________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दुक्खक्खयाए कम्मक्खयाए मोक्ख्याए संसारुत्तारणयाएत्तिकटु उवसंपज्जित्ताणं विहरिसु, किमुतमन्नेसिति, ता गोयमा! जे | ण केइ अमुणियसमयसब्भावेइ वा विइयसमयसारेइ वा अविहीएइ वा गच्छाहिवई वा आयरिएइ वा अंतोविसुद्धपरिणामेवि होत्था, गच्छायारमंडलिथमा छत्तीसइविही आयारादि जाव णं अत्यरस्स वा आवस्सगाइकरणिज्जस्स णं पवयणसारस्स असती चुक्केज वा खलेज वा ते णं इमे दुवालसंगे सुयनाणे अनहा पयरेज्जा, जे णं इमे दुवालसंगसुयणाणनिबद्धतरोवयं एवं पयअक्खरमवि अनहा पयरे से णं उम्मग्गे पयंसेज्जा, जे णं उम्मन्गे पयंसे से णं अणाराहगे भवेजा, ता एएणं अटेणं एवं वुच्चइ जहा णं गोयमा! एगंतेणं अणाराहगे १२२। से भयवं! अस्थि केई जणमिणमो परमगुरूणंपी अलंघणिज्जं परमसरण्णं फुडं पयर्ड पयडपयडं परमकला कसिणकम्मट्ठदुक्खनिढवणं पश्यणं अइक्कमेज वा पइक्कमेज वा लंधेज्ज वा खंडेज वा विराहेज वा आसाइज वा से मणसा वा वयसा वा कायसा वा जाव णं क्यासी?, गोयमा! णं अणंतेणं कालेणं परिवट्टमाणेणं संपयं दस अच्छेरगे भविंसु, तत्थ णं असंखेजे अभब्वे असंखेजे मिच्छादिट्ठी असंखेजे सासायणे दवलिंगमासीय सच्छंदत्ताए डंभेणं सवारिज्जते एच्छेए धम्मिगत्तिकाऊणं बहवे अदिट्ठकलाणे जइणं पवयणमब्भुवगम्मति तमब्भुवगमिय रसलोलत्ताए विसयलोलत्ताए दुईतिंदियदोसेणं अणुदियहं जहट्ठियं मागं निट्ठवंति उम्मन्गं च उस्सप्पयंति, ते य सव्वे तेणं कालेणं इमं परमगुरुणंपि अलंधणिज्ज पवयणं जाव णं आसायंति १२३। से भयवं! क्यरेऽणतेणं कालेणं दस अच्छेरगे भविंसु?, ॥ श्री महानिशीथसूत्र ।
| १२१]
पू. सागरजी म. संशोधित
For Private And Personal Use Only