________________
Shri Mahavir Jain Aradhana Kendra
www. kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न केवलं मिच्छादिट्ठी अभिगहियमिच्छादिट्ठी वियाणेजा।२५। से भयवं! जे णं केई आयरिएइ वा मयहरएइ वा असई कहिंचि कयाई तहाविहं संविहाणगमासज्ज इणमो निग्गंथं पवयणमनहा पनवेज्जा से णं किं पावेजा?, गोयमा! जं सावज्जायरिएणं पावियं, से भयवं! कयरे णं से सावजायरिए? किं वा तेणं पावियंति?, गोयमा! णं इओ य उसमादितित्थकरचउवीसिगाए अणतेणं कालेणं जा अतीता अन्ना च्वीसिगा तीए जारिसो अहयं तारिसो चेव सत्तरयणी प्रमाणेणं जगच्छेरयबूओ देविंदविंदवंदिओ पवरवरधम्मसिरिनाम चरमधम्मतित्थंकरो अहेसि, तत्थ य तित्थे सत्त अच्छेरगे भए, अहऽनया परिनिव्वडस्स णं तित्थंकरस्स कालक्कमेणं असंजयाणं सकारकारवणे णामऽच्छेरगे वहिउमारद्धे, तत्थ णं लोगाणुवत्तीए मिच्छत्तोवहयं असंजयपूयाणुरयं बहुजणसमूहतिवियाणिऊण तेणं कालेणं तेणं समएणं अभुणियसमयसब्भावेहिं तिगारवभइरामोहिएहिं णाममेत्तआयरियमयहरेहिं सड्ढाईणं सयासाओ दविणजायं पडिग्गहियथंभसहस्सूसिए सकसकेममत्तिए चेइयालगे काराविऊणं ते चेव दुरंतपंतलक्खणाहमाहमेहिं आसईएहिं ते चेव चेइयालगे नीसीय गोविऊणं च बलबीरियपुरिक्कारपरक्कमे संते बले संते वीरिए संते पुरिसक्कारपरक्कमे चइऊणं उग्गाभिग्गहे अणिययविहारं णीयावासमासइत्ताणं सिढिलीहोऊणं संजमाइसु ठिए, पच्छ। परिचिच्चाणं इहलोगपरलोगावायं अंगीकाऊण य सुदीहं संसारं तेसुं चेव मढदेवउलेसुं अच्छत्थं गथिरे मुच्छिरे मभीकारहंकारेहिं णं अभिभूए सयमेव विचित्तमालदामाईहिं णं देवच्च्णं काउमब्भुज्जए, जं पुण समयसारं परं इभं सव्वनुवयणं ॥ श्री महानिशीथसूत्रं ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only