________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न करेजा अवंदे, गिलाणकत्तव्यमालंबिऊणं निययकत्तव्यं पमाएजा अवंदे, गिलाणकप्पं । उत्तारेजा अट्ठमं, गिलाणेणं सद्धिं एगसद्देण गंतुं जमाइसे तं न कुज्जा पारंचिए नवरं जइ णं से गिलाणे सत्यचित्ते, अहा णं सत्रिवायादीहिं उब्भामियमाणसे हवेज्जा तओ जमेव गिलाणेणमाइटें तं न कायव्वं, तस्स जहाजोगं कायव्वं, ण करेजा संघबझो, आहाकम का उद्देसियं वा पूईकम्म वा मीसजायं वा ठवणं वा पाहुडियं वा पाओयरं वा कीयं वा पाभिच्चं वा परियट्टियं वा अभिहडं वा उब्भिनं वा मालोहडं वा अच्छेज्ज वा अणिसटुं वा अझोयरं वा धाईदूइनिमित्तेणं आजीववणीमगतिगिच्छाकोहमाणमायालोभेणं पुव्विसंथवपच्छासंथवविजामंतचुन्नजोगे संकियमक्खियनिक्खित्तपिहियसाहरियदायगुम्भीसे अपरिणयलित्तछड्डिययाए बायालाए दोसेहिं अन्नयरदोसेण दूसियं आहारं वा पाणं वा भेसज वा परिभुजेजा सव्वत्थ पत्तेगं जहाजोगं कमेणं खमणायंबिलादी उवइसेजा, छण्हं कारणजायाणमसई भुंजे अट्ठम्, सथूमं सइंगालं भुंजे उवट्ठावणं, संजोइय २ जीहालेहडताए भुंजे आयंबिलखवणं, संते बलवीरियपुरिसयारपरक्कमे अटुमिचउद्दसीनाणपंचभीपज्जोसवणचाउम्मासिए चउत्थट्ठमछट्टैणरेज्जाखवणं, कप्पणावियइचउत्थं, कप्पं परिट्ठवेज्जा दुवालसं, पत्तगमत्तगकमढगंवा अनयरं वा भंडोवगरणजायं अतिप्पिऊणंससिणिद्धं वा असिणिद्धं वा अणुल्लेहियं ठवेज्जा चउत्थं, पत्ताबंधस्स णं गंठीउ ण छोडिज्जा ण सोहेज्जा चउत्थं पच्छित्तं, समुद्देसमंडलीउ संघट्टेजा आयामं संघट्ट वा, समुद्देसमंडलिं छिविऊण दंडापुंछणगंमदेज्जा निम्विइयं, समुद्देसभंडली छिविऊणं दंडापुंछणगं च दाऊणं इरियं न पडिक्कमज्जा ॥ श्री महानिशीथसूत्रं ॥
| १७८
पू. सागरजी म. संशोधित
For Private And Personal Use Only