccuppihijjA uvaTThAvarNa, evaM vasahiM uvahiM paccuppehittANaM jamhI paese saMthArayaM jamhI 3 paese uvahIe paccuppehaNaM kayaM taM thAma NiuNaM haluyahaluyaM // zrI mahAnizIthasUtrA | 169 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir daMDApuMchaNageNa vArayaharaNeNa vAsAharettANataMca kyavaraM paccuppehittu chappajhyAuNapaDigAhijjAduvAlasaM, chappaiyAopaDigAhittANaM taMca kyavaraM pariveUNaM IriyaMNa paDikkamejA cautthaM, apacyumpehiyaM kayavaraM pariddhavejA uvaTThAvaNaM, jANaM chappajhyAo havejA ahANaM nathi tao duvAlasaM, evaM vasahiM uvahiM paccuppehiUNaM samAhiM khairollagaM ca Na paridvavejjA cautthaM, aNuggae sUrie samAhiM vA khyarollagaMvA pariddhavejjA AyaMbilaM, hariyakAyasaMsattei vA bIyakAyasaMsattei vA tasakAyabeiMdiyAIhiM vA saMsatte thaMDile samAhiM vA khairollagaMvA parihave annayaraM vA uccArAiyaM vA vosirijjA purimaDDhe ekkAsaNagAyaMbilamahakkameNaM jai NaMNo uddavaNaM saMbhavejA, ahANaM uddavaNAsaMbhAvie taokhamaNaM,taMcathaMDilaM puNaravi paDijAgariUNaM nIsaMkaM kAUNaMpuNaraviAloettAgaMjahAjogaM pAyacchittaM Na paDigAhijjA tao uvaThThAvaNaM, samAhiM pariddhavemANo sAgArieNaM saMcikkhIyae saMcikkhIyamANo vA pariddhavejjA khavaNaM, apaccuppehiyathaMDille jaMkiMci vosirejA tao uvaTThAvaNaM, evaM vasahi uvahiM paccuppehettANaM samAhiM khairollagaM ca parahavettANaM egaggamANaso Autto vihIe suttatthamaNusaremANo IriyaM na paDikkamejA ekkAsaNagaM, muhaNaMtageNaM viNA IriyaM paDikkamejA vaMdaNaM paDikkamaNaM vA karejA jaMbhAejja vA sajhAyaM vA karejA vAyaNAdI savvattha purimaDDhaM, evaM ca IriyaM paDikkamittANaM sukumAlapamhalaacoppaDaavikTeiNaM aviddhadaMDeNaM daMDApucchaNageNaM vasahiM na pamaje ekkAsaNagaM, bohAriyAe vA vasahiM bohArijA uvaTThAvaNaM, vasahIe daMDApuMchaNagaMdAUNaM kyANa parivejjA utthaM, apaccuppehiyaM kyavaraM pariddhavejjA duvAlasaM,jahaNaM chappaiyAu // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita | 170 For Private And Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Na havejjA ahavA NaM havejjA tao NaM uvaTThAvaNaM, vasahIsaMThiyaM kayavaraM paccuppehamANeNa jAo chappaiyAo tattha annesiUNaM 2 samucciNiya 2 paDigAhiyA tAo jai fNa savvesiM bhikkhUNaM saMvibhaiUNaM dejjA tao ekkAsaNagaM, jai sayameva attaNA tAo chappaiyAo paDiggAhijjA ahaNaMNa saMvibhaidijjA Naya aNNaNNo paDigAhejjA tao pAraMciyaM, evaM vasahiM daMDApuMchaNagaNaM vihIe ya pamajiUNaM kyavaraM paccuppeheUNaM chappaDyAo saMvibhAtiUNaM ca taM kyavaraMNa paridvavejjA parijhuvittANaM ca samma vihIe acctovauttaegaggamANaseNa payaMpaeNaM tu suttatthobhayaM saramANe jeNaM bhikkhU Na IriyaM paDikkamejjA tassa a AyaMbilaM khamaNaM pacchittaM niddesejA, evaM tu aikkamijjA NaM goyamA! kiMcUNagaM divaDDhaM ghaDigaMpuvvaNhigassaNaM paDhamajAmassa, eyAvasaramhI ugoyamA! jeNaM bhikkhU gurUNaM puro vihIe sajjhAyaM saMdisAvikaNaM egaggacitte suyAutte daDhaM thIie ghaDigoNapadamaporisI jAvajIvAbhiggaheNaM aNudiyahaM apuvaNANagahaNaM na karejA tassa duvAlasamaM pacchittaM niddesejjA, apuvvanANAhijaNassa asaI jameva puvvAhijjiyaM taM suttatyobhayamaNusaramANo egaggamANase na parAvattejjA bhattitthIrAyatakarajaNavayAivicittavigahAsu aNaM abhirabhejA avaMdaNije, jesiMcaNaMpuvvAhIyaM suttaMNattheva avvatrANagahaNassaNaM asaMbhavo vA tesimavighaDigUNapaDhamaporisI paMcamaMgalaM puNo 2 parAvattaNIyaM, ahANaMNo parAvattiyA vigahaM kuvvIyA vA nisAmiyA vA se NaM avaMde, evaM ghaDigUNagAe paDhamporisIe je NaM bhikkhU egaggacitto samjhAyaM kAUNaMtao pattagamattagakamaDhAI bhaMDovagaraNasaNaM avakkhittAutto vihIe paccuppehaNaMNa karejA tassaNaMcautthaM pacchittaM // zrI mahAnizIthasUtraM // | 171 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ___www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir | nihisejjA, bhikkhusaddo pacchittasaddo aime savvattha paipayaM jojaNIe, jai NaM taM bhaMDovagaraNaM Na bhujIyA ahANaM paribhuje duvAlasaM, evaM aikvaMtA paDhamporisI, bIyaporasIe atthagahaNaM na karejjA purimaDDhaM, jai NaM vakkhANasaNaM abhAvo, ahA NaM vakkhANaM attheva taMNa suNejjA avaMde, vakkhANassAsaMbhave kAlavelaM jAva vAyaNAisajhAyaM na karejA duvAlasaM, evaM pattAe kAlavelAe jaMkiMci aiyAiyadevasiyAiyAre niMdie garahie Aloie paDikkate jaMkiMci kAigaM vA vAigaM vA mANasigaM vA ussuttAyaraNeNa vA ummaggAyaraNeNa vA appAsevaNeNa vA akaraNijjasamAyaraNeNa vA dujhAieNa vA duviciMtieNa vA aNAyArasamAyaraNeNa vA aNicchiyavvasamAyaraNeNa vA asabhaNapAuggasamAyaraNeNa vA nANe daMsaNe caritte sue sAmAie tiNhaM guttiyAdINaM cauNhaM kasAyAdINapaMcaNhaM mahavvyAdINaMchaNhaM jIvanikAyAdINaM sattaNhaM piMDesaNamAINaM aTThaNhaMpavayaNamAiyAINanavaNhaM baMbhaceraguttI(ttAINaM dasavihassaNaMsamaNadhammassa evaM tu jAvaNaMemAiaNegAlAvagamAINakhaMDaNe vihAraNe vA AgamakusalehiM NaM gurUhiM pAyacchittamuvaiTeM taMnimitteNaM jahAsattIe aNigUhiyabalavIriyapurisayAraparakkame asaDhattAe adINamANase aNasaNAi sabajhaMtaraM duvAlasavihaM tavokamma gurUNamaMtie puNaraviNiTaMkiUNaM supariphuDaM kAUNaM tahatti abhinaMdittANaMkhaMDAkhaMDIvibhattaM vA egapiMDaTThiyaM vANa sammamaNuceTenA se NaM avaMde, se bhayavaM! keNaM aTeNaM khaMDAkhaMDIe kAUNamaNuciDejA?, goyamA! je NaM bhikkhU saMvaccharaddhaM cAummAsaM mAsakhamaNaM vA ekolagaM kAUNana sakkuNoi te NaM chamadasamaduvAlasaddhamAsakkhamaNehiM taM pAyacchittaM aNupavesei, annamavi jaMkiMci // zrI mahAnizIthasUtra / | 172 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pAyacchittANugayaM, eteNaM aTeNaM khaMDAkhaMDIe samaNuciTTe, evaM tu samogADhaM kiMcUNaM purimaDDhaM, eyAvasaraMmi 3 jeNaM paDikkamaMtei vAvaMdaMtei vA sajhAyaM kareMtei vA paribhamaMtei vA saMcaraMtei vA gaei vA Thiei vA baiThThalagei vA udviyalagei vA teukAraNa vA phusilliyAlage | bhavejA se NaM AyaMciUNaM Na saMrejjA tao cautthaM, annesiM tu jahAjogaM jaheva pAyacchittANi pavisaMti, tahA sasattIe tavoka NANuDhei tao caugguNaM pAyacchittaM tameva bIyadiyahe uvaisejA, jesiM ca NaM vaMdaMtANa vA paDikkamaMtANa vA dIhaM vA majjAraM vA chiMdiUNaM gayaM havejA tesiM ca NaM loyakaraNaM annatyaM gamaNaM taMmANaM ugatavAbhiramaNaM, eyAI Na kuvvaMti tao gacchabajhe, jeNaM tu mahovasamgasAhagaM ubhyAyagaM dunnimittamamaMgalAvahaM haviyA, je NaM paDhamaporisIe vA bIyaporisIe vA caMkamaNiyAe vA parisakkaejjA agAlasannihIe vA chaDDI rei vA se NaM jai caviheNaM Na saMvarejA tao chaTuM, diyA thaMDile paDilehie rAo sanna vosirejA samAhIe vA egAsaNaM gilANassa, annesiM tu chaTThabheva, jai NaM diyA Na thaMDilaM paccuppehiyaM No NaM samAhI saMjamiyA apaccuppehie thaMDile apehiyAe ceva samAhIe rayaNIe sannaM vA kAiyaM vA vosirijjA egAsaNagaM gilANassa, sesANaM duvAlasaM, ahA NaM gilANassa micchukkaDaM vA, evaM paDhamporisIe bIyaporisIe vA suttatthAhijaNaM mottUNaM je NaM itthIka vA bhattaka vA desaka vA rAyakaha vA teNakahaM vA gAratthyikaI vA annaM vA asaMbaddhaM rohaTTa jhANodIraNAkahaM pratthAveja vA udareja vA kaheja vA kahAveja vA seNaM saMvaccharaM jAva avaMde, ahANaM paDhamabIyaporisIe jaNaM kyAI mahayA kAraNavaseNaM (ghaDigaMvA) addhaghaDigaM // zrI mahAnizIthasUtrA | 173 | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vA samjhAyaM na kayaM tatya micchukkaDaM gilANassa, atresiM nivvigaiyaM, daDhaniThurateNa vA gilANeNa vA jai NaM kahiMci keNai kAraNeNaM jAeNaM asaI gIyatthaguruNA aNaNutrAeNaM sahasA kayAdI baiThThapaDikkamaNaM kayaM havejjA tao mAsaM jAva avaMde, caumAse jAva mUNavvayaM ca, jeNaM paDhamporisIe aNaivaMtAetaiyAe porisIe aikaMtAe bhattaM vA pANaM vA paDigAhejna vA paribhujeja vA tassa NaM purimaDDhe, ceiehiM avaMdiehiM uvaogaM karejjA purimaDda, guruNo aMtie NovaogaM karejA cautthaM, akaeNaM uvaogeNaM jaMkiMci paDigAhejjA cautthaM, avihIe uvaogaM karejA khavaNaM, bhattahAe vA pANaDhAe vA sajjeNa vA gurujeNa vA bAhirabhUmIe niggacchaMte guruNo pAe uttimaMgeNaM saMghaTTevANaM AvassiyaM Na rejjA pavisaMte ghaMghasAlAIsuNaM vasahIduvAre NisIhiyaM Na rejA purimaDDhe, sattaNhaM kAraNajAyANamasaI vasahIe bahiM niggacche gacchabajhe, rAgA gacche cheovaThThAvaNaM, agIyatthassa gIyatthassa vA saMkaNijjassa bhattaM vA pANaM vA bhesajja vA vatthaM vA pattaM vA daMDagaMvA avihIe paDigAhejA gurUNaM caNAloijjA taiyavayassa chedaM mAsaM jAva avaMde mUNavvayaM ca, bhattaTTAe vA pANaDhAe vA bhesajaTTAe vA sajeNa vA gurukajjeNa vA paviThTho gAme vA nagare vA rAyahANIe vA tigacakkacaccaraparimAgihei vA tattha kahaM vA vikahaM vA pratyAvejjA uvaThThAvaNaM, sovAhaNo parisakkejjA uvaTThAvaNaM, uvAhaNAu paDigAhijjA khavaNaM, tArise NaM saMvihANage uvAhaNAu Na paribhuMjejjA khvaNaM, gao vA Thio vA keNai puDho niuNaM maharaM thovaM kajjAvaDiyaM agabviyamatucchaM nihosa sayalajaNamaNANaMdakArayaM ihaparalogasuhAvahaM vayaNaM Na bhAsejjA avaMde, jai NaM zrI mahAnizIthasUtra / | 174 | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir nAbhiggahiosolasadovirahiyaMpI sasAvaja bhAsejjA uvaTThAvaNaM, bahu bhAseuvaTThAvaNaM, paDinAyaM bhAseuvaTThAvaNaM, kasAehiM ji(june avaMde, kasAehiM samuinnehiM bhuMje rayaNi vA parivasejjAmAsaM jAva mUNavvae avaMde ya uvaThThAvaNaMca, parassa vA kassaI ksAe samudIrejA darakasAyassa vA kasAyavuDDhi karejA mamma vA kiMci vAle( Alave jAetesuM gacchabajho, phasaM bhAse duvAla duvAlasaM,kharaphasakasaNiThuramaNiTuM bhAsejjA uvaTThAvaNaM, dubbola deikhamaNaM, kilikilikidha(va)kalahaM jhaMjhaMDamaraM vA karejA gacchabajho, magArajagAraM vA bolle khavaNaM, bIyavArAe avaMde, vahato saMghabanjho, haNaMto saMghabajho, evaM khaNaMto bhaMjato lhasaMto laDito jaliMto jAlAvaMto payaMto payAvayaMto, etesu savvesu pattegaM saMghabajho, guruMpipaDisUrejjA annaM vA mayaharAiyaM kahiMci hIlejA gacchAyAraM vA saMghAyAraM vA vaMdaNapaDikkamaNamAimaMDalIdhamma vA aikkamejjA avihIe vA pavvAveja vA uvaTThAveja vA aogassa vA suttaM vA atthaM vA ubhayaM vA paravejjA avihIe sAreja vA vArija vA vAeja vA vihIe vA sAraNavAraNacoyaNaMNa rejA ummaggapaTTiyassa vAjahAvihIe jAvaNaMsayalajaNasanijhaMparivADIeNaMbhAsejjA ahiyabhAsaMsapakvaguNAvahaM,etesusavvesupattegaMkulagaNasaMghabajho, kulagaNasaMghabajhIkayassa NaM accaMtadhoravIratavANuDhANAbhirayassAvi gaM goyamA! adhyehI, tamhA kulagaNasaMghabajhIkyasma NaM khaNakhaNaddhaghaDigaddhaghaDigaMvANa ciTTeyavvaMti, apaccuppehie thaMDille uccAraM vA pAsavaNaM vA khelaM vA siMghANaM vA jallaM vA parihAvejjA nisIyaMto saMDAsage Na pamajjejjA nivigaiyAyaMbilamahakameNaM, bhaMDamattovagaraNajAyaM jaMkiMci daMDagAI Thavatei vA nikkhivaMtei vA // zrI mahAnizIthasUtra / pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir sAharatei vA paDisAharatei vA giNhatei vA paDigiNhaMtei vA avihIe ThavejjA vA nikkhiveja vA sAhareja vA paDisAhareja vA geNheja vA paDigeNheja vA, etesuM asaMsattakhette cauro AyaMbile, saMsattakhitte uvaTThAvaNaM, daMDagaM vA syaharaNaM vA pAyapuMchaNaM vA aMtarapyagaMvA colapaTTagaMvA vAsAkasya vA jAvaNaMmuhaNaMtagaMvA atyaraM vA kiMcisaMjamovagaraNajAyaM appaDilehiyaM vA duppaDilehiyaM vA UNAirittaM gaNaNAe pamANeNa vA paribhuje khavaNaM savvattha pattegaM, avihIe niyaMsaNuttarIyaM syaharaNaM daMDagaM vA paribhuje cautthaM, sahasA rayaharaNaMkhadhe nikkhivai uvaThThAvaNaM, aMgaMvA udgaMvA saMvAhAvejAkhavaNaM, rayaharaNaM susaMghaTTe cautthaM, pamattassa sahasA muhaNatAi kiMci saMjabhovagaraNaM vippaNasse tattha NaM jAva khamaNovaTThAvaNaM, jahAjogaM gavesaNaM bhicchukkaDaM vosiraNaM paDigAhaNaM ca, AukAyateukAyassa NaM saMghaTTaNAI egaMteNaM Nisiddha, jo uNa joIe aMtalikkhabiMduvArehiM vA Autto vA aNAutto vA sahasA phusejA tassaNaM pakahiyaM cevAyaMbila, itthINaM aMgAvayavaM kiMci hattheNa vA pAeNa vA daMDageNa vA karadhariyakusaggeNa vAlaNakhavaeNa vA saMghaTTe pAraMciyaM, sesaM puNovi satthANe pabaMdheNa bhANihii, evaM tu AgayaM bhikkhAkAlaM, eyAvasaramhI 3 goyamA! je NaM bhikkhU piMDesaNAbhihieNaM vihiNA adINamaNaso 