________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पहपडिवन्नाणं पंचमहव्व्याहिट्ठियतणूणं महाभागाणं साहुसाहुणीणं सत्तावीसं सहस्साइं थंडिलाणं सव्वदंसीहिं पन्नत्ताई, ते य सुउवउत्तेहिं विसोहिन्जति, ण उणं अन्नोवउत्तेहि, ता किमेयं सुन्नासुन्नीए अणोवउत्तेहिं गम्मइ, इच्छायारेणं उवओगं देह, अन्नंच इणमो सुत्तत्थं किं तुम्हाणं विसुमरियं भवेजा जं सारं सव्वपरमतत्ताणं जहा एगे बेइंदिए पाणी एगं सयमेव हत्थेण वा पाएण वा अन्नयरेण वा सलागाइ अहिगरणभूओवगरणजाएणं जे णं केई संघट्टेज्जा वा संघट्टावेजा वा एवं संघट्टियं वा परेहिं समणुजाणेजा से णं तं कम्भं जया उदिन्नं भवेज्जा त्या जहा उच्छुखंडाई जंते तहा निष्पीलिज्जमाणा छम्मासेणं ख्वेज्जा, एवं गाढे दुवालसेहिं संवच्छरेहिं तं कम वेदेजा, एवं अगाढपरियावणे वाससहस्सं, गाढपरियावणे दसवाससहस्से, एवं अगाढकिलामणे वासलक्खं, गाढकिलामणे दसवासलक्खाई, उद्दवणे वासकोडी, एवं तेइंदियाइसुंपि णेयं, ता एवं च वियाणमाणा मा तुम्हे मुझहत्ति, एवं च गोयमा! सुत्ताणुसारेणं सारयंतस्सावि तस्सायरियस्स ते महापावकम्भे गभगमहालफ्लेणं हल्लोहलीभूएणं तं आयरियाणं क्यणं असेसपावक-भट्ठदुक्खविमोयगं णो बहु मन्नेति, ताहे गोयमा! मुणियं तेणायरिएणं जहा | निच्छयओ उम्मग्गपट्ठिए सव्वपगारेहिं चेव मे पावमई दुट्ठसीसे, ता किमढमहमिमेसिं पट्ठीए लल्लीवागरणं रेमाणोऽणुगच्छमाणो य सुक्खाए गयजलाए णदीए. उवुझं, एए गच्छंतु दसदुवारेहि, अहयं तु तावायहियमेवाणुचिडेमी, किं मुझं पकएणं सुमहंतएणावि पुन्न पब्भारेणं थेवमवि किंची परित्ताणं भवेज्जा?, सपरक्कमेणं चेव मे आगमुत्ततवसंजमाणवाणेणं भवोयही ॥ श्री महानिशीथसूत्रं ॥
| १०९
पू. सागरजी म. संशोधित
For Private And Personal Use Only