________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुत्तत्थं वियाणह च्चिय तो जारिसं तित्थयत्ताए गच्छमाणाणं असंजभं भवइ तारिस सयमेव वियाणेह, किं एत्थ बहुपलविएण?, अन्नंच विदियं तुम्हेहिंपि संसारसहावं जीवाइपयत्थतत्तं च, अहऽन्नया बहुउवाएहिं णं विणिवारितस्सवि तस्सायरियस्स गए चेव ते साहुणो कुद्धेणं कयंतेणं परियरिए तित्थयत्ताए, तेसिं च गच्छमाणाणं कत्थइ अणेसणं कत्थइ हरियकायसंघट्टणं कत्थइ बीयकमणं कत्थ्इ पिवीलियादीणं तसाणं संघट्टणपरितावणोद्दवणाइसंभवं कथइ बइठ्ठपडिक्कमणं कत्थई ण कीरए चेव चाउकालियं सम्झायं कत्थइ ण संपाडेजा मत्तभंडोवयरगस्स विहीए उभयकालं पेहपमजणपडिलेहणपक्खोडणं, किं बहुणा?, गोयमा! कित्तियं भत्रिहिइ? अट्ठारसण्हं सीलंगसहस्साणं सत्तरसविहस्सणं संजमस्स दुवालसविहस्सणं सब्भंतरबाहिरस्स तवस्स जाव णं खंताइअहिंसालक्खणस्सेव य दसविहस्साणगारधम्मस्स जत्थेक्केवपयं चेव सुबहुएणपि कालेणं थिरपरिचिएण दुवालसंगमहासुयक्खंधेणं बहुभंगसयसंधत्तणाए दुक्खं निरइयारं परिवालिऊण जे, एयं च सव्वं जहाभणियं निरइयारमणुडेयंति, एवं संभरिऊण चिंतियं तेण गच्छाहिवइणा जहा णं मे विपरुस्खेण ते दुट्ठसीसे मझं अणाभोगपच्चएणं सुबहं असंजभ काहेति तं च सव्वं ममऽच्छंतियं होही जओ णं हं तेसिं गुरू ताहं तेसिं पट्ठीए गंतूणं पडिजागरामि जेणाहमित्य पए पायच्छित्तेणं णो संबझेजेति वियप्पिऊणं गओ सो आयरिओ तेसिं पट्ठीए जाव णं दिढे तेणं असमंजसेण गच्छमाणे, ताहे गोयमा! सुमहरमंजुलालावेणं भणियं तेणं गच्छाहिवइणा जहा भो भो उत्तमकुलनिम्मलवंसविभूसणा अमुगअमुगाइमहासत्ता साहू ॥ श्री महानिशीथसूत्र ।
| १०८
पू. सागरजी म. संशोधित
For Private And Personal Use Only