'vajeto bIyahariyAI, pANe ya dagamaTTiyAuvavAyaM visamaM khAj, ratro gihviic||19|| saMkaTThANaM vivajjato paMcasamiitiguttijutto goyaracariyAe pAhuDiyaM na paDiyariyA tassa NaM cautthaM pAyacchittaM uvaisejA jai NaM no amattaTThI, ThavaNakulesu pavise khavaNaM, sahasA paDivuttha( vatthu paDigohitaM takkhaNA Na parihave nirovaddave thaMDile khavaNaM, akhappaM In zrI mahAnizIthasUtraM // | 176 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | paDigAhejA cautthAi jahAjogaM, kapyaM vA paDisehei uvaTThAvaNaM, goyarapaviTTho kaha vA vikaha vA ubhayakahaM vA patyAvejjA vA udIraja vA kaheja vA nisAmeja vA chaTuM, goyaramAgao ya bhattaM vA pANaM vA bhesajja vA jaMjeNa dinayaM jahA ya paDiggahiyaM taM tahA savvaM NAloejjA purivaDDhe, iriyAe apaDitAe bhattapANAiyaM AloejA purivaDda, sasarakkhehiM pAehiM apamajjiehiM iriyaM paDikkamejjA puriva(ma)DDhaM, iriyaM paDikabhiukAmo tini vArAu calaNagANaM heTThi bhUmibhAgaMNa pamajejA NivviigaM, kanoDiyAe vA muhaNaMtageNa vA viNA iriyaM paDikkame micchukkaDaM puribhaDDhaM vA, pAhuDiyaM AloittA sajhAyaM paTTavettu tisarAI dhammomaMgalAI Na kaDeDhanA cautthaM, dhambhomaMgalagehiM ca NaM apariyaTTiehiM ceiyasAhUhiM ca avaMdiehiM pArAvejjA purivaDDhe apArAvieNaM bhattaM vA pANaM vA bhesajjaM vA paribhuje cautthaM, guruNo aMtiyaM Na pArAvejA no uvaoge rejA no NaM pAhuDiyaM AloejjA Na sajjhAyaM paTThavejA, etesuM patteyaM uvaThThAvaNaM, gurUviya jeNaM no uvautte havejjA se NaM pAraMciyaM, sAhambhiyANaM saMvibhAgeNaM aviindreNaM jaMkiMci bhesajjAi paribhuMje chaTTe, bhuMjatei vA parivesaMtie vA pArisADiyaM karejA chaTheM, titakaDuyakasAyaMbilamaharalavaNAI rasAiM AsAite vA palisAyaMte vA paribhuje cautthaM, tesu ceva rasesuM rAgaM gacche khamaNamaTThama vA, akaeNa kAussaggeNaM vigaI paribhuje paMceva AyaMbilANi, doNhaM vigaINaM uDDhaM paribhuje paMca nivvaiyagANi, akAraNigo vigaiparibhogaM kujA aTTham, asaNaM vA pANaM vA bhesaja vA gilANassa ainANuvvariyaM paribhuMje pAraMciyaM, gilANANaM apaDijAgarieNaM je uvaTThAvaNaM, savvamaviNiyakttavyaM pariciccANaM gilANakattavvaM zrI mahAnizIthasUtra / | 177 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir na karejA avaMde, gilANakattavyamAlaMbiUNaM niyayakattavyaM pamAejA avaMde, gilANakappaM / uttArejA aTThamaM, gilANeNaM saddhiM egasaddeNa gaMtuM jamAise taM na kujjA pAraMcie navaraM jai NaM se gilANe satyacitte, ahA NaM satrivAyAdIhiM ubbhAmiyamANase havejjA tao jameva gilANeNamAiTeM taM na kAyavvaM, tassa jahAjogaM kAyavvaM, Na karejA saMghabajho, AhAkama kA uddesiyaM vA pUIkamma vA mIsajAyaM vA ThavaNaM vA pAhuDiyaM vA pAoyaraM vA kIyaM vA pAbhiccaM vA pariyaTTiyaM vA abhihaDaM vA ubbhinaM vA mAlohaDaM vA acchejja vA aNisaTuM vA ajhoyaraM vA dhAIdUinimitteNaM AjIvavaNImagatigicchAkohamANamAyAlobheNaM puvvisaMthavapacchAsaMthavavijAmaMtacunnajoge saMkiyamakkhiyanikkhittapihiyasAhariyadAyagumbhIse apariNayalittachaDDiyayAe bAyAlAe dosehiM annayaradoseNa dUsiyaM AhAraM vA pANaM vA bhesaja vA paribhujejA savvattha pattegaM jahAjogaM kameNaM khamaNAyaMbilAdI uvaisejA, chaNhaM kAraNajAyANamasaI bhuMje aTTham, sathUmaM saiMgAlaM bhuMje uvaTThAvaNaM, saMjoiya 2 jIhAlehaDatAe bhuMje AyaMbilakhavaNaM, saMte balavIriyapurisayAraparakkame aTumicauddasInANapaMcabhIpajjosavaNacAummAsie cautthaTThamachaTTaiNarejjAkhavaNaM, kappaNAviyaicautthaM, kappaM pariTThavejjA duvAlasaM, pattagamattagakamaDhagaMvA anayaraM vA bhaMDovagaraNajAyaM atippiUNaMsasiNiddhaM vA asiNiddhaM vA aNullehiyaM ThavejjA cautthaM, pattAbaMdhassa NaM gaMThIu Na choDijjA Na sohejjA cautthaM pacchittaM, samuddesamaMDalIu saMghaTTejA AyAmaM saMghaTTa vA, samuddesamaMDaliM chiviUNa daMDApuMchaNagaMmadejjA nimviiyaM, samuddesabhaMDalI chiviUNaM daMDApuMchaNagaM ca dAUNaM iriyaM na paDikkamajjA // zrI mahAnizIthasUtraM // | 178 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nimviiyaM,evaMiriyaM paDikkamittu divasAvasesiyaMNa saMvarejjA AyAma, gurupuraoNasaMvarijA purimaDDhe,avihIe saMvarejAAyaMbilaM, saMvarittANaM ceiyasAhUNaM vaMdaNaM Na karejA puribhaDda, kusIlassa vaMdaNagaM dijjA avaMde, eyAvasaramhI u bahirabhUmIe pANiyakanjeNaM gaMtUNaMjAvAyAbhetAvaNaMsamogADhejA kiMcUNA taiyaporisI, tamavijAvaNaM iriyaM paDikkamittANaM vihIe gamaNAgamaNaMca AloiaNaM | pattagamattagakamaDhagAiyaM bhaMDovagaraNaM nikhivai tAva NaM aNUNAhiyA taiyaporisI havejjA, evaM aikvaMtAe taiyaporisIe goyamA! jeNaM bhikkhU uvahiM thaMDilANi vihiNA gurupurao saMdisAvittANaM pANagassayasaMvareUNaM kAlavelaM jAva sajhAyaM Na karejjA tassa NaM chaTuM pAyacchittaM uvaisejjA, evaM ca AgayAe kAlavelAe gurusaMtiyaM uvahiM thaMDille vaMdaNapaDikkamaNasamjhAyamaMDalIo vasahiM ca paccumpehittANaM samAhIe khairollage ya saMjabhiUNaM attaNagaM uvahiM thaMDille paccuSpehittu goyarayariyaM paDikkamiUNaM kAlo goyaracariyAghosaNaM kAUNa tao devasiyAiyAravisohinimittaM kAussaggaM karejA, eesuM pattegaM uTThAvaNaM purimaDDhegAsaNagovaTThAvaNaM jahAsaMkheNaM NeyaM, evaM kAUNaM kAussagaM muhaNaMtagaM paccuppehe vihIe guruNo kiikambha kAUNaM kiMci kathai sUruggamapabhiIe ciTThateNa vA gacchaMteNavAcalaMteNavAbhamaMteNa vAsaMbhA(ma)teNa vA puDhavIdagaagaNimAruyavaNassaihariyataNabIyapupphaphlakisalayapavAlaMkuradalabiticApaMciMdiyANaM saMghaTTaNapariyAvaNakilAvaNauddavaNaM vA kayaM havejA tahA tiNhaM guttAdINaM cauNhaM kasAyAINaM paMcaNhaM mahavvyAdINaM chaNhaM jIvanikAyAdINaM sattaNhaM pANapiMDesaNANaM aTThaNhaM pazyaNamAyAdINaM navaNhaM baMbhacerAdINaM dasavihassa // zrI mahAnizIthasUtraM // | 179 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samaNadhammassa nANadaMsaNacArittANaM ca jaM khaMDiyaM jaM virAhiyaM taM niMdiUNaM garahiUNaM AloiUNaM pAyacchittaM ca paDijjeUNaM egaggamANase suttatthobhayaM dhaNiyaM bhAvemANe paDikkamaNaMNa rejA uvaTThAvaNaM, evaM tu adaMsaNaMgao sUrio, ceiehiM avaMdiehiM paDikkamejjA cautthaM, etthaM ca avasaraM vineyaM, paDikkamiUNaM cavihIe rayaNIe paDhamajAmaM aNUNagaM sajjhAyaM na karejA duvAlasaM, paDhamporisIe aNaikvaMtAe saMthAragaMsaMdisAvejjA chaTheM,asaMdisAvieNaMsaMthArageNaM saMthArenA cautthaM,apaccuppehie thaMDille saMthArei duvAlasaM, avihIe saMthArejA cautthaM, uttarapaTTageNaM viNA saMthArei cautthaM, douDaM saMthArejjA cautthaM, susilaM saNappayAdI saMthArejA sayaM AyaMbilANaM, savvassa samaNasaMghassa sAhammiyA( NamasAhammiyANaM ca savvasseva jIvAsissa savvabhAvabhAvaMtarehiM NaM tivihaMtiviheNaM khAmaNamarisAvaNaM akAUNaM ceiehiM tu avaMdiehiM gurupAmUlaM ca uvahidehassAsaNAdINaM ca sAgAregaM paccakkhANeNaM akaeNaM kannavivaresuM ca kappAsarUveNaM tuTTa (aTTha )iehiM saMthAramhI ThAejA, eesuM pattegaM uvaTThAvaNaM, saMthAragamhI ThAUNamimassa gaMdhammasarIrassa gurupAraMparieNaM samuvaladdhehiM tu imehiM paramamaMtakrehiM dasasuvi disAsu ahihariduThThapaMtavANamaMtarapisAyAdINaM rakkheM Na karejA uvaTThAvaNaM, dasasuvi disAsu rakkhaM kAUNaM duvAlasahiM bhAvaNAhiM abhAviyAhiM sovijA paNuvIsaM AyaMbilANi, evaM nidaM moUNaMpaDibuddhe IriyaM paDikkamettANaMpaDikkamaNakAlaM jAvasajjhAyaMna karejAduvAlasaM, pasutte dusubhiNaMvA kusumiNaMvA umgahejjA saeNa UsAsANaM kAussagaM, rayaNIe chIena vA khAseja vA phalahagapIDhagadaMDageNa vA khuDukkagaM pariyA khamaNaM, diyA vArAo || zrI mahAnizIthasUtra / | 180 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vA hAsakheDDakaMdappaNAhavAyaM rejjA uvaTThAvaNaM, evaM je NaM bhikkhU suttAikkameNaM kAlAikkameNaM AvAsagaM kuvvIyA tassaNaM kAraNigassa micchukkaDaM goyamA! pAyacchittaM uvaisejjA, je ya NaM akAraNige tesiM tu NaM jahAjogaM cautthAi uvaese, jeNaM bhikkhU sadde karejA sadde uvaisejnA sadde gADhAgADhasadde ya savvattha paipayaM patteyaMsavvapaesuM saMbajhAveyavye, evaM je NaM bhikkhU AukAyaM vA teukAyaM vA itthIsarIrAvayavaM vA saMghaTTejA no NaM paribhujejjA se NaM tassa paNuvIsaM AyaMbilANi uvaisejjA, je uNa paribhujejjA se NaM duraMtapaMtalakkhaNe adaTThavve mahApAvakamme pAraMcie, Aha NaM mahAtavassI havejjA sattari mAsakhamaNANaM sayariM addhamAsakhabhaNANaM sayari duvAlasANaM sayariM dasamANaM sayariM aTThamANaM sathari chaTThANaM sathari cautthANaM sayari AyaMbilANaM sayariM egahANANaM sayara suddhAyAmegAsaNANaM sayariM nivvigaiyANaM jANaM aNulomapaDilomeNaM niddisejjA, eyaM ca pAyacchittaM je yaNa bhikkhU avissaMto samaNadvejjA se NaM AsaNNapurakkhaDe neyeTI se bhayavaM! iNamo sayariMsayariM aNulomapaDilomeNaM kevaiyaM kAlaM jAva sabhaNudvihii?, goyamA! jAvaNaM AyAramaggaMvA(Tha)ejjA, bhayavaM! uD pucchA, goyamA! uDDhe keI sabhaNudvejjA keI No sabhaNuDhejA, jeNaMsamaNuDhejA se NaM vaMde se NaM pujje se NaM daTThavve se NaM supasatthasumaMgale sugahIyaNAmadheje tiNhaMpi logANaM vaMdaNijjetti, je NaM tu No samaNuDhe seMNaM pAve se NaM mahApAve seNaM mahApAvapAve se NaM duraMtapaMtalakkhaNe jAva NaM aTThavvetti jayA NaM goyamA! iNamo pacchittasuttaM vocchijihii tyA NaM caMdAiccagaharikkhatAragANaM satta ahoratte teyaM No viphurejaa|10| imassaNaM vocchede goyamA! kasiNasaMjamassa // zrI mahAnizIthasUtraM // | 181] pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhAvo, jao NaM savvapAvapaNiDhavage ceya pacchitte,savvassa NaM tavasaMjamANuDhANassa pahANamaMge paramavisohIpae, pavayaNassAvi NaM NavaNIyasArakhUe panatte / 11 / iNamo savvamavi pAyacchitte goyamA! jAvaiyaM egasya saMpiMDiyaM havejA tAvaiyaMceva egassa NaM | gacchAhivaiNo mayaharapavattaNIe yacaguNaM uvaisejjA, jaoNaMsavvamavieesiMpayaMsiyaM havejjA, ahANamime ceva pabhAyaM saMgacchejjA tao annesiM saMte dhIbalavIriya( 5 )suThutarAgamabhujama ha( hA )vejjA, ahA NaM kiMci sumahaMtamavi tao'NuTThANamabbhujamenjA tA NaM na tArisAe dhammasaddhAe, kiM tu maMducchAhe samaNuTejA, bhaggapariNAmarasa ya niratthagameva kAyakese, jamhI eyaM tmh| u aciMtANaMtaniraNubaMdhiputrapabbhAreNaM saMbhu( jujamANevisAhuNona saMjujati,evaM casavvamavigacchAhivaiyAdINaMdoseNeva pavattejjA, eeNaM pavuccai goyamA! jahA NaM gacchAhivaiyAINaM iNamo savvamavi pacchittaM jAvaiyaM egattha saMpiMDiyaM havejjA tAvaiyaMceva caugguNaM uvaisejjA 12 se bhayavaM! je NaM gaNI appamAdI bhavettANaM suyANusAreNaM jahuttavihANehiM ceva sayayaM ahanisaM gacchaMna sAravejjA tassa kiM pAyacchittamuvaisijjA?,goyamA! appauttI pAraMciyaM uvaisejjA, sebhayavaM! jassa uNa gaNiNo savvapamAyAlaMbaNaviSyamukkassAvi NaM suyANusAreNaM jahuttavihANehiM ceva satyaM ahanisaM gacchaM sAravemANassa 3 keI tahAvihe duTThasIle na sammAgaM samAyarejjA tassavi kiM pacchittamuvaisejjA?, goyamA! uvaisejjA, se bhayavaM! keNaM aTeNa?, goyamA! jao NaM teNaM aparikkhiyaguNadose nikkhamAvie havejjA eeNaM, se bhayavaM! kiM taM pAyacchittabhuvaisejjA?, goyamA! jeNaM evaMguNakalie gaNI se NaM jayA evaMvihaM pAvasIlaM gacchaM zrI mahAnizIthasUtrapA | 182 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tivihaMtiviheNaM vosirittANaM AyahiyaM no samaNuDhejA tyA NaM saMghabajhe uvaisejA, se bhayavaM! jayA NaM gaNiNA gacche tiviheNaM vosirie havejjA tyA NaM te gacche AdarejA?, jai saMvigge bhavettANaM jahuttaM pacchittamaNucarettA annassagacchAhivaiNo uvasaMpajittANaM sambhaggamaNusarejjA tao NaM AyarejjA, ahA NaM sacchaMdattAe taheva ciTThe tao NaM cavvihassAvi samaNasaMghassa bajhaM taM gacchaM No aarejaa|13| se bhayavaM! jayA NaM se sIse jahuttasaMjamakiriyAe vaTuMti tahAvihe ya keI kugurU tesiM dikkhaM paravejjA tyA NaM sIsA kiM samaNudvejjA?,goyamA! ghoravIratavasaMjama,sebhayavaMkaha?,goyamA! annagacche pavisettANaM, tassasaMtieNaM sirigAreNaM alihie samANe annagacchesuM pavesabhevaNa labhejA tyA NaM kiM kuvijjA?, goyamA! savvapayArehiM gataM tassa saMtiyaM siriyAraM phusAvejA, se bhayavaM! keNa payAreNaM taM tassa saMtiyaM siriyAraM savvapayArehiM NaM phusiyaM havejjA?, goyamA! akkharesuM, se bhayavaM! kiM NAme te akkhare ?, goyamA! jahA NaM apaDigAhe kAlakAlaMtaresuMpi ahaM imassa