________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जं सुविणेवि न कायव्वं, तं मे अज्ज विचिंतियं ॥ ८ ॥ तहा य एत्थ जम्मंमि, पुरिसो ताव मणेणवि। णिच्छिओ एत्तियं कालं, सुविणतेवि कहिंचिवि ॥९॥ ता हा हा हा दुरायारा, पावसीला अहत्रिया । अट्टमट्टाई चिंतंती, तित्थयरमासाइमो ॥ २३० ॥ तित्थयरेणावि अच्वंतं, कट्ठे कडयडं वयं । अइदुद्धरं समादिट्ठ, उग्गं घोरं सुदुद्धरं ॥ १ ॥ ता तिविहेण को सक्को, एयं अणुपालेऊणं? 1 | वायाकम्मसमायरणेवि, रक्खं णो तइयं मणं ॥ २ ॥ अहवा चिंतिज्जइ दुक्खं, कीरइ पुण सुहेण यो ता जो मणसावि कुसीलो, | स कुसीलो सव्वकज्जेसु ॥ ३ ॥ ता जं एत्थ इमं खलियं, सहसा तुडिवसेण मे। आगयं तस्स पच्छित्तं, आलोइत्ता लहं चरं ॥४॥ सईणं सीलवंतीणं, मज्झे पढमा महाऽऽरिया। धुरंभि दीयए रेहा, एयं सग्गेवि घूसई ॥५ ॥ तहा य पायधूली मे, सव्वोवी वंदए जणो । | जहा किल सुज्झिज्जए मिमीए, इति पसिद्धा अहं जगे ॥६॥ ता जड़ आलोयणं देमि, ता एयं पयडीभवे । मम भायरो पिया माया, जाणित्ता हुति दुक्खिए ॥७॥ अहवा कहवि पमाएणं, जं मे मणसा विचिंतियं । तमालोइयं नच्चा, मज्झ वग्गस्स को दुहे ? ॥८ ॥ | जावेयं चिंतिउं गच्छे, तावुट्टंतीए कंटगं । फुडियं ढसत्ति पाययले, ता णिसत्ता पडुल्लिया ॥९॥ चिंते अहो एत्थ जम्मंमि, मज्झ पायंमि कंटगंीण कयाइ खुत्तं ता किं, संपयं एत्थ होहिई? ॥ २४० ॥ अहवा मुणियं तु परमत्थं, जाणगे (मए) अणुमती कया| संघट्टंतीए | चिडुल्लीए, सीलं तेण विराहियं ॥१॥ मूयंधकारबहिरंपि, कुठं सिडिविडियं विडं । जाव सीलं न खंडेइ, ता देवेहिं थुव्वई ॥ २ ॥ कंटगं चेव पाए मे, खुत्तमागासगामियं । एएणं जं महं चुक्का, तं मे लाभं महंतियं ॥ ३ ॥ सत्तवि साहाउ पायाले, इत्थी जा मणसावि य। ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित
१५२
For Private And Personal Use Only