________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नो सक्का अध्येणं कालेणं अवगाहिउँ, तहा णं गोयमा! अइसएणं एवं चिंतेजा, एवं से णं सेज्जभवे जहा अणंतपारं बहु जाणियव्यं, अप्पो अ कालो बहुले अविग्घे । जं सारभूतं तं गिण्हियवं, हंसो जहा खीरभिवंबुमीसं ॥१२१॥ तेणं इमस्स भव्वसत्तस्स मणगस्स तत्तपरित्राणं भवउत्तिकाउणं जाव णं दसवेयालियं सुयक्खधंणिरु (जू )हेजा, तं च वोच्छिन्नेणं तक्कालदुवालसंगेणं गणिपिडगेणं जाव णं दूसमाए परियंते दुप्पसहे ताव णं सुत्तत्थेणं वाएज्जा, से अ सयलागमनिस्संद दसवेयालियसुयक्खधं सुत्तओ अझीहीय गोयमा! से णं दुप्पसहे अणगारे, तओ तस्स णं दसवेयालियसुत्तस्साणुगयत्थाणुसारेणं तहा चेव पव्वत्तिजा, णो णं सच्छंदयारी भवेजा, तत्थ अ दसवेयालियसुक्कंथे तक्कालमिणमो दुवालसंगे सुयक्खंथे पहिए भवेज्जा, एएणं अटेणं एवं वुच्चइ जहा तहावि णं गोयमा! ते एवं गच्छववत्थं नो विलंप्रिंसु ९१ से भयवं! जइ णं गणिणोवि अच्चंतविसुद्धपरिणामस्सवि केइ दुस्सीले सच्छंदत्ताएइ वा गारवत्ताएइ वा जायाइमयत्ताएइ वा आणं अइक्कमेज्जा से णं किमाराहगे भवेज्जा?, गोयमा! जेणं गुरु समसत्तुमित्तपक्खो गुरुगुणेसुं ठिए सययं सुत्ताणुसारेणं चेव विसुद्धासए विहरेजा तस्साणमइक्वंतेहिं णवणउएहिं चाहिं सएहिं साहूणं जहा तहा चेव अणाराहगे भवेजा ११० से भयवं! कयरे णं ते पंचसए एक्कविवज्जिए साहूणं जेहिं च णं तारिसगुणोववेयस्स महाणुभागस्स गुरुणो आणं अइकमि शाराहियं?, गोयमा! णं इमाए चेव उसभचउवीसिगाए अतीताए तेवीसइमाए चळवीसिगाए जाव णं परिनिव्वुडे चवीसइमे अरहा ताव णं अइक्कंतेणं केवइएणं ॥ श्री महानिशीथसूत्र ।
पू. सागरजी म. संशोधित
For Private And Personal Use Only