sIsANaM vA sIsaNIgANaM vA, se bhayavaM! jayA NaM evaMvihe aksareNa payAdI?, goyamA! jayA NaM evaMvihe akkhare Na payAdI tayANaM AsanapAvayaNINaM pakahittANaM cautthAdIhiM samakkabhittANaM akkhare dAvejA, se bhayavaM! jayA NaM eeNaM pyAreNaM se NaM kugurU akkhare Na padejjA tyA NaM kiM kujjA?, goyamA! jayA NaM eeNaM pyAreNaM se NaM kugurU akkhare no prayacche tyA NaM saMghabajhe uvaisejjA, se bhayavaM! keNaM aTeNaM evaM vuccai?, goyamA! sukha payaTTe iNamo mahAmohapAse gehapAse tameva viSyajahittANaM aNegasArIriMgamaNosamutthacagaisaMsAradukhabhayabhIe kahakahavi // zrI mahAnizIthasUtraM // | 183 | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassa garsuri Gyanmandir mohamicchattAdINaMkhaovasameNaM sammaggaM samovalabhittANaM nivinakAmabhoge niraNubaMdhaM punnamahijje, taM ca tavasaMjamANuDhANeNaM, tasseva tavasaMjamakiriyAe jAva NaM gurU sayameva vigdhaM payare ahA NaM parehiM kArave kIramANe vA sabhaNuvekkhe sapakkheNa vA parapakkheNa vAtAva NaM tassa mahANubhAgassa sAhuNo saMtiyaM vijamANamavi dhammavIriyaM paNasse jAva NaM dhammavIriyaM paNasse tAva NaM je punabhAge AsannapurakkhaDe ceva sopaNasse, jaiNaMNo sabhaNaliMgaM viSpajahe tAhe je evaMguNovavae se NaM gacchamujhiya annaM gacchaM samuppayAi, tatthavijAvaNaM saMpavesaMNa labhetAvaNaM kayAi uNa avihIe pANe payahejjA kayAi uNa micchattabhAvaMgacchiya parapAsaMDiyabhAsaejjA kyAi uNa dArAisaMgahaM kAUNaM agAravAse pavisejjA ahA NaM se tAhe mahAtavassI bhavettANaM puNo atavassI hoUNaM pa havejA jAvaNaM eyAI na havaMti tAvaNaMegaMteNaM vuDDhi gacche micchattatame jAvaNaM micchattatamadhIkae bahujaNanivahe dukkheNaM samaNudvejjA duggainivArae sokkhaparaMparakArae ahiMsAlakkhaNasamaNadhamme, jAvaNaMeyAiM bhavaMti tAvaNaM titthasseva vocchittI, tAvaNaMsudUravavAhie paramapae, jAvaNaM sudUravavahie paramapae tAvaNaM accaMtasudukhie ceva bhavvasattasaMghAe puNo caugaIe saMsarejjA, eeNaM aTeNaM evaM vuccai goyamA! jahANaM je NaM eeNeva payAreNaM kugurU akkhare NopaejjA se NaM saMghabajhe uvisejaa|14se bhayavaM! kevaieNaM kAleNaM pahe kugurU bhavihiMti?, goyamA! ioya addhaterasaNhaM vAsasyANaM sAiregANaM sabhaivaMtANaM parao bhaviMsa,se bhyavaM! deNaM aTeNaM?,goyamA! tatkAlaMiDDhIrasasAyagAravasaMgae mamIkAraahaMkAragIe aMtosaMpajjalaMtaboMdIahamahaMtikrayamANase amuNiyasamayasabbhAve // zrI mahAnizIthasUtra / | 184 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org gaNI bhaviMsu, eeNaM adveNaM, se bhayavaM! kiNNaM savve'vI evaMvihe takkAlaM gaNI bhavIsuM?, goyamA ! egaMteNaM no, savve, keI puNa duraMtapaMtalakkhaNe adaTThavve egAe jaNaNIe jamagasamagaM pasUe nimmere pAvasIle dujjAyajamme suroddapayaMDAbhiggahiyadUra mahAmicchaddiTThI bhaviMsu, se bhayavaM! kahaM te samuvalakkhejjA ?, goyamA ! ussuttaummaggapavattaNuddisaNaaNumaipaccaeNa / 15 / se bhayavaM ! je NaM gaNI kiMciyAvassagaM pamAejjA ?, goyamA ! je gaM gaNI akAraNige kiMcI khaNamegamavi pamAe se NaM avaMde uvaisejjA, je gaM tu | sumahAkAraNigevi saMte gaNI khaNamegamavI Na kiMci NiyayAvassagaM pamAe se NaM vaMde pUe daTThavve jAva NaM siddhe buddhe pAragae khINaTukammamale nIrae uvaisejjA, sesaM tu mahayA pabaMdheNaM satthANe ceva bhANihii 16 / 'evaM pacchittavihiM soUNa nnaannucitttthtii| adINamaNo, juMjai ya jahathAmaM, je se ArAhage bhaNie // 20 // jalajalaNaduTThasAvayacoranariMdA hijogiNINa bhae / taha bhUyajakkharakkhasakhudda pisAyANa mArINaM // 21 // kalikalaha viggharohagakaMtArADaisamuddamajjhe yo duccitiya avasauNe saMbhariyavvA vaTTai imA vijjA // 22 // asaeijaNa AmdeNuj anNajjhANai ummedbhUtaivai kamauN Ahaiehu imapavvANa Aga uiha aNhaucauihabhUmahamuaNumvaidaeu ANa amcauNhamimsukhak al amghaeha isa amcau ( pratyaMtare pAehaiMjan amin ujmnjhan ummehaimtivikkam u nU Ahaiehaim pavvAn Ag ohraiarapaharaucuduimmahasau u aNaumathaiTeo an amRta ehamaimvadhasaikhaka aulamathaehavai sam amRtau ) eyAe pavaravijjAe vihIe attANagaM samahimaMtiUNaM imee sattakkhare uttamaMgo bhayakhaMdhakucchI calaNatalesu // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita 185 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saMNisejjA taMjahA aum uttamaMge kucha vAmakhaMdhagIvAe vAmakucchIe k vAmacalaNayale lae dAhiNacalaNayale svaA dAhiNakucchIe huA dAhiNakhaMdhagIvAe / 17 / 'dusumiNadunnimitte gahapIDu vasaggamAririTTha bhae / vAsAsaNivijjUe | vAyArimahAjaNavirohe // 23 // jaM catthi yaM loge, taM savvaM niddale imAe vijjAe / satyapahe (saTTa ( jha ) jhaNhe maMgalayare pAvahare | sayalavara kkhayasokkhadAI kAumime) pacchitte, jai NaM tu Na tabbhave simjhe // 24 // tA lahiUNa vimANaM (gayaM) sukulupyattiM duyaM ca puNa bohiM, sokkhaparaM paraeNaM sijjhe kammaTThabaMdharayamala vimukte // 25 // goyamotti bemi / se bhayavaM! kiM pa ( e ) yANumettameva pacchittavihANaM jeNevamAisse ?, goyamA ! eyaM sAmantreNaM duvAlasaNha kAlamAsANaM paidiNamahannisANusamayaM pANovaramaM jAva sabAlavuDDha sehamayahararAyaNiyamAINaM, tahA ya apaDivAyamaho 'vahimaNapajjavanANIu chaumatthatitthayarANaM egaMteNaM abbhuTThANArihAvassagasaMbaMdhiyaM ceva sAmantreNaM pacchittaM samAiTTha, no NaM eyANumettameva pacchittaM, se bhayavaM! kiM apaDivAyamaho 'vahImaNapajavanANI |cha umAtthavIyarAge sayalAvassage samaNuTThIyA ?, goyamA ! samaNuTTIyA, na kevalaM samaNuTTIyA jamagasamagamevANavarayamaNuTThIyA, se bhayavaM ! kahaM ?, goyamA ! aciMtabalavI riyabuddhinANAisayasattIsAmattheNaM, se bhayavaM ! keNaM aTTheNaM te samaNuTTIyA ?, goyamA ! mA NaM utsuttummaggapavattaNaM me bhavauttikA UNaM / 18 / se bhayavaM! kiM taM savisesaM pAyacchittaM jAva NaM vyAsI?, goyamA ! vAsAraniyaM | paMthagAmiyaM vasahipAribhogiyaM gacchA yAramaikkamaNaM saMghAyAramaikkamaNaM guttI bheyapayaraNaM sattamaMDalI dhammAikamaNaM agIyatthagacchapayANajAyaM // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita 186 For Private And Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kusIlasaMbhogajaM avihIe pavvajjAdANovaTThAvaNAjAyaM agassa suttatthobhayapaNNavaNajAyaM aNANayaNikka'kkharaviyaraNAjAyaM devasiyaM rAiyaM pakkhyiM mAsiyaM caumAsiyaM saMvacchariyaM ehiyaM pAraloiyaM mUlaguNavirAhaNaM uttaraguNavirAhaNaM AbhogANAbhogayaM AuTTipamAyadappakappiyaM vayasamaNadhammasaMjamatavaniyamakasAyadaMDaguttIyaM mayabhayagAravaiMdiyajaM vasaNAikoTTajjhANarAgadosabhohamicchattaduTThakUrajhavasAyasamutthaM mamattamucchApariggahAraMbhajaM asamiittapaTThIbhaMsAmittadhamaMtarAyasaMtAvuvvevagAsamAhANuppaiyagaM saMkhAIyA AsAyaNA anyarAsAyaNayaM pANavahasamutthaM musAvAyasamutthaM adattAdANagahaNasamutthaM mehuNasevaNAsamutthaM parigahakaraNasamutthaM rAibhoyaNasamutthaM mANasiyaM vAiyaMkAiyaM asaMjamakaraNakAravaNaaNumaisamutthaM jAvaNaMNANadaMsaNacArittAiyArasamutthaM, kiMbahuNA?, jAvaiyAI tigAlaciivaMdaNAdao pAyacchittadvANAI patttAI tAvaiyaM ca puNo viseseNa goyamA! asaMkhyahA pannavijati (ao) evaM saMdhArejA jahA NaMgoyamA! pAyacchittasuttassa NaM saMkhejAo nijuttIo saMkhenAo saMgahaNIo saMkhijjAiM aNuogadArAI saMkheje akkhare aNate prajjave jAva NaM daMsijati uvadaMsijati Apavijati panavinaMti parUvijaMti kAlAbhiggahattAe davvAbhiggahattAe khettAbhiggahattAe bhAvAbhimahattAe jAva NaM ANupuvvIe aNANupuvIe jahAjogaM guNaThANesuMti bemi|19| se bhayavaM! erise pacchittabAhale se bhayavaM! erise pacchittasaMghaTTe se bhayavaM! erise pacchittasaMgahaNe asthi keI jeNaM AloittANaM niMdittANaM garahittANaM jAva NaM ahArihaM tavokamma pAyacchittamaNucarittANaM sAmantramArAhejA patyaNamArAhijA jAva NaM AyahiyaTTayAe zrI mahAnizIthasUtra / | 187 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uvasaMpajjittANaM sakajaM tamahaM ArAhejjA ?, goyamA ! NaM cauvvihaM AloyaNaM viMdA, taMjahA nAmAloyaNaM ThavaNAloyaNaM davvAloyaNaM bhAvAloyaNaM, ete cauro'vi pae aNegahAvi cagdhA joijjaMti, tattha tAva samAseNa NAmAloyaNaM nAmametteNaM, ThavaNAloyaNaM potthayAisumAlihiyaM, davvAloyaNaM nAma jaM AloettANaM asaDhabhAvattAe jahovaiTTha pAyacchittaM nANuciTTe, ete tao'vi pae egaMteNaM goyamA ! apasatthe, je gaM se cautthaM bhAvAloyaNaM nAma te NaM tu goyamA ! AloettANaM niMdittANaM garahittANaM pAyacchittamaNucarittANaM | jAva NaM AyahiyaTThAe uvasaMpajittANaM sakajjuttamamahaM ArAhejA, se bhayavaM! kayare NaM se cautthe pae ?, goyamA ! bhAvAloyaNaM, se | bhayavaM ! kiM taM bhAvAloyaNaM?, goyamA! je NaM bhikkhU erise saMvegaveraggagae sIlatavadANabhAvaNacaukhaMdhasusamaNadhammamArAhaNekkaMtara sie mayabhayagAravAdIhiM acyaMtaviSyamukke savvabhAvabhAvaMtarehiM NaM nIsalle AloittANaM visohipayaM paDigAhittANaM tahatti samaNuTThIyA savvuttamaM saMjamakiriyaM samaNupAlijjA | 20 | taMjahA 'kayAI pAvAI IsAhiM, je hiaTThI Na bajjhae / tesiM titthayaravayaNehiM, suddhI | amhANa kIrao // 6 // pariciccANaM tayaM kammaM, ghorasaMsAradukkhadaM / maNovayakAyakiriyAhiM, sIlabhAraM gharemi'haM // 7 // jaha jANai savvannU, kevalI titthaMkare | Ayarie cAritaDDhe, uvajjhAyasusAhuNo // 8 // jaha paMca loyapAle ya, sattA dhamme ya jaannte| tahA''loemi'haM savvaM, tilabhittaMpi na niNhavaM // 9 // tattheva jaM pAyacchittaM girivaraguruyaMpi Avae / tamaNuccaremi de suddhi, jaha pAve jhatti vilijjae // 30 // mariUNaM narayatiriesuM, kuMbhIpAsu katthaI / katthai karavattajaMtehiM, katthai bhinno u sUlie // 1 // ghaMsaNaM gholaNaM // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita 188 For Private And Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir / kahiMmi, katthai cheyaNabheyaNI baMdhaNaM laMdhaNaM kahiMmi, katthai dmnnmNknnN||2|| NatthaNaM vAhaNaM kahiMmi, katthai vahaNatAlA gurubhArakkamaNaM kahiMci, katthai jmlaarviNdhnn||3|| urapaTTiavikaDibhaMga, pravaso taNhaM chuhN| saMtAvuvvegadArida, visahIhAmi puNovihaM ||4||taa ihaiMcevasavvaMpi, niyaduccariyaM jahaTThiyaM AloittA niMdittA garahittA, pAyacchittaM critunnN||5|| nihAmipAvayaM kamma,jhatti saMsAradukkhyA abbhudvittA tavaMdhoraM, dhIravIraparakkama ||accNtkddyddN kaTheM, dukkaraM durnnuccr| uguggayA jiNAbhihiyaM sylklaannkaarnnN||7|| pAyacchittanimitteNaM, paarsNthaarkaary| AyareNaM tavaM carimo, jeNubbhaM sokkhaI tnnuN||8|| kasAe vihalIkaTuM, iMdie paMca niggh| maNovaIkAyadaMDANaM, niggahaM dhnniymaarbhe||9|| AsavadAre niraMbhettA, cttmymcchrabhriso| gayarAgadosamoho'haM, nIsaMgo nipprigho||40||nimbhmo nirahaMkAro, sarIraaccaMtanipihomahavvyAI pAlemi, niraiyArAI nicchio||1|| haddhI thI hA ahanno'haM, pAvo pAvamatI ahaM pAviTThI pAvakammo'haM pAvAhamAhamayaro'haM // 2 // kusIlo bhaTThacArittI, bhillasUNovamo ahN| cilAto nikkivo pAvI, kUrakambhIha nigghiNo // 3 // iNamo dullabhaM labhi, sAmannaM nANadaMsaNI cArittaM vA virAhettA, aNAloiyaniMdiyAgarahiyaakyapacchitto, vAvajato jaI ahN||4|| tA nicchayaM aNuttare, ghore sNsaarsaagre| nibuDDo bhavakoDIhiM, samuttaraMtoNa vA punno||5||taa jA jarANa pIDei, vAhI jAva na keI me| jAviMdiyA na hAyaMti, tAva dhame carettu'haM // 6 // niddahamaireNa pAvAI, niMdiuM garahiu~ cirN| pAyacchittaM carittANaM, nikkalaMko bhavAmi'haM // 7 // nikalusanikkalaMkANaM, suddhabhAvANa goymaa!| tatro || zrI mahAnizIthasUtra // | 189] pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | naTuM jayaM gahiyaM, sudUramavi privlittunnN||8|| evamAloyaNaM dAuM, pAyacchittaM carittuNo klusammamalamukaM, jai No sijjhijja tkkhnnN||9|| nikalusanikkalaMkANaM,suddhabhAvANa goymaa!