________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
कोलियगमीसं परिभुत्तं, अन्नंच एत्य गच्छे एत्तिए सए साहुसाहुणीणं तहावि जावइएणं अच्छीणि पक्खालिजति तावइयंपि बाहिरपाणगं सागारियट्ठाइनिमित्तेणावि णो णं कयाइ परिभुज्जइ, तए पुण गोमुत्तपडिग्गहणगयाए तस्स मच्छियाहिं भिणिहिणितसिंधाणगलालोलियवयणस्स णं सड्ढगसुयस्स बाहिरपाणगं संघट्टिण मुहं पक्वालियं, तेण य बाहिरपाणयसंघट्टणविराहणेणं ससुरासुरजगवंदाणंपि अलंघणिज्जा गच्छमेरा अइक्कमिया, तं च ण खमियं तुझ पवयणदेवयाए जहा साहूणं साहुणीणं च पाणोवरमेविण छि( क )प्ये हत्थेणावि जंकूवतलायपुक्खरिणिसरियाइमतिगयं उदगंति, केवलं तु जमेव विराहियं ववग्यसयलदोसं फासुगं तस्स, परिभोगं पनत्तं वीयरागेहि, ता सिक्खवेमि एसा हू दुरायारा जेणऽत्रावि कावि ण एरिसमायारं पवत्ते इति चिंतिअणं अभुगं २ चुण्णजोगं समुद्दिसमाणाए पक्खितं असणमझमि ते देवयाए, तं च ते णोवलक्खि सकियंति देवयाए चरिय, एएण कारणेणं ते सरीरं विहडियंति, " उण फासुदगपरिभोगेणंति, ताहे गोयमा! रज्जाए विभावियं जहा एवमेयं ण अन्नहत्ति, चिंतिऊण वित्रविओ केवली जहा भयवं! जइ अहं जहत्तं पायच्छित्तं चरामि ता किं पत्रप्पड़ मझं एयं त[?, तओ केवलिणा भणियं जहा जइ कोइ पायच्छित्तं पयच्छइ ता पन्नप्पड़, रज्जाए भणियं जहा भयवं! जहा तुम चिय पायच्छित्तं पयच्छसि, अन्नो को एरिसमहप्या?, तओ केवलिणा भणियं जहा दुक्करकारिए! प्यच्छामि अहं ते पच्छित्तं नवरं पच्छित्तमेव णस्थि जेणं ते सुद्धी भवेजा, रज्जाए भणियं भयवं! किं कारणंति?, केवलिा भणियं जहा जंते संजइवंदपुरओ गिराइयं जहा ॥ श्री महानिशीथसूत्रं ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only