________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोयमा ! णं इमे तेणं कालेणं ते अ णं दस अच्छेरगे भवंति, तंजहा तित्थयराणं उवसग्गे गब्भसंकामणे वामातित्थयरे तित्थयरस्स णं देसणाए अभव्वसमुदाएणं परिसाबंधे सविमाणाण चंदाइच्चाणं तित्थयरसमवसरणे आगमणे वासुदेवाणं संखझुणीए अत्रयरेण | वा रायकउहेणं परोप्पर मेलावगे इह तु भारहे खेत्ते हरिवंसकुलुम्पत्तीए चमरूप्याए एगसमएणं अट्ठसयसिद्धिगमणं असंजयाणं पूयाकारगेत्ति (२४) से भयवं ! जे णं केई कहिंचि कयाई पमायदोसओ पवयणमासाएजा से णं किं आयरियपयं पावेज्जा ?, गोयमा ! जे णं केई कहिंचि कयाई पमायदोसओ असई कोहेण वा माणेण वा मायाए वा लोभेण वा रागेण वा दोसेण वा भएण वा हासेण वा मोहेण वा अत्राणदोसेण वा पवयणस्स णं अन्नयरखाणे व मित्तेर्णपि अणायारं असमायारिं परूवेमाणे वा अणुमन्त्रेमाणे वा पवयणमासाएजा से णं बोहिंपि णो पावे, किमंग आयरियपयलंभं ?, से भयवं! किं अभव्वे मिच्छादिट्ठी आयरिए भवेज्जा ?, गोयमा ! भवेज्जा, एत्थं च णं इंगालमहगाई नाए, से भयवं! किं मिच्छादिट्ठी निक्खमेज्जा ?, गोयमा ! निक्खमेज्जा, से भयवं! कयरेणं लिंगेणं से णं वियाणेजा जहा णं धुवमेस मिच्छादिट्ठी ?, गोयमा ! जे णं कयसामाइए सव्वसंगविमुत्ते भवित्ताणं अफासुपाणं परिभुंजेज्जा जेणं अणगारधम्मं पडिवजित्ताणमसई सोईरियं वा तेउकायं सेवेज्ज वा सेवाविज्ज वा सेविज्जमाणे अन्ने समणुजाणेज वा तहा नवण्हं बंभचेरगुत्तीणं जे केई साहू वा साहुणी वा एक्कामवि खंडिज वा विराहेज | | वा खंडिज्जमाणं वा विराहिज्जमाणं वा बंभचेरगुत्तों परेसिं समणुजाणेजा वा मणेण वा वायाए वा कारण वा से णं मिच्छादिट्ठी, ॥ श्री महानिशीथसूत्रं ॥
१२२
पू. सागरजी म. संशोधित
For Private And Personal Use Only