| tatro naTuM jayaM gahiyaM, sudUramavi privlittunnN||8|| evamAloyaNaM dAu, pAyacchittaM carittuNAkalusammamalamukaM, jaiNo sijjhija takkhabha ||9||taa vae devalogaMmi, niccujjoe syNphe|devduhinigdhose, acchraasysNkule||50||tocuyaa ihAgaMtuM,sukuluppattiM labhettuNInimvitrakAmabhogAya, tavaM kAuMmayA punno||1||annuttrvibhaannesuN, nivsiuunnehmaagyaa| havaMti dhammatitthyarA, syltelokbNdhvaa||2|| esa goyama! vineye, supasatthe cautthe pe| bhAvAloyaNaM nAma, akkhysivsokkhdaaygo||3||tti bemi, se bhayavaM! erisaMpapya, visohiM uttamaM vIje pabhAyA puNo asaI, katthaI cukke khallina vaa||4|| tassa kiM bhave sohipayaM, suvisuddhaM ceva lkkhie| uyAha No samulikhe?, saMsayabheyaM viyaagre||5|| goyamA! niMdiuM garahiu~ suiraM, pAyacchittaM carittuNI nikkhAriyavathabhivAeNa khaMpaNaM jo na rkkhe||6|| so surhigNdhubbhinnnngNdhodyvimlnimmlpvitte| majiakhIrasamudde, asuIgaDDAe jai pddi||7|| etA puNa tassa sAmaggI, (savvakammakkhayaMkarA) aha hoja devajoggA, asuIgaMdhaM khu duddhrisN||8|| evaM kyapacchitte, je NaM chajjIvakAyavyaniyamI daMsaNanANacarittaM, sIlaMge vA bhavaMge vaa||9|| koheNa va mANeNa va, mAyAlobhe kasAyadoseNI rAgeNa paoseNaM va, (anANa) mohamicchattahAseNaM( vaavi)||60|| (bhaeNaM kaMdabhyadappeNaM) eehi ya annehi ya gAravamAlaMbaNehiM jo khNdde| so savvaTThavimANe, patte attANagaM nire||1|| khive )se bhayavaM! kiM AyA saMrakkheyavyo zrI mahAnizIthasUtrA pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uyAhu chajjIvanikAyamAisaMjabhe saMrakkheyavyo?, goyamA! je NaM chakkAyasaMjamaM rakkhe se NaM aNaMtadukkhapayAyagAu doggaigamaNAu attA saMrakkhe, tamhA chakAyAisaMjamameva rakheyavya hoi|21|se bhayavaM! kevatie asaMjamaTThANe patratte?, goyamA! aNege asaMjamaTThANe panatte, jAva NaM kAyAsaMjabhaTThANA, se bhayavaM! kayare NaM se kAyAsaMjamaTThANe?, goyamA! kAyAsaMjabhaTThaANe aNegahA panattA, taMjahA 'puDhavidagAgaNivAUvaNapphaI taha tasANa vivihANI hattheNavi pharisaNayA vajejA jaavjiivNpi||2|| sIuNhakhArakhate aggIloNUsa aMbile he| puDhavAdINa paroppara khyaMkare vnjhstthee||3|| hANu-maddaNasobhaNahatthaMguliakkhisoyakaraNeNI AvIyate aNaMte AUjIve khayaM jNti||4||sNdhukknnjlnnujjaalnnenn ujjoyakaraNamAdIhiMI vIyaNaphUbhaNaubbhAvaNehiM sihijiivsNghaayN||5||jaai khayaM anve'viya chajjIvanikAyamaigae jiive| jalaNI suddhaiovi hu saMbhakkhai dasadisANaM ca ||6||viiynngtaaliyNttycaamrukkhevhtthtaalehidhaavnnddevnnlNghnnuusaasaaiihiN vaauunnN||7||aNkuurkuhrkislypvaalpusspphlkNdlaaiinniihtthphrisenn bahave jati khayaM vaNapphaI jiive||8||gmnnaagmnnnisiiynnsuynnutttthaannannuvuttypmtto viyaliMti biticaupaMceMdiyANa goyama! khyaM niymaa||9||paannaai vAyaviraI sivaphalayA gihiUNa tA dhImI maraNAvayaMmi patte mareja viraIna khNddejaa||70|| aliyavayaNassa viraI sAvajaM saccabhavi na bhaasijjaa| paradavvaharaNaviraI kareja dinevi mA lobhN||1||dhnnN duddharabaMbhavvayassa kAuM pariggahaccAyo rAIbhoyaNaviraI paMciMdiyaniggahaM vihinnaa||2|| anne ya kohamAA rAgaddose ya(A) loyaNaM daa| mamakAraahaMkAre payahiyave // zrI mahAnizIthasUtra [ 191 pU. sAgarajI ma. saMzodhitA For Private And Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | pyttennN||3||jh tavasaMjamasamjhAyajhANamAIsu suddhbhaavehiN| ujjamiyavvaM goyama! vijulayAcaMcale jiive||4|| kiM bahuNA? goyamA! etthaM,dAUNaMAloyaNI puDhavikAyaM virAhejA, kattha gNtuNssujhihii?||5|| kiMbahuNA goyamA! etthaM, dAruNaMAloyaNIbAhirapANaM tahiM jamme,je pie kattha sujhihii?||6|| kiM0 uNhavai jAlAI jAo, phusio vA kattha sujhihii?||7|| kiMvAukAyaM udarejA, kattha gaMtUNa sujihii?||8|| kiM0 jo hariyataNaM puNpha vA, pharise kattha sa sujhihii?||9|| kiM0 akkamaI bIyakAyaMjo, kya gaMtuM sa sunjhihii?||80|| kiM0 viyaleMdI( bitica3) paMciMdiya pariyAve, jo kattha sa sujjhihi?||1|| kiM0 chakkAe jo na rakkhejA, suhame kattha sa sujhihii?||2|| kiM bahuNA goyamA! etthaM, dAUNaM AloyaNI tasathAvara jo na rakkhe, kattha gaMtuM sa sujhihii?||3|| AloiyaniMdiyagarahiovi kypaaycchittnniisllii| uttamaThANapi Thio puDhavAraMbha prihrijaa||4|| Aloi0 uttamaThAmi Thio, joIe mA phusAvejjA 15 // Aloi0 saMviggo uttamaThANami Thio, mA viyAveja attaannN||6|| Aloi0 sNviggo| chinapi taNaM hariyaM, asaI maNagaMmA phrise||7||aaloiy0 sNviggo|uttmtthaannmi Thio, jaavjiivNpietesiN||8||diytediycropNciNdiyaann jIvANI saMghaTTaNapariyAvaNakilAvaNoddavaNa mA kaasii||9|| Aloi0 sNviggo| uttamaThANami Thio, sAvajaM mA bhnnijjaasu||9|| Aloiya0 sNviggo| loyatthe Navi bhUI gahiyA gihiukkhiviu dinaa||1|| Aloi0 niislo| je itthI saMlavijA, goyama! kattha sa sujjhihii?||2||aaloiy0 saMviggocoddasadhammuvagaraNe, uDDhaM mA parigahaM kujjaa||3|| tesiMpi nibhamabhatto amucchio agaDhio // zrI mahAnizIthasUtra // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir daDhaM hviyaa| aha kujnA 3 mamattaM tA suddhI goyamA! nsthi||4|| kiM bahuNA? goyamA! etthaM, dAUNaM AloyaNI rayaNIe Avie pANaM, kattha gaMtuM sa sujhihii?||5|| AloiyaniMdiyagarahiovi kyapAyacchittanIsallo chAikkame Na rakkhe jo, kattha suddhiM labheja so?||6|| apasatthe ya je bhAve, pariNAme ya dAruNI pANAivAyassa vemaNe, esa paDhame aikkame // 7 // tivvarAgA yajA bhAsA, nitthurkhrphruskksaa| musAvAyassa veramaNe, esa bIe aikkame // 8 // ugaha ajAittA, aciyattaMmi uvgghe| adattAdANassa veramaNe, esa taie aikkame // 9 // saddA rUvA rasA gaMdhA, phAsANaM pviyaarnne| mehuNassa verabhaNe, esa cautthe aikkme||100||icch| mucch| ya gehI ya, kaMkhA lobhe ya daarunne| pariggahassa veramaNe, paMcamagesAikkame // 1 // aibhattAhAra hoittA, sUrakkhitami sNkire| rAIbhoyaNassa vemaNe, esa chaTe aikkame // 2 // AloiyaniMdiyagarahiovi kypaaycchittnniislo| jayaNaM ayANabhANo, bhavasaMsAraM bhame jahA susddho||10||bhyvN! ko uNasosusaDho? kyarAvAsA jayaNA? jamajANamANassaNaM tassaAloiyaniMdiyagarahio( yassA)vi kyapAyacchittassAvi saMsAraM No viNiTThiyaMti?, goyamA! jayaNA nAma aTThArasahaM sIlaMgasahassANaM sattarasavihassa NaM saMjamassa codasaNhaM bhUyagAmANaM terasaNhaM kiriyAThANANaM sabajhabbhaMtarassa NaM duvAlasavihassa tavo'NuTThANassa duvAlasaNhaM bhikkhupaDimANaM dasavihassaNaM sabhaNadhammassaNavaNhaM ceva baMbhaguttINaM aTThaNhaM tu pazyaNamAINaM sattaNhaM ceva pANapiMDesaNANaM chaNhaM tu jIvanikAyANaM paMcaNhaM tu mahavvyANaM tihaM tu ceva guttINaM jAva NaM tiNhameva sammaiMsaNanANacarittANaM bhikkhU kaMtAradubhikkhAyaMkAIsu NaM // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sumahAsamuppannesu aMtomuhuttAvasesakaMThagayapANesuMpiNaM maNasAvi 3 khaMDaNaM virAhaNaM Na karejA kAravejjA Na samaNujANejA jAva NaM nArabhejA na samAraMbhejA jAvajjIvAetti, se NaM jayaNAe bhatte se NaM jayaNAya dhuve se NaM jayaNAe va dakkhe se NaM jayaNAe viyANetti, goyamA! susaDhassa upa mahatI saMkahI paramavimhayajaNaNI yo22|| cUliyA paDhamA egaMtanijjarA, cU01 a07|| se bhayavaM! keNaM aTeNaM evaM vuccai?, teNaM kAleNaM teNaM samaeNaMsusaDhanAmadheje aNagAreha bhUyavaM, teNaMca egegassaNaM pakkhassaMto pabhUyavANiyAo AloyaNAo vidinnAo sumahaMtAIca accaMtadhorasudukkarAI pAyacchittAI sabhaNucinnAiMtahAvi teNaM vaeNaM visohipayaM na samuvaladdhati, eteNaM aTeNaM evaM vuccai, se bhayavaM! kerisA u NaM tassa susaDhassa vattavvayA?, goyamA! asthi 3 ha ceva bhArahe vAse avaMtINAma jaNavao, tattha ya saMbukke nAma kheDage, tami ya janmadaridde nimmere nikive kiviNe NirANukaMpe aikkare nikkaluNe nitiMse rodde caMDaroddapayaMDadaMDe pAve abhiggahiyabhicchAdiTThI aNuccariyanAmadheje sujjasive nAma dhijjAi ahesi, tassa ya dhUyA sujjasirI, sA ya parituliyasayalatiyaNanaranArIgaNA lAvannakaMtidittirUvasohaggAisaeNaM aNovamA attaggA, tIe annabhavaMtaraMmi iNamo hiyaeNa duccitiyaM ahesi, jahA NaM sohaNaM havejjA jai NaM imassa bAlagassa mAyA vAvaje tao majjha asavakaM bhave, eso ya bAlago dujjIvio bhavai tAhe majha suyassa rAyalacchI pariNamejjati, takkammadoseNaM tu jAyamettAe ceva paMcattamuvagayA jaNaNI, tao goyamA! teNaM sujjasiveNaM mahayA kileseNaM chaMdamArAhamANeNaM bahUNaM ahiNavapasUyajuvatINaM ghAghari // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir thannaM pAUNaM jIvAviyA sA bAliyA, ahanyA jAva NaM bAlabhAvamuttinnA sA sujjasirI tAva NaM AgayaM amAyAputtaM mahAroravaM duvAlasasaMvacchariyaM dubbhikkhaMti, jAva NaM pheTTApheTTIe jAumAraddhe sayalevi NaM jaNasamUhe, aha'nnayA bahudivasakhuhatteNaM visAyamuvagaeNaM teNa ciMtiyaM jahA kimeyaM vAvAiUNaM samuddisAmi kiM vA NaM imIe poggalaM vikkiNiUNaM ceva annaM kiMcivi vaNibhAu paDigAhittANaM pANavittiM karemi, No Namanne keI jIvasaMdhAraNovAe saMpayaM me havijjatti, ahavA haddhI hA hANa juttamiti, kiMtu jIvamANiM ceva vikSiNAmitti ciMtiUNaM vikkiyA sujjasirI mahAriddhIjuyassa codasavijjAThANapAragassa NaM mAhaNagoviMdarsa gehe, tao bahujaNehiM ghiddhIsadovahao taM desaM pariciccANaM gao annadesaMtaraM sujjasivo, tatthAvi NaM payaTTo so goyamA! ittheva vinnANe jAva NaM annesiM kannagAo avaharittANaM avaharittANaM annatya vikiNiUNa meliyaM sujjasiveNa bahuM daviNajAyaM, eyAvasaraMbhi 3 samaikvaMte sAirege aTThasaMvacchare dubbhikkhassa jAva NaM viyaliyamasesavihavaM tassAvi NaM goviMdabhAhaNassa, taM ca | viyANiUNa visAyamuvagaeNaM ciMtiyaM goyamA! teNaM goviMdamAhaNeNaM, jahA NaM hohI saMdhArakAlaM manjha kuDuMbassa, nAhaM visIyamANe baMdhave khaNaddhamavi dahNaM sakSuNomi, tA kiM kAyavvaM saMpayaM abhhehiMti ciMtayamANasseva AgayA goulAhivaiNo bhajjA khaiyagaviNaNatthaM tassa gehe jAvaNaMgoviMdassa bhajAe taMdulamallageNaM paDigAhiyAu cauro ghaNavigaImIsakhaiyagakagoliyAo, taMca paDigAhiyamettameva paribhuttaM DiMbhehi, bhaNiyaM ca mahIyarIe jahA NaM bhaTTidArige! payacchAhi NaM taM amhANaM taMdulamallagaM ciraM // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vaTe jeNa'mhe goulaM vyAmo, tao samANattA goyamA! tIe mAhaNIe sA sujjasirI jahA NaM halA! taM jamhA NaravaiNA NisAvayaM pahiyaM pahiyaM tatth jaMtaM taMdullamallagaM taM maggAhi lahuM jeNAhamimIe prayacchAmi, jAva DhaMDhavasiUNaM nIhariyA maMdiraM sA sujjasirI novaladdhaM taM taMdulamalagaM, sAhiyaM ca mAhaNIe, puNovi bhaNiyaM mAhaNIe jahA halA! amugaMthAmamaNuduyA anesiUNamANeha, puNovi payaTTA aliMdage jAvaNaMNa picche tAhe samuThyiA sayameva sA mAhaNI jAvaNaM tIeviNa diTuM taM puNa, suvimhiyamANasA NiuNabhannesi payattA, jAva NaM picche gaNigAsahAyaM paDhamasuyaM payarikke oyaNaM samuddisamANaM, teNAvi paDidaTuM jaNaNI AgacchamANI ciMtithaM ahaneNaM-jahA caliyA abhhANaM oyaNaM avahariukAmA pAyamesA, tA jai ihAsanamAgacchihI tao'hameyaM vAvAissAbhitti ciMtayaMteNaM bhaNiyA dUrAsanA ceva mahAsadeNaM sA mAhaNI jahA NaM bhaTTidArigA! jai tuma ihayaM samAgacchihisi tao mA evaM taM bolliyA jahA gaMNo parikahiyaM, nicchayaM ahayaM te vAvAessAmi, evaM ca aNiDhavayaNaM soccANaM vajjAsaNihayA iva dhasatti mucchiUNaM nivaDiyA dharaNivaDhe goyamA! mAhaNitti, tao NaM tIe mahIyarIe parivAliUNaM kiMci kAlakkhaNaM vuttA sA sujjasirI jahA NaM halA! kannage! amhA NaM ciraM vaTTe tA bhaNasu sigdhaM niyajaNaNiM jahA NaM eha lahuM prayaccha tumamamhANaM taMdulamAlagaM ahA NaM taMdulamallaga viSpaNaTuM tao NaM muggamallagameva pyacchasu, tAhe paviThThA sA sujjasirI aliMdage jAva NaM ThUNaM tamavatthaMtaragayaM mAhaNI mahayA hAhAraveNaM dhAhAviLa payattA sA sujasirI,taM cAyaniUNaM saha parivaggeNaM dhAio so mAhaNo mahIyarI a, tao pavaNajaleNa AsAsiUNaM // zrI mahAnizIthasUtra // | 196 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir puTThA sA tehiM jahA bhaTTidArige! kimayaM kimeyaMti?, tIe bhaNiyaM jahA NaM mAmA attANagaMdaramaeNaMdIheNaMkhAveha, mAmA vigayajalAe sariyAe unha, mAmA arajjuehiM pAsehiM niyaMtie majjha(jamoheNA''Nappeha, jahA NaM kila esa putte esA dhUyA esa Nattuge esA suNhA esa jAmAuge esA NaM mAyA esaNaMjaNage eso bhattA esaNaM iTTe miTe pie kaMte suhIyasayaNamittabaMdhuparivagge ihaI paccakkhameveyaM vidir3ha aliyamaliyA ceva sA baMdhavAsA, sajatthI ceva saMbhayae loo, paramatthaona kei suhI, jAva NaM sakaja tAva NaM mAyA tAva NaM jaNage tAva gaMdhUyA tAva NaM jAmAuge tAva NaM Nattuge tAva NaM putte tAvaNaM suNhA tAvaNaM kaMtA tAva NaM iDhe miTe pie kaMte suhIsayaNajaNamittabaMdhuparivage, sakajasiddhIviraheNaM tu Na kassaI kAi mAyA na kassaI kei jaNage Na kassaI kAi dhUyA Na kassaI kei jAbhAuge Na kassaI kei putte Na kassaI kAi suNhA na kassaI kei bhattA Na kassaI kei kaMtA " kassaI kei iDe miTe pie kaMte