________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उग्गबंभयारी भवेज्जा हिंसारंभपरिग्गहाईणं विरए से णं मिच्छट्टिी चेव, णोणं सम्मट्ठिी, तेसिंचणं अवेइयजीवाइपयत्थसब्भावाणं गोयमा! नो णं उत्तमत्ते अभिनंदणिज्जे पसंसणिज्जे वा भवइ, जओ णं अणंतरभविए दिव्वोरालिए विसए पत्थेजा, अनं च् क्यादी तिदिवित्थ्यिादओ संचिक्खिया तओ णं बंभव्व्याओ परिभंसिज्जा, णियाणकडे वा हवेज्जा १८ जे य् णं से विमझिमे से णं तारिसमन्झवसायमंगीकिच्चाणं विरयाविरए दट्टव्वे।१९। तहा णं जे से अहमे तहा जे णं से अहमाह तेसिं| तु एगंतेणं जहा इत्थीसुंतहा णं नेए जावणं कम्मद्विइयं समज्जेज्जा, णव परिसस्सणं संचिक्खणगेसुंवच्छरूहोवरितलपक्खएK लिंगे य अहिययरं रागमुप्पजे, एवं एत्ते चेव छ पुरिसविभागे।२० कासिं च इत्थीणं गोयमा! भव्वत्तं सम्मत्तदढत्तं च अंगीकाऊणं जाव णं सव्वुत्तमे पुरिसविभागे ताव णं चिंतणिज्जे, नो णं सव्वेसिमित्थीण।२१। एवं तु गोयमा! जीए इत्थीए तिकालं पुरिससंजोगसंपत्ती ण संजाया अहा णं पुरिससंजोगसंपत्तीएवि साहीणाए जाव णं तेरसमे चोदसमे पनरसमे णं च समए | णं पुरिसेणं सद्धिं " संजुत्ता णो चियमंसमायरियं से णं जहा थणकट्ठतणदारुसमिद्धे केइ गाभेइ वा नगरेइ वा रने वा संपलित्ते चंडानिलसंधुक्खिए पयलिताण २ णिडल्झिय २ चिरेणं उसमेजा एवं तु णं गोयमा! से इत्थीकामगी संपलित्ता समाणी डिज्झिय २ समयचउक्केणं उसमेज्जा, एवं इगवीसइमे बावीसइभे जाव णं सत्ततीसइमे सभए, जहा णं पदीवसिहा वावत्रा पुणरवि सयं वा तहाविहेणं चुन्नजोगेण वा पयलेज्जा एवं सा इत्थी पुरिसदसणेण वा पुरिसालावगकरिसणेण वा ॥ श्री महानिशीथसूत्रं ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only