________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| पडिगाहेजा चउत्थाइ जहाजोगं, कप्यं वा पडिसेहेइ उवट्ठावणं, गोयरपविट्ठो कह वा विकह वा उभयकहं वा पत्यावेज्जा वा उदीरज वा कहेज वा निसामेज वा छटुं, गोयरमागओ य भत्तं वा पाणं वा भेसज्ज वा जंजेण दिनयं जहा य पडिग्गहियं तं तहा सव्वं णालोएज्जा पुरिवड्ढे, इरियाए अपडिताए भत्तपाणाइयं आलोएजा पुरिवड्द, ससरक्खेहिं पाएहिं अपमज्जिएहिं इरियं पडिक्कमेज्जा पुरिव(म)ड्ढं, इरियं पडिकभिउकामो तिनि वाराउ चलणगाणं हेट्ठि भूमिभागंण पमजेजा णिव्विइगं, कनोडियाए वा मुहणंतगेण वा विणा इरियं पडिक्कमे मिच्छुक्कडं पुरिभड्ढं वा, पाहुडियं आलोइत्ता सझायं पट्टवेत्तु तिसराई धम्मोमंगलाई ण कडेढना चउत्थं, धम्भोमंगलगेहिं च णं अपरियट्टिएहिं चेइयसाहूहिं च अवंदिएहिं पारावेज्जा पुरिवड्ढे अपाराविएणं भत्तं वा पाणं वा भेसज्जं वा परिभुजे चउत्थं, गुरुणो अंतियं ण पारावेजा नो उवओगे रेजा नो णं पाहुडियं आलोएज्जा ण सज्झायं पट्ठवेजा, एतेसुं पत्तेयं उवठ्ठावणं, गुरूविय जेणं नो उवउत्ते हवेज्जा से णं पारंचियं, साहम्भियाणं संविभागेणं अविइन्द्रेणं जंकिंचि भेसज्जाइ परिभुंजे छट्टे, भुंजतेइ वा परिवेसंतिए वा पारिसाडियं करेजा छठें, तितकडुयकसायंबिलमहरलवणाई रसाइं आसाइते वा पलिसायंते वा परिभुजे चउत्थं, तेसु चेव रसेसुं रागं गच्छे खमणमट्ठम वा, अकएण काउस्सग्गेणं विगई परिभुजे पंचेव आयंबिलाणि, दोण्हं विगईणं उड्ढं परिभुजे पंच निव्वइयगाणि, अकारणिगो विगइपरिभोगं कुजा अट्ठम्, असणं वा पाणं वा भेसज वा गिलाणस्स अइनाणुव्वरियं परिभुंजे पारंचियं, गिलाणाणं अपडिजागरिएणं जे उवट्ठावणं, सव्वमविणियक्त्तव्यं परिचिच्चाणं गिलाणकत्तव्वं श्री महानिशीथसूत्र ।
| १७७
पू. सागरजी म. संशोधित
For Private And Personal Use Only