suhIsayaNamittabaMdhuparivagge, je NaM tu peccha peccha bhae aNegovAiyasauvaladdhe sAiregaNavamAsakucchIevidhAriUNaMca aNegamiTTamaharausiNatikkhasulusuliyasaNiddha AhArapayANasiNANuvvaTTaNadhUyakaraNasaMvAhaNa (dhaNa) dhannapayANAIhiM NaM emahaMtamaNussIkae jahA kila ahaM puttarajjami punnapunnamaNorahA suhaMsuheNaM paNaiyaNapUriyAsA kAlaM gamIhAmi, tA erisaM evaM vaiyaraMti, eyaM ca NAUNa mA dhavAIsuM kareha khaNaddhamavi aNuMpi paDibaMdha, jahA NaM ime majha sue saMvutte | tahA NaM gehe gehe je kei bhUe je kei vaTuMti je kei bhaviMsu ee tahA NaM erise, se'vi baMdhuvagge kevalaM tu sakajjaluddhe ceva // zrI mhaanishiithsuutr|| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | ghaDiyAmuhattaparimANameva kaMci kAlaM bhaejjA vA, tA bho bho jaNA! Na kiMci karja eteNaM kArimabaMdhusaMtANeNaM aNaMtasaMsAradhoradukhapadAyageNaMti, ego ceva vAhanisANusamayaM sayayaM suvisuddhAsae bhayaha dhamma, dhamma daNaM miTe pie kaMte paramatthasuhI | sayaNajaNamittabaMdhuparivagge, dhamme ya NaM dihikare dhame ya NaM puhikare dhambhe ya NaM balako dhamme ra NaM ucchAhakare dhamme ra NaM nimmalajasakittIpasAhage dhamma ya NaM mAhappajaNage dhame ya NaM suThusokkhaparaMparadAyage se NaM sev se NaM ArAhaNije se yaNaM posaNijje se yaNaM pAlaNijje se yaNaM karaNijje se ya NaM caraNijje se ya NaM aNuTThije se ya NaM uvaissaNijje se yaNaM kahaNije se yaNa bhaNaNije se yaNaM pannavaNijje se yaNaM kAravaNijje se yaNaM dhuve sAsaye akkhae avvae sayalasokhanihI dhamme se yaNaMalajaNijje seyaNaMaulabalavIriesariyasattaparakamasaMjue pavare vare iDe pie kaMte daie sayala'sokkhadAridRsaMtAvuvvegaayasa'bbhakkhANalabhajarAmaraNAiasesabhyaninnAsage aNaNNasarise sahAe telokemasAmisAle, tA alaM suhIsayaNajaNamittabaMdhugaNaghaNadhannasuvaNNahiraNNarayaNohanihIkosasaMcayAisakkacAvavijulayADovacaMcalAe sumiNiMdajAlasarisAekhaNadiTThanaTThabhaMgurAe adhuvAe asAsayAe saMsArakhuDDhikArigAe NizyA vyAraheubhUyAe soggaimAgavigdhadAyagAe aNaMtadukkhapayAyagAe riddhIe, sudullahAu velAu bho dhammassa sAhaNI sabhbhadasaNanANacarittArAhaNI nIruttAisAmaggI aNavasyamahanni sANusamaehiM NaM khaMDAkhaMDehiM tu parisaDai adaDhadhoraniThurAsabbhacaMDAjAsaNisaNivAyasaMcuNNie sayajajarabhaMDaeiva akiMciko bhavai 3 diyahANudiyaheNaM ime taNU, // zrI mahAnizIthasUtrA | 198 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kisalayadalaggaparisaMThiyajalabiMdubhivAkaMDe nibhisaddhabbhaMtareNeva lahuM Talai jIvie, aviDhattassa paralogapatthayaNANaM tu niSphale ceva maNuyajambhe, tA bho Na khame taNuyatarevi IsipipamAe, jao NaM etthaM khalu savvakAlameva samasattumittabhAvehiM bhaveyavvaM, appamattehiM ca paMcamahavvae dhAreyavye, taMjahA kasiNapANAivAyaviratI agaliyabhAsittaM daMtasohaNamittassavi adinnassa vajaNaM maNokyakAyajogehiM tu akhaMDiyaavizahiyaNavaguttIpariveDhiyassa NaM paramapavittassa savvakAlameva duddharabaMbhacerassa dhAraNaM vatthapattasaMjamovagaraNesuMpi NimmamattayA asaNapANAINaMtu caviheNevarAIbhoyaNaccAo uggamaupyAyaNesaNAIsuNaMsuvisuddhapiMDaggahaNaM saMjoyaNAipaMcadosavirahieNaM paribhieNaM kAle tine paMcasamitivisohaNaM tiguttIguttyA IrayAsamiImAI3 bhAvaNAo aNasaNAitavovahANANuTThANaM mAsAibhikkhupaDimAu vicitte davvAIabhiggahe aho( hANaM bhUbhIsayaNe kesaloe niSpaDikammasarIrayA savvakAlameva guruniogakaraNaM khuhApivAsAipIsahAhiyAsaNaM divvAiuksaggavijao laddhAvaladdhavittiyA, kiM bahuNA?, accaMtaduvvahe bho vahiyace avIsAmaMtehiM ceva sirimahApurisavUDhe aTThArasasIlaMgasahassabhAre tariyavve a bho bAhAhiM mahAsamudde avisAIhiM ca NaM bho bhakkhyivve girAsAe vAluyAkavale parisakkeyavvaM ca bho NisiyasutikkhadAruNakaravAladhArAe pAyavvA ya NaM bho suhuyahayavahajAlAvalI bhariyavve NaM bho suhamapavaNakotthalage gamiyavvaM ca NaM bho gaMgApavAhapaDisoeNaM toleyadhvaM bho sAhasatulAe maMdaragiri jeyavve yaNaM bho egAgiehiM ceva dhIrattAe sudujjae cAuraMge bale vidhe yavvA NaM bho paropparavivIyabhamaMtaaTTacakkovarivAmacchimmi uvI( udhI )ulliyA gaheyavvA // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NaM bho sayalatiyaNavijayA NimmalajasakittI jayapaDAgA, tA bho bho jaNA eyAo dhammANuDhANAo sudukkaraM Nasthi kiMcimati, 'vujhaMti nAma bhArA te cciya vujhaMti viismNtehiN| sIlabharo aguruo jAvajjIvaM avissaamo||1||taa ujhiUNa pemaM ghasAraM puttadaviNamAIyo NIsaMgA avisAI pyaraha savvuttamaM dhm||2||nno dhammassa bhaDakA ucaMcaNa vaMcaNA y vvhaaro| Nicchammo to dhammo mAyAdIsalarahio 3 // 3 // bhUesu jaMgamattaM tesuvi paMceMdiyattamukkosI tesuvi amANusattaM maNuyatte Ario deso||4|| dese kulaM pahANaM kule pahANe ya jaaibhukkosaa| tIe rUvasamiddhI ruve ya balaM pahANayaraM // 5 // hoi bale ciya jIyaM jIe ya pahANayaM tu vitrANI vitrANe sammattaM sammatte siilsNpttii||6||siile khAiyabhAvo khAiyabhAve ya kevalaM nANI kevalie paDipunne patte ayarAmaro mokkho||7||nn ya saMsAraMbhi suhaM jAijarAmaraNadukkhagahiyasso jIvassa asthi jamhA tamhA mokkho uvaaeo||8|| AhiDiUNa suiraM aNaMtahutto hu jonnilkkhesuN| tassAhaNasAmaggI pattA bho bho bahU ihi // 9 // to ettha janna pattaM tadatth bho ujjama kuNaha turiyo vibuhajaNagidiyamiNaM ujjhaha sNsaarannubNdh||10|| lahiu~ bho dhammasuI annegbhvkoddilkkhsuvidulhN| jai NANuha samma tA puNaravi dullaha hohii||1|| laddhelliyaM ca bohiM jo NANuDhe aNAgayaM ptthe| so bho annaM bohiM lahihI kyareNa mollennN?||2|| jAvaNaM puvvajAIsaraNapaccaeNaM sA mAhaNI ettiyaM vAgarei tAvaNaMgoyamA! paDibuddhamasesaMpi baMdhujaNe bahuNAgarajaNo ya, eyAvasaraMmi 3 goyamA! bhaNiyaM suvidiyasoggaipaheNaM teNaM goviMdamAhaNeNaM jahA NaM ghiddhiddhi vaMciyA eyAvantaM kAlaM, jato vayaM mUDhe aho // zrI mahAnizIthasUtra / pU. sAgarajI ma. saMzodhita | 200 For Private And Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org NaM kaTTamannANaM duvinneyamabhAgadhijjehiM khuddasattehiM adiTThaghoruggapara logapaccavAehiM atattAbhiNiviTThadiTThIhiM pakkhavAyamohasaMdhukkiyamANasehiM rAgadosovahayabuddhIhiM paraM tattadhammaM, aho sajIveNeva parimusie evaiyaM kAlasamayaM, aho kimesa NaM paramappA bhAriyAchaleNAsiu majjha gehe udAhu NaM jo so Nicchio mImaMsaehiM savvannU socciesa sUrie iva saMsayatibhirAvahAriteNa logAvabhAse mokkhamaggasaMdarisaNatthaM sayameva pAyaDIhUe aho mahAisayatthapasAhagAu majjha daiyAe vAyAo, bho bho jaNNayattaviNhuyattajaNNadevavissAmittasumiccAdao majjha aMgayA! abbhudrANArihA sasurAsurassAvi NaM jagassa esA tumha jaNaNitti, bho bho puraMdarapabhitIu khaMDiyA ! viyAraha NaM sovajjhAyabhAriyAo (e) jagattayANaMdAo kasiNakivvisaNiduhaNasIlAo vAyAo | pasanno'jja tumha gurU ArAhaNekkasIlANaM paramappavalaM jajaNajAyaNajjhayaNAiNA chakkammAbhisaMgeNaM turiyaM viNijjiNeha paMceMdriyANi pariccayaha NaM kohAie pAve viyANeha NaM amejjhAijaMbAlapaMkapaDipuNNAsutIkalevarapavi(ve) samovaNataM, iccevaM aNegA hiveraggajaNaNehiM suhAsiehiM vAgaraMtaM coddasavijjAThANapAragaM bho goyamA ! goviMdamAhaNaM soUNa acvaMtaM jammajarAmaraNabhIrUNo bahave sumparise savvuttamaM dhammaM vimarisiuM samAruddhe, tattha kei vayanti jahA esa dhammo pavaro, atre bhaNaMti jahA esa dhammo pavaro, jAva NaM savvehiM pamANIkayA goyamA ! sA jAtIsarA mAhiNitti, tAhe tIya saMpavakkhAyamahiMsolakkhiyamasaMdiddhaM khaMtAidasavihaM samaNadhammaM diTThataheUhiM ca paramapaccayaM viNIyaM tesiM tu, tao ya te taM mAhaNiM savvannUmiti kAUNaM suraiyakara kamalaMjaligo sammaM paNamiUNaM goyamA ! tIe // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita 201 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mAhaNIe saddhiM adINamaNase bahave naranArIgaNe ceccANaM suhiyajaNamittabaMdhuparivagagihavasokkhamadhyakAliyaM nikkhaMte sAsayasokkhasuhAhilAsiNo sunicchiyamANase samaNatteNa sayalaguNohadhAriNo codasapuvvadhassa caribhasarIrassa NaM guNadharathavirassa sayAsetti, evaM ca te goyamA! accaMtadhoravIratavasaMjamANuDhANasajhAyajhANAIsu NaM asesammakkhayaM kAUNaM tIe mAhaNIe samaM vihuyasyamale siddhe goviMdamAhaNAdao NaraNArigaNe savve'vI mhaaysettibemi|| bhayavaM! kiM puNa kAUNaM erisA sulahabohI jAyA sA sugahiyanAmadhijA mAhaNI jAe eyAvaiyANaM bhavvasattANaM aNaMtasaMsAraghoradukkhasaMtattANaM saddhammadesaNAiehiM tu | sAsayasuhapayANapuvvagamabbhuddharaNaM kyaMti?, goyamA! jaM puvvaM savvabhAvabhAvataraMtarehiM NaM NIsalle AjammAloyaNaM dAUNaM suddhabhAvAe jahovaiTuM pAyacchitaM kayaM, pAyacchittasabhattIe ya samAhie ya kAlaM kAUNaM sohamme kappe suriMdaggamahisI jAyA tamaNubhAveNaM, se bhayavaM! kiM se NaM mAhaNIjIve tabbhavaMtaraMmi sabhaNI nigaMthI ahesi?, jeNaM NIsallamAloittANaM jahovaiTuM pAyacchittaM kyaMti, goyamA! jeNaM se mAhaNIjIve seNaM tajjambhe bahuladdhisiddhijue mahiDDhIpatte sayalaguNAhArabhUe uttamasIlAhiTThiyataNU mahAtavassI jugappahANe sabhaNe aNagAre gacchAhivaI ahesi, No NaM samaNI, se bhayavaM! tA kayareNaM kamavivAgaNaM teNaM gacchAhivaiNA hoUNaM puNo itthitaM samajjiyanti?, goyamA! mAyApaccaeNaM, se bhayavaM! kayare NaM se mAyApaccae je NaM pyaNI (NU) kyasaMsArevi sayalapAvoyaeNAvi bahujaNaNiMdie surahibahudavdhayakhaMDacuNNasusaMkariyasamabhAvapamANapAganimnaM bhoyagamallage iva savvassa // zrI mahAnizIthasUtraM // | 202 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhakkhe sayaladukkhakesANamAlae sayalasuhAsaNassa paramapavituttamassaNaM ahiMsAlakkhaNasamaNadhammassa vigdhe saggaggalAnirayadArabhUye | sayalaayasaakittIkalaMkakalikalahaverAipAvanihANe nimmalassa kulassa NaM duddharisaakajakajjalakaNhamasIkhaMpaNe teNaM gacchAhivaiNA itthIbhAve Nivvattietti?, goyamA! No teNaM gacchAhivaittaThieNaM aNubhavi mAyAkayA, se NaM tyA puhaivaI cakkahare bhavittANaM paralogabhIrUe Nivvitra kAmabhoge tiNamiva pariceccANaM taM tArisaM coisa rayaNa nava nihIto cosaTThIsahassa varajuvaINaM battIsaM sAhassI oaNA divaranariMda channaI gAmakoDIo jAva NaM chakkhaMDabharahavAsassa NaM deveMdovamaM mahArAyalacchi tIyaM bahapunnacoie NIsaMge pavvaie a, thokkAleNaM sayalaguNohadhArI mahAtavassI suyahare jAe, jogge NAaNa sugurUhiM gacchAhivaI samaNuNNAe, tahiM ca goyamA! teNaM suTThisuggaipaheNa jahovaiTuM samaNadhamma samaNuDhemANeNaM ugAbhingahavihArittAe ghorapIsahovasaggAhiyAsaNeNaM rAgahosakasAyavivajjaNeNaM AgamANusAreNaM tu vihIe gaNaparivAlaNeNaM AjambhaM samaNIkapyaparibhogavajaNeNaM chakkAyasamAraMbhavivajaNeNaM Isipi divvorAliyamehuNapariNAmaviSyamukkeNaM ihaparalogAsaMsAiNiyANamAyAisalaviSyamukkeNaMNIsalAloyaNaniMdaNagarahaNeNaM jahovaiThThapAyacchittakaraNeNaM savvatthApaDibaddhatteNaM savvapamAyAlaMbaNaviSyamukkeNaM aNidaDDha avasesIkae aNegabhavasaMcie kammarAsI, aNNabhave teNaM mAyA kyA tappaccaieNaM goyamA! esa vivAgo, se bhayavaM! kyA uNa atrabhave teNaM mahAbhAgeNaM mAyA kyA jIe NaMerisodAruNo vivAgo?, goyamA! tassaNaM mahANubhAgassa gacchAhivaiNo In zrI mahAnizIthasUtra // | 203 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassa garsuri Gyanmandir | jIvo aNUNAhie lakkhaime bhavAgahaNe sAmannanariMdassaNaM itthIttAe dhUyA ahesi, annayA pariNIyANaMtaraM mao bhattA, tao naravaDaNA bhaNiyA jahA bhaddA! ete tubdha paMcasae sagAmANaM, desu jahicchAe aMdhANaM vigalANaM ayaMgamANaM aNAhANaMbahuvAhiveyaNAparigayasarIrANaM savvaloyaparibhUyANaM dAriddadukkhadohaggakalaMkiyANaM jammadAridANaM sabhaNANaM mAhaNANaM vihaliyANaM ca saMbaMdhibaMdhavANaM jaM jassa i8 bhattaM vA pANaM vA acchAyaNaM vA jAva NaM dhaNadhanasuknahiraNNaM vA kuNasu ya sayalasokkhadAyagaM saMpuNNaM jIvadayaMti, je NaM bhavaMtaresupi Na hosi sayalajaNamuhAppiyagAriyA savvaparibhUyA gaMdhamalataMbolasamAlahaNAijahicchiyabhogovabhogavajiyA hayAsA dujammajAyA NidaDDhANAmiyA raMDA, tAhe goyamA! sA tahatti paDivajiU pagalaMtaloyaNaMsujalaNiddhoyakavoladesA UsarasubhasumaNuggharasarA bhaNiumADhattA jahA gaMNa yANimo'haM pabhUyamAlavittANaM, NigacchAveha lahuM kaTe raeha mahaI ciyaM Nihahemi attANagaM, " kiMci