________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालेणं गुणनिष्फन्ने कम्मसेलभुसुमूरणे महायसे महासत्ते महाणुभागे सुगहियनामधेजे वइरे णाम गच्छाहिवई भूए, तस्स णं| पंचसयं गच्छं निगंथीहिं विणा, निग्गंथीहिं समं दो सहस्से य अहेसि, ता गोयमा! ताओ निगंथीओ अच्चंतपरलोगभीरूयाउ सुविसुद्धनिम्मलंतकरणाओ खंताओ दंताओ मुत्ताओ जिइंदियाओ अच्चंतभणिरीओ नियसरीरस्साविय छक्कायवच्छलाओ जहोवइट्ठअच्चंतघोरवीरतवच्चरणसोसियसरीराओ जहा णं तित्थयरेणं पत्रवियं तहा चेव अदीणमणसाओ मायामयहंकारममकारइ(२)तिहासखेड्डकंदप्पणाहवायविष्यमुक्काओ तस्सायरियस्स सयासे सामन्नमणुचरंति, ते य साहुणो सब्वेवि गोयमा! न तारिसे मणागा, अहऽन्या गोयमा! ते साहुणोतं आयरियं भगति जहा जइ णं भयवं! तुमं आणवेहि ताणं अभ्हेहिं तित्थ्यत्तं करिय चंदप्पहसामियं वंदिय धम्मचकं गंतूणमागच्छामो, ताहे गोयमा! अदीणमणसा अणुत्तावलगंभीरमहराए भारतीए भणियं तेणायरिएणं जहा इच्छायारेणं न कप्पइ तित्थ्यत्तं गंतुं सुविहियाणं, ता जाव णं वोलेइ जत्तं ताव णं अहं तुम्हे चंदप्पहं वंदावेहामि, अन्नंच जत्ताए गएहिं असंजमे पडिज्जइ, एएणं कारणेणं तित्थयत्ता पडिसेहिज्जइ, तओ तेहिं भूणियं जहा भयवं! के रिसो उण तित्थ्यत्ताए गच्छमाणाणं असंजमो भवई?, सो पुण इच्छायारेणं, बिइज्जवारं एरिसं उल्लावेज्जा बहुजणेणं वाउलग्गो भन्निहिसि, ताहे गोयमा! चिंतियं तेणं आयरिएणं जहा णं ममं वइक्कमिय निच्छयओ एए गच्छिहिंति तेणं तु मए समयं चडु (वढे )त्तरेहिं वयंति, अह अन्नया सुबई मणसा संधारे ऊणं चेव भणियं तेण आयरिएणं जहा णं तुब्ने किंचिवि ॥ श्री महानिशीथसूत्रं ॥
| १०७
पू. सागरजी म. संशोधित
For Private And Personal Use Only