________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सरिया नाम बहुस्सुया॥२॥ अत्रया सह दइएणं, धूयत्थं बहुउवाइए करे। देवाणं कुलदेवीए, चंदाइच्चगहाणय॥३॥ कालक्कमेण अह जाया, धूया कुवलयलोया। तीए तेहिं कयं नाम, लक्खणदेवी अहऽन्नया॥४॥जाव सा जोव्वणं पत्ता, ताव मुक्का सयंवरा वरियं तीये वरं पवरं, णयणाणंदकलालय॥५॥ परिणियमेत्तो मओ सोवि भत्ता, 'सा मोहं गया पयलं तं, सुयणेणं परियणेण यो तालियंटवाएणं, दुक्खेणं आसासिया ॥६॥ ताहे हा हाऽऽकंदं करेऊणं, हिययं सीसं च पिट्टिी अत्ताणं चोटफेट्टाहिं, घट्टियु दसदिसासु सा॥७॥ तुहिक्का बंधुवग्गस्स, क्यणेहि तु ससझसो ठियाऽह कइवयदिणेसुं, अन्या तित्थंकरो॥८॥ बोहितो भव्वकमलवणे, केवलनाणदिवायरी। विहरतो आगओ तत्थ, उन्जामि समोसढो॥९॥ तस्स वंदणभत्तीए, संतेउरबलवाहणो। सविड्ढीए गओ राया, धम्मं सोऊण पव्वइओ॥२२०॥ तहिं संतेउरसुयधूओ, सुहपरिणामो अमुच्छिओ। उग्गं कटुं तवं घोरं, दुक्कर अणुचिटई॥१॥ अन्नया गणिजोगेहि, सव्वेऽवी ते पवेसिया। असल्झाइल्लियं काउं, लक्खणदेवी ण पेसिया ॥२॥ सा एगंतेवि चिटुंती, कीडते पक्खिाल्लए। दणेयं विचिंतेइ सहलमेयाण जीवियं ॥३॥ जेणं पेच्छ चिडयस्स, संघटुंती चिडुलिया। सम पिययमंगेसुं, निव्वुई परमं जणे॥४॥ अहो तित्थंकरेणऽहं, किमटुं चक्खुदरिसणं?। पुरिसेत्थीरमंताणं सव्वहा विणिवारिय॥५॥ ता णिदुक्खो सो अनेसि, सुहदुक्खं ण याणई। अग्गी दहणसहाओवि, दिट्ठीदिवो ण णिड्डहे ॥६॥ अहवा न हि न हि भगवं! तं, आणावितं न अनहा। जेण मे दठूण कीडते, पक्खी पक्खुभियं मणं ॥७॥ जाया पुरिसाहिलासा मे, जाणं सेवामि मेहुणी || श्री महानिशीथसूत्र ॥
पू. सागरजी म. संशोधिता
For Private And Personal Use Only