bhae jIvamANIe pAvAe, mA'haM kahiMci kammapariNaivaseNaM mahApAvitthIcavalasahAvattAe etassa tujhaM asarisaNAmassa NimmalajasakittIbhariyabhuvaNoyarassaNaM kulassa khaMpaNaM kAhaM, jeNa maliNIbhavejjA savvamavi kulaM amhANaMti, tao goyamA! ciMtiyaM teNa NaravANAjahA NaM aho dhano'haM jassa ayuttassAviya erisA dhUyA aho vivegaM bAliyAe aho buddhI aho panA aho veggaM aho kulakalaMkabhIrUyattaNaM aho khaNe khaNe vaMdaNIyA esA jIe emahante guNe tA jAva NaM majha gehe parivase esA tAva NaM mahAmahaMte mama see, ahAdiTThAe saMbhariyAe salAviyAe ceva sunjhIyae imIe, tA aputtassa NaM majhaM esA zrI mahAnizIthasUtraM // | 204 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ceva puttatulatti ciMtiUNaM bhaNiyA goyamA! sA teNa naravaiNA jahA NaM na eso kulakamo amhANaM vacche ! jaM kaTThArohaNaM kIraitti, | tA tumaM sIlacArittaM parivAlebhANI dANaM desu jahicchAe kuNasu ya posahovavAsAI viseseNaM tu jIvadayaM, eyaM rajjaM tujhaMti, tA NaM goyamA! jaNagaNaM evaM bhaNiyA ThiyA sA samappiyA ya kaMcaINaM aMteurakkhapAlANaM, evaM ca vaccaMteNaM kAlasamaeNaM taoNaM kAlagae se nariMde, annayA saMjujiaNaM mahAmaIhiM NaM maMtIhiM kao tIe bAlAe rAyAbhiseo, evaM ca goyamA! diyahe diyahe dei atthANaM, aha'nnayA tattha NaM bahavaMdacaTTabhaTTataDigakappaDigacraviyakkhaNabhaMtimahaMtagAipurisasayasaMkulaatthANamaMDavamajhami sIhAsaNovaviThThAe kammapariNaivaseNaM sarAgAhilAsAe cakkhUe nijhAe tIe savvuttamarUvajovvaNalAvaNNasirIsaMpaovavee bhAviyajIvAipayatthe ege kumAravare, muNiyaM ca teNa goyamA! kumAreNaM jahA NaM hA hA mamaM pecchiya gayA esA varAI ghoraMdhyAramaNaMtadukkhadAyagaM pAyAlaM, tA ahano'haM jassa NaM erise poggalasamudAe taNU rAgajaMtaM, kiM mae jIvieNa?, de sigdhaM karemi ahaM imassa NaM pAvasarIrassa saMthAraM, abbhuDhemi NaM sudukkaraM pacchittaM, jAva NaM kAUNa sayalasaMgapariccAyaM samaNuDhemi NaM sayalapAvaniddalaNaM aNagAradhamma, siDhilIkaremi NaM aNegabhaMtaraviine suduvibhokkhe pAvabaMdhaNasaMdhAe, ghiddhiddhI avvavatthiyassa NaM jIvalogassa jassa erise aNappavase iMdiyagAme aho adiTTaparalogapaccavAyayA logassa aho ekajammAbhiNiviThThacittayA aho aviNNAyakajAkajayA aho nimmerayA aho nipparihAsayA aho paricattalajjayA hA hA hA na juttamamhANaM khaNamavi vilaMbiuM // zrI mahAnizIthasUtra // | 205 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir etthaM erise sudunivArasajjapAvAgame dese, hA hA hA dhaTThArie! ahaNaM kammaTTharAsI jamuiriyaM eIe rAyakulabAliyAe imeNaM kuTThapAvasarIrarUvaparidasaNeNaM NayaNesuM rAgAhilAse, pariciccANaM ime visae tao geNhAmi pavvajati ciMtiUNaM bhaNiyaM goyamA! teNaM kumArareNaM, jahANaMkhaMtamarisiyaM NIsallaM tivihaMtiviheNaM tigaraNasuddhIe savvassa asthANamaMDavAyaulapurajaNasseti bhaNiUNaM viNiggao rAyaulAo, patto ya niyayAvAsaM, tattha NaM gahiyaM patthayaNaM, dokhaMDIkAUNaM vasiyaM pheNAvalItaraMgamauyaM sukumAlavatthaM parihieNaM addhaphalage gahieNaM dAhiNahattheNaM suyaNajaNahiyae iva saralavittalayakhaMDe, tao kAUNaM tihaNekagurUNaM arahaMtANaM bhagavaMtANaM jagappavarANaM thammatitthaMkarANaM jahuttavihiNA'bhisaMthavaNaM vaMdaNaM, se NaM calacalagaI patte NaM goyamA! dUraM desaMtaraM se kumAre jAvaNaM hiraNNukaraDI NAma rAyahANI, tIe rAyahANIe dhammAyariyANa guNavisiTThANaM pauttiM anesamANe ciMtiuM pyatte se kumAre jahA NaM jAvaNaM Na keI guNavisiTe dhammAyarie bhae samuvaladdhe tAvihaI ceva bhaevi ciTThiyavyaM, to gayANi kaivayANi diyahANi, bhayAmi NaM esa bahudesavikkhAyakittI Naravarida, evaM ca maMtiUNaM jAvaNaM divo rAyA, kayaM ca kAyavvaM, sammANio yaNaraNAheNaM, paDicchiyA sevA, annyA laddhAvasareNaM puDho so kumAro goyamA! teNaM naravaDaNA-jahA bho bho mahAsattA! kassa nAmAlaMkie esa tujhaM hatthaMmi virAyae muddArayaNo?, ko vA te sevio evaiyaM kAlaM?, ke vA avamANae kae tuha sAmiNatti?, kumAraNaM bhaNiyaM jahA NaM jassa nAmAlaMkie NaM ime muddArayaNe se NaM mae sevie evaiyaM kAlaM, je NaM me sevie evaiyaM kAlaM tassa nAmAlaMkie // zrI mahAnizIthasUtra / pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NaM ime muddArayaNe, tao naravaiNA bhaNiyaM jahA NaM kiM tassa saddakaraNaMti?, kumAraNaM bhaNiyaM-nAhaM ajibhieNaM tassa cakkhukusIlAhammassa NaM saddakaraNaM samuccAremi, tao raNNA bhaNiyaM jahA NaM bho bho mahAsatta! kesa eso cakkhukusIlo bhaNNe? kiM vA NaM ajimiehiM tassaddakaraNaM no samuccAriyae?, kumAreNa bhaNiyaM jahA NaM cakkhukusIlotti saddhAe, thANaMtarehiMto jai kahA(da)i iha taM diTThapaccyaM hohI to puNa vIsattho sAhIhAmi, jaM puNa tassa ajimiehiM saddakaraNaM eteNaM Na samuccArIyae, jahA NaM jai kahA (dA)i ajimiehiM ceva tassa cakkhukusIlAhammassa NAbhaggahaNaM kIrae tANaM Natthi taMmi diyahe saMpattI pANabhoyaNassatti, tAhe goyamA! paramavimhieNaM rannA kouhalleNa lahuM hakkArAviyA rasavaI, uvaviThTho bhoyaNamaMDave rAyA saha kumAreNaM asesapariyaNeNaM ca, (ANAviyaM) aTThArasakhaMDakhajayaviyappaM NANAvihamAhAraM, eyAvasaraMmi bhaNiyaM naravaiNA jahA NaM bho bho mahAsatta! bhaNasu NIsaMko tubhaM saMpayaM tassa NaM cakkhukusIlassa NaM saddakaraNaM, kumAreNaM bhaNiyaM jahA NaM naranAha! bhaNihAmi bhuttuttarakAleNaM, NaravaINA bhaNiyaM jahA NaM bho mahAsatta! dAhiNakaradharieNaM kavaleNaM saMpayaM ceva bhaNasu je NaM khu jai eyAe koDIe saMThiyANaM keI vigdhe havenjA tANamamhavi sudiTThapaccae saMte purapurassare tujhANattIe attahiyaM samaNuciTThAmo, tao NaM goyamA! bhaNiyaM teNa kumAreNaM jahA NaM eyaM eyaM abhugaM saddakaraNaM tassa cakkhukusIlAhammassa NaM duraMtapaMtalakkhaNaadaTThavvadujjAyajanmassatti, tA goyamA! jAvaNaM cevaiyaM samullave se NaM kumAravare tAva NaM aNohipavitti eNeva samuddhAsiyaM takkhaNA paracakkeNaM // bhI mahAnizIthasUtra / | 207 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taM rAyahANI, samuddhAie NaM sannaddhabaddhaddhae NisiyaravAlakuMtavipphuraMtacakkAipaharaNADovavaggapANI haNahaNahaNarAvabhIsaNA bahusabharasaMghaTTAdiNNapiTTI jIyaMtare alabalaparakkame NaM mahAbale parabale johe, eyAvasaramhi ya kumArassa calaNesu nivaDiaNaM diTThapaccae maraNabhyAulattAe agaNiyakulakamapurisyAraM vippaNAse, disimekamAsaittANaM saparigare paNaTe se NaM naravariMde, etthaMtaraMmi ciMtiyaM goyamA! teNaM kumAreNaM-jahA NaM no sarisaM kulakkame'mhANaM jaM paTTi dAvijai, No NaM tu pahariyavvaM bhae kassAvi NaM ahiMsAlakkhaNadhamma viyANamANeNaM kayapANAivAyapaccakkhANeNaM ca, tA kiM karemiNaM?, sAgAre bhattapANAINaM paccakkhANe ahavA NaM karemi?, jao diDhe NaM tAva mae diTThImittakusIlassaNAmAgahaNeNAvi emahaMtasaMvihANage, tA saMpayaM sIlassAviNaM etthaM parikvaM karebhitti ciMtiUNaM bhaNiumADhatte NaM goyamA! se kumAre jahANaMjai ahayaM vAyAmitteNAvi kusIlo tANaM mANIharejjAha akkhyataNU khemeNaM eyAe rAyahANIe, ahA NaM maNovaikAyatieNaM savvapayArehiM NaM sIlakalio tA mA vahejA mamovari ime sunisie dAruNe jIyaMtakare paharaNaNihAe, Namo 2 ahaMtANaMti bhaNiUNaM jAva NaM pavaratoraNaduvAreNaM calacavalagaI jAubhAraddho, jAva NaM | paDikkame thevaM bhUmibhAgaM tAvaNaM halAviyaM kappaDigaveseNaM gacchada esa naravaittikAUNaM sarahasaM haNa haNa mara maratti bhaNamANukkhittakavAlAdipaharaNehiM pavarabalajohehiM,jAvaNaMsamuddhAie accaMtaM bhIsaNe jIyaMtakare parabalajohe tAvaNaM avisaNNa aNuyAbhIyaatatthaadINamANaseNaM goyamA! bhaNiyaM kumAreNaM jahANaM bho bho duTThapurisA! mabhovari ceha eriseNaM ghoratAmasabhAveNa // zrI mahAnizIthasUtra // | 208 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org antiSa, asaIpi suhajjhavasAyasaMciyapuNNapabbhAre esa ahaM, se tumha paDisattU amugo NaravatI, mA puNo bhaNiyAsu jahA NaM Niluko amhANaM bhaeNaM, tA paharejjAsu jar3a atthi vIriyaMti, jAvettiyaM bhaNe tAva NaM takkhaNaM ceva thaMbhie te savve goyamA ! parabalajohe | sIlAhiTThiyattAe tiyasANaMpi alaMghaNijjAe tassa bhAratIe, jAe ya niccaladehe, tao ya NaM dhasatti mucchiUNaM NicciTTe NivaDie dharaNivaTTe se kumAre, eyAvasaramhI u goyamA! teNa NariMdAhameNaM guhiyamAyAviNA vutte dhIre savvatthAvI samatthe savvaloyabhamaMte dhIre bhIrU viyakkhaNe mukkhe sUre kAyare caure cANakke bahupavaMcabharie saMdhiviggahie niutte char3alle purise jahA NaM bho bho (giNheha ) turiyaM rAyahANIe vajjida nIlasasisUra kaMtAdIe pavaramaNirayaNarAsIe hemajjuNatavaNIya jaMbUNayasuvannabhAralakkhANaM, kiM bahuNA ?, visuddhabahu jaccamottiyavidumakhArilakkhapaDiputrassa NaM kosassa cAraMgassa (ya) balassa, visesao NaM tassa sugahiyanAmagahaNassa | purisasIhassa sIlasuddhassa kumAravarassetipattimANeha jeNAhaM Nivvuo bhaveyaM, tAhe naravaiNI paNAmaM kAUNaM goyamA ! gae te niuttapurise jAva NaM turiyaM calacavalajaiNakamapavaNavegehiM NaM ArUhiUNaM jaccaturaMgamehiM niuMjagirikaMdarUdde sapairikkAo khaNeNa | patte rAyahANiM, diTTho ya tehiM vAmadAhiNabhuyAe pallavehiM vyaNasirorUhe vilupyamANo kumAro, tassa ya purao suka(va)nAbharaNaNevatthA dasadisAsu ujjoyamANI jayajayasaddamaMgalamuhalA syaharaNavAvaDo bhayakarakamalaviraiyaMjalI devayA, taM ca daNa vimhayabhUyamaNe | limpakammaNibhmavie (Thie), eyAvasaramhi u goyamA ! saharisaromaMcakaMcupulaiyasarIrAe Namo arahaMtANaMti samuccariUNa bhaNire // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita 209 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gayaNaTThiyAe pavayaNadevayAe se kumAre-taMjahA jo dalai muchipaharehiM maMdaraM gharai karayale vsuhN| savvodahINavi jalaM Ayarisai ekkghottttennN||13|| TAle samgAu hariM kuNai sivaM tihayaNassavikhaNeNI akkhaMDiyasIlANaM kutto'vi // so pahappejjA // 4 // ahavA socciya jAo gaNijjae tihayaNassavi sa vNdo| puriso va mahiliyA vA kuluggau jo na khaMDae sIla // 5 // paramapavittaM suppurisaseviyaM sayalapAvanimmahaNaM / savyuttamasokkhanihiM sattarasavihaM jayai sIla // 6 // ti bhANiUNaM goyamA! jhatti mukkA kumArassovari kusumavuddhiM pavayaNadevayAe, puNo'vi bhaNimADhattA devayA taMjahA 'devassa deti dose pavaMciyA attaNo skmmehi| Na guNesu ThaviMta'yaM suhAI muddhAe joeMti // 17 // matthabhAvavattI samadarisI svvloyviisaaso| nikkhevayapariyattaM divyo na karei taM Dhoe ||8||taa bujhiaNa savvuttabhaMjaNA sIlaguNamahiDDhIyo tAmasabhAvaM ciccA kumArapayapaMkyaM Namaha ||19||tti bhaNiUNaM ahaMsaNaM gayA devayA iti, te chaillapurise lahuM va gaMtUNaM sAhiyaM tehiM naravaigo, tao Agao bahuvikappakallolamAlAhiM NaM AUrijjamANahiyayasAgaro harisavisAyavasehiM bhIuDDa(4)yA tatthacakiyahiyao saNiyaM gujjhasuraMgakhaDakiyAdAreNaM kaMpaMtasavvagatto mahayA kouhAleNaM, kubhAradasaNukkaMThioya tamuddesa, diTThoya teNaM so sugahiyaNAmadhejo mahAyaso mahAsatto mahANubhAvo kumAramaharisI, apaDivAimahohIpaccaeNaM sAhemANo saMkhAiyAibhavANuhUyaM dukkhasuhaM sammattAilabhaM saMsArasahAvaM kammabaMdhahitIvibhokkhamahiMsAlakSaNamaNagAre vayarabaMdhaM NarAdINaM suhaNisatro sohammAhivaidhariuvaripaMDurAyavatto, tAhe ya tamadiTThapuvvamaccheragaM daThuNa paDibuddho // zrI mahAnizIthasUtra // | 210 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sapariggaho pavvaio ya goyamA ! so rAyA paracakkA hivaIvi, etthaMtaraMmi pahayasussaragaMbhIra gahIraduMdubhinigghosapuvveNaM samugghuTTha | cauvvidevanikAeNaM, taMjahA kammaTThagaMThimusumUraNa, jaya prmetttthimhaays| jaya jaya jayAhi cArittadaMsaNaNANasamaNNiya ! // 20 // sacciya jaNaNI jage ekkA, vaMdaNIyA khaNe 2 / jIse maMdaragirigaruo, uyare vuccho tumaM mahAmuNi // 21 // tti bhaNiUNaM vimuMcamANe surabhikusumavuddhiM bhattibhara nimbhare viraiyakarakamalaMjalIutti nivaDie sasurIsare devasaMghe goyamA ! kumArassa NaM calaNAraviMde, | paNacciyAo devasuMdarIo, puNo puNo bhisaM thuNiya NamaMsiya ciraM pajjuvAsiUNaM satyANesu gae devanivahe / 2 / se bhayavaM ! kaha puNa erise sulabhabohI jAe mahAyase sugahiyaNAmadhejje se NaM kumAramaharisI ?, goyamA! teNaM samaNabhAvaTThieNaM annajammaMmi vAyAdaMDe | pautte ahesi taMnimitteNaM jAvajjIvaM mUNavvae gurUvaeseNaM sAdhArie, annaMca