________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
| जाव णं तत्थ पविसंति ताव णं गोयमा ! जे ते पुव्वमुक्के पक्कमंसखंडे जे य ते महुमज्जपडिपुन्ने भंडगे जं च महूएचेवालित्तं | सव्वं तं सिलासंपुढं पेक्खतितावणं तेसिं महंतं परिओसं महई तुट्ठी महंतं पमोदं भवइ, एवं तेसिं महमज्जपक्कमंसं परिभुंजेमाणाणं जाव णं गच्छंतिसत्तट्ठदसपंचेव वा दिणाणि ताव णं ते रयणदीवनिवासी मणुया एगे सन्नद्धसाउहकरग्गा तं वइरसिलं वेढिऊणं सत्तद्वपंतीहिं णं ठंति, अन्ने तं घरट्टसिलासपुडमायलित्ताणं एगद्वं मेलंति, तंमि अ मेलिज्जमाणे गोयमा ! जइ णं कहिंचि |तुडितिभागओ तेसिं एक्क्स्स दोण्हंपि वा णिम्फेडं भवेज्जा तओ तेसिं रयणदीवनिवासिमणुयाणंसविड विपासायमंदिरस्स उप्पायणं, तक्खणा चेव तेसिं हत्था संघारकालं भवेज्जा, एवं तु गोयमा ! तेसिंतेणंवज्जसिलाघरट्टसंपुडेणं गिलियाणंपि तहियं चेव जाव णं सव्वट्ठिए दलिउणंणसंपीसिए सुकुमालिया य(ण)ताव णंतेसिं णो पाणाइकमं भवेज्जा, ते य अट्ठी वइरभिव दुद्दले, तेसिं तु तत्थ य वइरसिलासंपुढं कण्हगगोणगेहिं आउत्तमादरेणं अरहट्टघरट्टखरसण्डिगचक्कमिव परिमंडलं भमालियं ताव णं खंडंति जाव णं संवच्छरं, ताहे तं तारिसं अच्छंतघोरदारुणं सारीरमाणसं महादुक्खसन्निवायं समणुभवमाणाणं पाणाइकमं भवइ तहावि ते तेसिं अट्ठीउ णो फुडंति, नो दोफलेभवंति णो संदलिज्जंति, णो पघरिसंति, नवरं जाई काइवि संधिसंधाणबंधणाईताई सव्वाई विच्छुडेत्ताणवि जज्जरीभवंति, तओ णं इयरुवलघरट्टस्सेव परिसवियं चुण्णमिवकिंचि | अंगुलाइयंअद्विखंडंदद्रूणं तेरयणदीवगे परिओसमुव्वहंतो सिलासपुडाई उच्चियाडिऊणं ताओअंतरंडगोलियाओ गहाय जे ॥ श्री महानिशीथसूत्रं ॥
पू. सागरजी म. संशोधित
८७
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only