tinni mahApAvadvANe saMjayANaM taMjahA Au te mehuNe, | ete ya savvovAehiM parivajjie, teNaM tu se erise sulabhabohI jAe, ahannayA NaM goyamA ! bahusI sagaNaparigae se NaM kumAramaharisI | patthie sammeyasela sihare dehaccAyanimitteNaM, kAlakrameNaM tIe ceva vattaNIe (gae) jattha NaM se rAyakulabA liyANaride cakkhukusIle, jANAviyaM ca rAyaule, Agao ya vaMdaNavatiyAe so itthInariMdo ujjANavaraMmi, kumAramaharisiNo paNAmapuvvaM ca uvaviTTho sprikro| jahoie bhUmibhAge, muNiNAvi pabaMdheNaM kayA desaNA, taM ca soUNaM dhammakahAvasANe uvaDio saparivaggo NIsaMgattAe, pavvaio goyamA ! so itthInariMdo, evaM ca acvaMtaghoravIruggakaTTadukkara tava saMjamANuTThANa kiriyAbhirayANaM savvesiMpi apaDikammasarIrANaM // zrI mahAnizIthasUtraM // 211 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir apaDibaddhavihArattAe accaMtaNippihANaM saMsAriesuM cakkaharasuriMdAiiDDhisamudayasarIrasokkhesuM goyamA! vaccai koI kAlo jAva NaM patte sammeyaselasiharamAsaM, tao bhaNiyA goyamA! teNa maharisiNA rAyakulabAliyANaridasamaNI jahA NaM dukkarakArige! sigcha aNuduyamANasA savvabhAvabhAvaMtarehiM NaM suvisuddhaM prayacchAhi NaM NIsallamAloyaNaM, ADhaveyavvA ya saMpayaM savvehiM amhehiM dehaccAyakaraNekabaddhalakkhehiM NIsallAloiyaniMdiyagarahiyajahuttasuddhAsayajahovaiTThakayapacchittuddhiyasallehiM caNaM kusuladiTThA saMlehaNatti, tao NaM jahuttavihIe savvamAloiyaM tIe rAyakulabAliyANariMdasamaNIe jAva NaM saMbhAriyA teNaM mahAmuNiNA jahA NaM jaha meM tayA rAyatthANabhuvaviThThAe tae gAratthabhAvami sarAgAhilAsAe saMcikvio ahesi tamAloehi dukkarakArie! jeNaM tumhaM savvuttamavisohI havai, tao NaM tIe maNamA paritappiUNaM aicavalAsayaniyaDInikeyapAvitthIsabhAvattAe mA NaM cakkhukusIlatti amugassa dhUyA sabhaNINabhaMto parivasabhANI bhannihAmitti ciMtiUNaM goyamA! bhaNiyaM tIe abhAgadhijAe jahA NaM bhagavaM! " me tuma eriseNaM aTeNaM sarAgAe diTThIe nijhAio jaoNaM ahayaM taM ahilasejjA, kiMtu jArise NaM tubbhe savvuttamarUvatArUNNajovvaNalAvannakaMtisohaggakalAkalAvaviNNANaNANAisayAiguNohavicchaDDamaMDie hotthA visaesuM nirahilAse suvire tA kimeyaM tahatti kiM vA No NaM tahattitti tujhaM pamANaparitolaNatthaM sarAgAhilAsaM cakkhaM pauttA, No NaM cAbhilasiukAmAe, ahavA iNamettha cevAloiyaM bhavau kibhittha dosaMti, majhamavi guNAvahayaM bhavejA, kiM titthaM gaMtUNa mAyAkavaDeNa?, suvaNNasayaM kei pyacche, // zrI mahAnizIthasUtraM // | 212 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tAhe yaNaM accaMtagaruyasaMvegamAvanneNaM vidiTThasaMsAracalitthIsabhAvassaNaMti ciMtiUNaM bhaNiyaM muNivareNaM jahA NaM dhiddhiddhiratyu pAvitthI calassabhAvassa jeNaM tu peccha 2 eddahamettANukAlasamaeNaM kerisA niyaDI pauttatti?, aho khalitthINaM calacavalacaDulacaMcalasiTThI( na )egaDhamANasA khaNabhegamavi dugjammajAyANaM aho sayalAkajjabhaMDohaliyANaM aho sayalAyasakittIvuDhikarANaM aho pAvakammAbhiNiviTThajhavasAyANaM aho abhIyANaM palogagamaNadhyAradhoradAruNadukkhakaMDUkaDAhasAmalikuMbhIpAgAidurahiyAsANaM, evaM ca bahuM maNasA paritappiUNa aNuyattaNAvirahiyadhambhikarasiyasupasaMtavyaNeNaM pasaMtamaharakkharehiM gaMdhammadesaNApubageNaM bhaNiyA kumAreNaM rAyakulabAliyAnariMdasamaNI goyamA! teNaM muNivareNaM jahANaM dukkarakArie! mA eriseNaM mAyApabaMdheNaM accaMtadhoravIruggakaTThasuduMratavasaMjamasajhAyajhANAIhiM samajjie niraNubaMdhi puNNapabbhAre NiNphale kuNasu, Na kiMci eriseNaM mAyADaMbheNaM aNaMtasaMsAradAyageNaM paoyaNaM, nIsaMkamAloittANaM NIsallamattANaM kuru, ahavA aMdhyAraNaTTigANamiva dhani (mi)yasuvaNNamiva ekkAe pUyA (phukkA )e jahA tahA NiratthayaM hohI tujheyaM vAluppADaNabhikkhAbhUmIseJjAbAvIsaparIsahovasamgAhiyAsaNAie kAyakilesetti, tao bhaNiyaM tIe bhAgalakkhaNAe jahA bhagavaM! kiM tumhehiM saddhiM chammeNaM ullavijai?, viseseNaM AloyaNaM dAumANehiM, NIsaMkaM pattiyA, No NaM bhae tujhaM takkAlaM abhilasiukAmAe sarAgAhilAsAe cakkhUe nijhAiutti, kiMtu tujha parimANatolaNatthaM nijhAiotti bhaNamANI ceva nihaNaM gayA, kammapariNaivaseNaM samanjitANaM baddhapuTThanikAiyaM ukkosahiI // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir itthIveyaM kammaMgoyamA! sA rAyakulabAliyAnariMdasamaNitti, tao yasasIsagaNe goyamA! seNaM mahaccheraMgabhUe NaM sayaMbuddhakumAramaharisIe || vihIe saMlihiNaM attANagaM mAsaM pAovagamaNeNaM sammeyaselasiharaMmi aMtagao kevalittAe sIsagaNasamaNNie prinivvuddetti3| sA uNa rAyakulabAliyANariMdasamaNI goyamA! teNa mAyAsalabhAvadoseNaM uvavanA vijjukumArINaM vAhaNattAe naulIrUveNaM kiMkarIdevesuM, tao cuyA samANI puNo 2 uvavaJjatI vAvajaMtI AhiMDiyA mANusatiricchesuM sathaladohaggadukkhadAridaparigayA savvaloyaparibhUyA sakammaphalamaNubhavamANI goyamA! jAva NaM kahakahavi kamANaM khaovasameNaM bahubhavaMtaresu taM AyariyapayaM pAviUNa niraiyArasAmanaparivAlaNeNaM savvatthAmasuM ca savvapamAyAlaMbaNaviSyamukkeNaM tu ubhiUNaM nidaDDhAvasesIkayabhavaMkure tahAvi goyamA! jA sAsarAgA cakkhUNAloiyA tayA takkambhadoseNaM mAhaNitthIttAe, parinivvuDe NaM se rAyakulabAliyANariMdasamaNIjIve 4 / se bhayavaM! je NaM keI sAmaNNamabbhuTejjA se NaM ekkAi jAva NaM sattabhavaMtaresu niyameNa sijhijA tA kimeyaM aNUNAhiyaM lakkhabhavaMtarapariyaDaNaMti?, goyamA! je NaM keI niraiyAre sAmane nivvAhejjA se NaM niyameNaM ekkAi jAva NaM aTThabhavaMtaresu sijhe, je uNa suhame bAyare vA keI mAyAsalle vA AukAyaparibhoge vA teukAyaparibhoge vA mehuNakaje vA anyare vA keI ANAbhaMge | kAUNaM sAmaNNamaiyarejjA se NaM jaM lakkheNa bhavagahaNeNaM sijhe taM mahai lAbhe, jao NaM sAmanabhaiyarittA bohiMpi labhejjA dukkheNaM, esA sA goyamA! teNaM mAhaNIjIveNaM mAyA kyA jIe ya edahamettAevi erise pAve dAruNe vivAgitti se bhayavaM! | // zrI mahAnizIthasUtraM // | 214 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kiM tIe mahIyArIe tehiM se taMdulamallage payacchie? kiM vA NaM sAvi ya mahayarI tattheva tesiM (hiM sabhaM asesakambhakkhayaM kAUNaM | parinivvuDA havenjatti?, goyamA! tIe mahiyArIe tassa NaM taMdullamallagassa'DhAe tIe mAhaNIe dhUyatti kAUNaM gacchamANI avaMtarAle ceva avahariyA sA sujjasirI, jahA NaM majhaM gorasa paribhottUNaM kahiM gacchasi saMpayanti?, Aha vaccAmo goulaM, aNNaMca jai tuma manjhaM viNIyA havejjA tAhe'haM tujhaM ahicchAe tekAliyaM bahuguladhaeNaM aNudiyahaM pAyasaM payacchihAmi, jAvaNaM eyaM bhaNiyA tAva NaM gayA sA sujjasirI tIe mahayarIe saddhiM, tehiMpi pralogANuDhANekkasuhajhavasAyakkhittamANasehiM na saMbhariyA tA goviMdamAhaNAIhiM, evaM tu jahA bhaNiyaM mayaharIe tahA ceva tassa ghayagulapAyasaMpayacche, aha'nyA kAlakkameNa goyamA! vocchinne NaM duvAlasasaMvaccharie mahArave dAruNe dubbhikkhe jAe yaNaM riddhisthimiyasamiddhe savve'vi jaNavae, aha'nyA puNa vIsaM aNagdheyANaM pavarasasisUraktAINaM maNirayaNANaM ghettUNa sadesagabhaganimitteNaM dIhaddhANaparikhinnaaMgayaTThI pahapaDivane NaM tattheva goule bhaviyavvayAniyogeNaM Agae aNuccariyanAmadhene pAvamatI sujjasive, diTThA ya teNaM sA kannagA jAvaNaM parituliyasayalatihayaNaNaraNArI rUvakaMtilAvaNNA, taM sujasiri pAsiya cavalattAe iMdiyANaM rambhayAe kiMpAgaphalovamANa aNaMtadukkhadAyagANaM visayANaM viNijjiyAsesatiyaNassa NaM goyaragae NaM mayarake uNo, bhaNiyA NaM goyamA! sA sunjasirI teNaM mahApAvakammeNaM sujjasiveNaM jahA NaM he he kannage! jai NaM ibhe tujha santie jaNaNIjaNage samaNubhannati tANaM tu ahayaM taM pariNemi, annaMca karemi savvaMpi // zrI mahAnizIthasUtraM // | 215 pU. sAgarajI ma. saMzodhita | For Private And Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir te baMdhuvaggamadaridaMti, tujhamavi ghaDAvemi palasayamaNUNagaM suvannassa, to gaccha aireNeva sAhasu mAyAvittANaM, tao goyamA! jAva NaM pahaTTatuTThA sA sujjasirI tIe mahayarIe eyavaiyaraM pakahei tAva NaM takkSaNamAgaMtUNa bhaNio so mahayIe jahA bho bho payaMsehi NaM jaM te majha dhUyAe suvanapalasae suMkie, tAhe goyamA! payaMsie teNa pavaramaNI, tao bhaNiyaM mahayarIe jahA taM suknasayaM dAehi, kimeehiM DiMbharamaNagehiM paMciTTharohiM?, tAhe bhaNiyaM sujjasiveNaM jahA NaM ehi vaccAmo NagaraM daMsemi NaM ahaM tujjhamimANaM paMciTThagANaM mAhayyaM, taopabhAe gaMtUNa nagaraM payaMsiyaM sasisUrakaMtapavaramaNIjuvalagaM teNaM naravaiNo, paravaDaNAvi sadAviUNaM bhaNie pArikkhI jahA imANaM paramamaNINaM kareha mulaM, tollaMtehiM tu na sakire tesiM mullaM kAUNaM, tAhe bhaNiyA naravadA jahA NaM bho bho mANikakhaMDiyA! patthi kei ittha je NaM eesiM mullaM kareja, do giNhasu NaM dasa koDIo daviNajAyassa, sujasiveNaM bhagiyaM jaM mahArAo pasAyaM kareti, NavaraM iNamo AsaNNapavvayasanihie amhANaM goulaM tattha egaM ca joyaNaM jAva goNINaM goyarabhUmI taM akarabharaM taM vimuMcasutti, tao naravANA bhaNiyaM jahA evaM bhavautti, evaM ca goyamA! savvamadaridamakarabharaM goulaM kAUNaM teNaM || aNuccariyanAmadhejeNa pariNIyA sA niyayadhUyA sujjasirI sujasiveNaM, jAyA propparaM tesiM pII, jAva NaM nehANurAgaraMjiyamANase garmiti kAlaM kiMci tAva NaM daLUNaM gihAgae sAhuNo paDiniyatte hAhAkaMdaM karemANI puTThA sujjasiveNaM sujjasirI jahA pie! eyaM adiTThapuvvaM bhikkhAyarajuyalayaM datRRNaM kimayAvatthaM gayA si?, tao tIe bhaNiyaM jahA NaNu majha sAmiNI erisI, mahayA // zrI mahAnizIthasUtra // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir bhakkhannapANeNaM pattabharaNaM kariyaM, tao ya hadvatuTThamANasA uttamaMgeNaM calaNagge paNamayaMtItA, bhae ajja eesiM paridasaNeNaM sA || saMbhariyatti, tAhe puNovi puTThA sA pAvA teNaM jahA NaM pie! kA u tujhaM sAmiNI ahesi?, tao goyamA! NaM daDhaM asurusuvaMtIe samaNugaggaravisaMthulaMsugagirAe sAhiyaM savvaMpi NiyayavRttaMtaM tasseti, tAhe viNNAyaM teNa mahApAvakammeNa jahA NaM nicchayaM esA sA mabhaMgayA sujjasirI, Na aNNAya mahilAe erisA rUvakaMtIdittIlAvaNNasohagasamudayasirI bhavejatti ciMtiUNaM bhaNiumADhatto taMjahA 'erisakambharayANaM jaM na paDe dhaDahaDityaM vajI (NUNa ime) ciMtei sovi jahitthIu cio me kattha sujhissaM? // 22 // ti bhaNiUNaM ciMti payatto so mahApAvayArI jahA NaM kiM chiMdAmi ahayaM sahatthehiM tilaMtilaM sagattaM? kiM vA NaM tuMgagiriyaDAu | pakvivi daDhaM saMcutremi iNamo aNaMtapAvasaMdhAyasamudayaM duThaM? kiM vA NaM gaMtUNaM lohayArasAlAe sutattalohakhaMDabhiva ghaNakhaMDAhiM cunAvemi suiramattANagaM? kiM vA NaM phAlAveUNa majhoma-jhIe tikkhakaravattehiM attANagaM puNo saMbharAvemi aMto sukaDhiyatauyataMbakaMsalohaloNUsasajjiyAkhArassa? kiM vA NaM sahattheNaM chiMdAmi uttamaMga? kiM vA NaM pavisAmi mayaraharaM? kiMvA NaM ubhyarUkSesu ahomuhaM viNibaMdhAviUNamattANagaM hehA pajalAvemi jalaNaM?, kiM bahuNA?, Nihahemi kaTTehiM attANagaMti ciMtiUNaM jAva NaM masANabhUmIe goyamA!' vijhyA mahatI ciI, tAhe sayalajaNasannijhaM suiraM niMdiUNa attANagaM sAhiyaM ca savvalogassa jahANaM bhae erisaM erisaM kammaM samAyariyati bhaNiUNaM ArUDho cijhyAe, jAvaNaM bhaviyavvayAe niogeNaM tArisadavvacunnajogANusaMsaddhe // zrI mahAnizIthasUtra / | 217 pU. sAgarajI ma. saMzodhita || For Private And Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir te savvevi dAruttikAuNaM phUijjamANevi aNegapayArehiM tahAvi NaM Na payalie sihI, tao ya NaM dhiddhikAreNovahao sayalalogavyaNehiM jahA bho bho piccha piccha huyAsaNaMpiNapajale pAvakammakArissatti bhaNiUNaM niddhADie te bevi goulAo, eyAvasaraMmi 3 aNNAsannasannivesAo Agae NaM bhattapANaM gahAya teNeva maggeNaM ujANAbhimuhe muNINa saMghADage, taM ca daThUNaM aNumaggeNaM gae te bevi pAvidve, patte ya ujANaM jAva NaM pecchaMti sayalaguNohadhAriM canANasamatriyaM bahusIsagaNaparikinna deviMdanariMdavaMdijjamANapAyAraviMdaM sugahiyanAmadhija jagANaMdaM nAma aNagAraM,taMca daThUNa ciMtiyaM tehiM jahANaMde maggAmi visohipayaM esa mahAyasetti, ciMtiUNaM tao paNAmapuvvageNaM uvaviDhe te jahoie bhUmibhAge purao gaNaharassa, bhaNio ya sujjasivo teNa gaNahAriNA jahA NaM bho bho devANuppiyA! NIsallamAloettANaM lahuM resu sigdhaM asesapAviTThakammaniTThavaNaM pAyacchittaM, esA uNa AvanasattA eyAe pAyacchittaM gasthi jAva NaM No pasUyA, tAhe goyamA! sumahaccaMtaparamamahAsaMvegagae se NaM sujjasive, Ajammao nIsallAloyaNaM payacchiNaM jahovaiSTuM ghoraM sudukkaraM mahaMtaM pAyacchittaM aNucarittANaM tao accaMtavisuddhapariNAmo sAmaNNamabbhuddhiUNaM chavvIsaM saMvacchare terasa ya rAidie accaMtadhoravIruggakaTThadukkatavasaMjamaM samaNucariUNaMjAvaNaM egaduticaupaMcachammAsiehiM khamaNehiM khaveUNaM nippaDikammasarIrattAe apamAyayAe savvatthAmesu aNavarayamahannisANusamayaM sayayaM sajjhAyajjhANAIsuNaM nihiUNaM sesammamalaM auvvakaraNeNaMkhavagaseDhIe aMtagaDakevalI jAe siddhe yAdo se bhayavaM! taM tArisaM mahApAvakammaM samAyariUNaM tahAvI // zrI mahAnizIthasUtraM // | 218 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaha erise NaM se sujjasive lahuM theveNaM kAleNaM parinivvuDetti?, goyamA! teNaM jArisabhAvaTieNaM AloyaNaM viinna jArisasaMvegagaeNaM taM tArisa ghoradukkara mahaMtaM pAyacchittaM samazudviyaM jArisaM suvisuddhasuhanjhavasAeNaM taM tArisaM accaMtaghoravIruggakaTThasudukkaratavasaMjamakiriyAe vaTTamANeNaM akhaMDiyaavirAhiye mUluttaraguNe parivAlayaMteNaM niraiyAraM sAmanaM NivvAhiyaM jAriseNaM roTTanjhANaviSyamukkeNaM NiTThiyarAgadosamohamicchatamayabhayagAraveNaM majhatthabhAveNaM adINamANaseNaM duvAlasa vAse saMlehaNaM kAUNaM pAovagamamaNasaNaM paDivanaM tAriseNaM egaMtasuhajhavasAeNaMNa kevalaM se ege sijhejA jai NaM kayAI parakayakammasaMkama bhavejjA tANaM savvesipi bhavvasattANaM asesakambhakkhayaM kAUNaM sijjhijjA, NavaraM parakyakam Na kayAdI kassaI saMkamejA, jaMjeNa samajjiyaM taM teNaM samaNubhaviyavyaMti, goyamA! jayA NaM niruddhajoge havejjA tyA NaM asesapi kammadurAsiM aNukAlavibhAgeNeva piTThavejA, susaMvuDAsesAvadAre joganiroheNaM tu kammakkhae diDhe, Na uNa kAlasaMkhAe, jaoNaM'kAleNaM tu khave kamma, kAleNaM tu pbNdhe| egaM baMdhe khave egaM, goyama! kaalmnnNtg||23|| NiruddhehiM tu jogehiM, vee kambha Na bNdhe| porANaM tu pahIejA, NavagassAbhAvameva 3 // 24 // evaM kammakkhayaM viMde, " etthaM kaalmudise| aNAikAle jIve ya, tahavi kama Na nnihe||5|| | khaovasameNa kamANaM, jayA viraI samucchale kAlaM khettaM bhavaM bhAvaM, davyaMsaMpanya jAva tayA // 6 // appamAdI khave kamma, je jIve taM koDiM cdde| jo pamAdI puNo'NataM, kAlakamma NibaMdhiyA // 7 // zivasejjA caugaIe 3, svvddhaa'ccNtdukhie| tamhA kAlaM // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir khettabhavaM, bhAvaM saMpanya goyamA!, maimaM airA kama khyaM kre||28|| se bhayavaM! sA sujjasirI kahiM samuvavanA?, goyamA! chaTThIe ragapuDhavIe, se bhayavaM! keNaM aTeNaM?, goyamA! tIe paDiputrANaM sAiregANaM NavaNhaM mAsANaM gayANaM iNamo vicintiyaM jahA NaM paccUse gabbhaM paDAvemitti, evamajhavasamANI ceva bAlayaM pasUyA, pasUyamettA ya takkhaNaM nihaNaM gayA, eteNaM aTeNaM goyamA! sA sujasirI chaTThiyaM gayatti, se bhyavaM! jaMtaM bAlagaM pasaviUNaM mayA sA sujjasirItaM jIviyaM kiMvA Na vatti?, goyamA! jIviyaM, se bhayavaM! kaha?, goyamA! pasUyamettaM taM bAlagaM tArisehiM jarAjarajalUsa jaMbAlapUiruhirakhAradugaMdhAsuIhiM vilittamaNAhaM vilavamANaM datRRNaM kulAlacakkassovari kAUNaM sANeNaM samuddisiumArabddhaM, tAva NaM di8 kulAleNaM, tAhe thAio sagharaNio kulAlo, aviNAsiyabAlataNU NaTo sANo, tao kAruNNahiyaeNaM aputtassa NaM putto esa majhaM hohitti viyappiUNaM kulAleNaM samappio NaM se bAlago goyamA! sadaiyAe tIe yasabbhAvaNeheNaM parivAliUNaM mANusIkae se bAlage, kayaM ca nAmaM kulAleNa logANuvittIe sajaNagAhihANeNaM jahA NaM susaDho, anayA kAlakameNaM goyamA! susAhusaMjogadesaNApubveNaM paDibuddhe NaM susaDhe pavvaie ya, jAva NaM paramasaddhAsaMvegaveggagae accaMtadhoravIruggakaTThasudukkaraM mahAkAyakesaM karei saMjamajayaNaM Na yANei, ajayaNAdoseNaM tu savvastha asaMjamapaesuNaM avajhe, tao tassa gurUhi bhaNiyaM jahA bho bho mahAsatta! tae anANadosao saMjamajayaNaM ayANamANeNaM mahaMte kAyakesesamADhatte,NavaraM jai niccAloyaNaMdAUNaM pAyacchiNa kAhisitA savvameyaM niSphalaM hohI,tAjAvaNaMgurUhiMcoie // zrI mahAnizIthasUtra // | 220 / pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tAva NaM se aNavasyAloyaNaM prayacche, se'vi NaM gurU tassatahI pAyacchitte payAi jahA NaM saMjamajayaNaM bhUyagaM, teNeva | ahannisANusamayaroghaTTajhANAiviSpamukke suhajhavasAye niraMtara paviharejA, aha'nyA NaM goyamA! se pAvamatI je kei chaTTaTThamadasamaduvAlasaddhamAsamAsajAvaNaMchammAsakhavaNAie annayare vA sumahaM kAyakesANugae pacchitte se NaM tahatti samaNuDhe, je ya u egaMtasaMjabhakiriyANaM jayaNANugae maNovaikAyajoge sayalAsavanirohe samjhAyajhANAvassagAie asesapAvakammarAsinidahaNe pAyacchitte se NaM pamAe avamanne avahele asahahe siDhile jAvaNaM kila kimitya dukaraMti kAUNaM na tahA samaNuDhe, anayA NaM goyamA! ahAuyaM parivAleUNaM se susaDhe mariUNaM sohamme kappe iMdasAmANie mahiDDhI deve samuppanne, taovi caviUNaM ihaI vAsudevo hoUNaM sattamapuDhavIe samuppanne, tao uvva? samANe mahAkAe hatthI hoUNaM mehuNAsattamANase mariUNaM aNaMtavaNassatIe gayatti, esaNaM goyamA! se susaDhe jeNaM AloiyaniMdiyagarahie NaM kyapAyacchittevi bhavittANIjayaNaM ayANamANe bhamihI suiraMtu saMsAre // 29 // se bhayavaM! kayarA uNa teNaM jayaNA " vinnAyA jao NaM taM tArisaM dukka kAyakesaM kAUNaMpi tahAvi NaM bhamihii | suiraM tu saMsAre?, goyamA! jayaNA NAma advArasahaM sIlaMgasahassANaM saMpunnANaM akhaMDiyavirahiyANaM jAvajIvamahannisANusamayaM dhAraNaM kasiNasaMjamakiriyaM aNumatraMti, taM ca teNa na vinnAyaMti, teNaM tu se ahanne bhamihii suiraM tu saMsAre, se bhayavaM! keNaM adveNaM taMca teNaMNa vinnAyaMti?, goyamA! teNaM jAvaie kAyakese kae tAvaiyassa aTThabhAgeNeva jai se bAhirapANagaM vivajjento // zrI mahAnizIthasUtra // / 221 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tA siddhIemaNuvayaMto, NavaraM tu teNa bAhirapANage paribhutte, bAhirapANagaparibhoissa NaM goyamA ! bahuevi kAyake se giratthage havejjA, jao NaM goyamA ! AU teU mehaNe ee tao'vi mahApAvadvANe abohidAyage egaMteNaM vivajjiyavve egaMteNaM Na samAyariyavve susaMjae hiMti, eteNaM adveNaM, taM ca teNaM Na viNNAyanti, se bhayavaM! keNaM adveNaM AUte UmehuNatti abohidAyage samakkhAe?, goyamA ! savvamavi chakkAyasamAraMbhe mahApAvadvANe, kiM tu AuneukAyasamAraMbhe NaM anaMtasattovadhAe, mehuNAsevaNeNaM tu | saMkhejjAsaMkhejjasattovaghAe ghaNarAgado samohANugae egaMta appasatthajjhavasAyattameva, jamhA evaM tamhA u goyamA ! etesiM | samAraMbhAsevaNaparibhogAdisu vaTTamANe pANI paDhamamahavvayameva Na dhArejjA, tayabhAve avasesamahavvayasaMjamANuTTANassa abhAvameva, jamhA evaM tamhA savvahA virAhie sAmaNNe, jao evaM tao NaM pavittiyasammaggapaNAsitteNeva goyamA ! taM kiMpi kammaM nibaMdhijjA | jeNaM tu nazyatiriyakumANusesu anaMtakhutto puNo 2 dhammotti akkharAI simiNe'vi NaM alabhamANe paribhamejjA, eeNaM adveNaM AUte UmehuNe abohidAyage goyamA ! samakkhAyatti, se bhayavaM! kiM chaTThaTThamada samaduvAlasaddhamA samAsajAvaNaMchammAsakhavaNAINaM | acchaMtadhoravI ruggakaTTasudukkare saMjamajayaNAviyale sumahaMte'vi u kAyake se kae Niratthage havejjA ?, goyamA ! NaM Niratyage havejjA, se bhayavaM ! keNaM adveNaM?, goyamA ! jao NaM kharuTTamahisagoNAda o'vi saMjamajayaNAviyale akAmanijjarAe sohammakampAdisu vayaMti, | tao'vi bhogakhaeNaM cue samANe tiriyAdisu saMsAramaNusarejjA, tahA ya duggaMdhAmijjhavilINakhArapittojjhasiMbhapaDihatthe vsaajluspuuy|| zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita 222 For Private And Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org | duDDiNivilivile ruhira cikkhalle dudaMsaNijjabI bhacchatimisaMdhayArae gaMtuvviyaNijjagabbhapavesajabhmajarAmaraNAI aNegasArIramaNIsamutthasughoradAruNadukkhANameva bhAyaNaM bhavati, Na uNa saMjamajayaNAe viNA jammajarAmaraNAiehiM ghorapayaMDa mahAruddadAruNadukkhANaM NiTuvaNamegaMtiyamacyaMtiyaM bhavejjA, eteNaM saMjamajayaNAviyale sumahaMte'vI kAyakese pakae goyamA ! niratthage bhavejjA, se bhayavaM ! kiM saMjamajayaNaMsamu ( maNu )ppehamANe samaNupAlemANe samaNuTTemANe aireNaM jammajarAmaraNAdINaM vimuccejjA ?, goyamA ! atthege je | NaM Na aireNaM vimuccejA atthege je gaM aireNaM vimuMcejjA, se bhayavaM ! keNaM adveNaM evaM vuccai jahA NaM atthege je NaM No aireNaM vimuccejjA atthege je NaM aireNaM vimuccejjA ?, goyamA! atthege je NaM kiMci u IsimaNagaM atthANagaM aNavalakkhemANe sarAgasasalle saMjamajayaNaM samaNuTTe je NaM evaMvihe se NaM cireNaM jammajarAmaraNAiaNegasaMsAriyadukkhANaM vimuccejjA, atthege je NaM NimmUluddhiyasavvasale nirAraMbhapariggahe nimmame nirahaMkAre vavagayarAgado samohamicchatta kasAyamalakalaMke savvabhAvabhAvaMtarehiM NaM suvisuddhAsae adINamANase egaMteNaM nijjarApehI paramasaddhA saMvegaveraggagae vimukkA sesa bhayagAravavicittANegapamAyAlaMbaNe jAMva NaM nijjiyaghoraparIsahovasagge vavagayaroddajjhANe asesaka makkhayadvAe jahuttasaMjamajayaNaM samaNupehijjA aNupAlejjA samaNupAlejjA | jAva NaM samaNuTTejjA je NaM evaMvihe se NaM aireNaM jammajarAmaraNAi aNegasaMsAriyasuduvvimokkhadukkhajAlassa NaM vimuccejjA, eteNaM adveNaM evaM vaccaijahA NaM goyamA ! atthege je NaM No aireNaM vimuccejjA atthege je ya NaM aireNeva vimuccejA, se bhayavaM! | // zrI mahAnizIthasUtraM // pU. sAgarajI ma. saMzodhita 223 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir jammajarAmaraNAiaNegasaMsAriyadukkhajAlavimukke samANe jaMtU kahiM parivasejjA?, goyamA! jatya NaM na jA na maccU na vAhio No ayasa'bbhakkhANasaMtAvuvvegakalikalahadAridAhaparikesaMga iTThaviogo, kiM bahuNA?, egaMteNaM akkhya dhuvasAsayaniruvamaaNaMtasokkhaM mokkhaM parivasejatti bemi7|| mahAnisIhassa biiyA cUliyA a08|| samattaM mhaanisiihsuykkhNdh| __ oma namo cauvIsAe titthaMkarANaM oma namo titthassa oma namo suyadevayAe bhagavatIe oma namo suyakevalINaM oma namo savvasAhUNaM oma namo savvasiddhANaM namo bhagavao arahao sijha me bhagavaI mahai mahAvijA virae maha avie jayaviie seNaviiie vaddhaabhaaNaviie vaimaaNavaiirae jayae vijayae jayaantae apaaaie sa aaa, upacAro cautthabhatteNaM sAhijjai esA vijjA, savvagau itthaaragaapaAragaau hoi, uvaThaavaNaaa gaNassa vA aNunNA e | esA satta vArA parijaveyavvA, NitthAragapArago hoi, jiNakappasama( saMpa)ttIe vijjAe abhimaMtiUNa(e) vigyaviNAyagA ArAhaMti, sUre saMgAme pavisaMto aparAjio hoi, jiNakappasamattIe vijA abhimaMtiUNaM khemavahaNI bhavai'cattAri sahassAI paMca sayAo taheva cattArizaevaM ca silogAviya mahAnisIhami paave||30||prbhu mahAvIrasvAmInI paTTapaMparAnusAra koTIgaNa-vairI zAkhAcAndrakula pracaMDapratibhAsaMpanna, vAdIvijetA paramopAsya pU. muni zrI jhaverasAgarajI ma.sA. ziSya bahuzrutopAsaka, sailAnAnarezapratibodhaka devasUratapAgaccha, samAcArIsaMrakSaka, AgamodhdhAraka pUjyapAda AcAryadevez zrI AnaMdasAgara sUrIzvarajImahArAjA ziSya prauddhprtaapii|| zrI mahAnizIthasUtra // | 224 / pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sidhdhacakraArAdhakasamAjasaMsthApaka pUjyapAda AcArya zrI candrasAgara sUrIzvarajI ma. sA. ziSya cAritracUDAmaNI, hAsyavijetA mAlavodhdhAraka mahopAdhyAya zrI dharmasAgarajI ma.sA. ziSya AgamavizArada, namaskAramahAmaMtrasamArAdhaka pUjyapAda paMnyAsa pravara zrI abhayasAgarajI ma. sA. ziSya zAsanaprabhAvaka, nIDaravaktA pU. A. zrI azokasAgara sUrijI ma.sA. ziSya paramAtmabhaktirasabhUta pU. A. zrI jinacandrasAgara sU.ma.sA. laghugurubhrAtA pravacanaprabhAvaka pU.A. zrI hemacandrasAgara ma.sA. ziSya pU. gaNI zrI pUrNacandrasAgaratI ma.sA. A Agamika sUtra aMge saM. 2058 /59/60 varSa daramyAna saMpAdana kArya mATe mahenata karI prakAzana dine pU. sAgarajI | ma. saMsthApita prakAzana kAryavAhaka jainAnaMda pustakAlaya, surata dvArA prakAzita rela che... || zrI mahAnizIthasUtra // 225 pU. sAgarajI ma. saMzodhita | For Private And Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only