________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सा तेण गाहा, एयावसामि चोइओ गोयमा! सो तेहिं दुरंतपंतलक्खणेहिं जहा जइ एवं ता तुमंपि ताव मूलगुणहीणो जाव णं संभरतु तंज तदिवस तीए अजाए तुझं वंदणगं दाउकामाए पाए उत्तमंगेणं पुढे, ताहे इहलोगायसमीरु खरसत्थ( मच्छ रीहूओ गोयमा! सो सावजायरिओ विचिंतिओ जहा जं मम सावजायरियाभिहाणं कयं इमेहिं तहा तं किंपि संपयं काहिंति जे ण तु सव्वलोए अपुज्जो भविस्सं, ता किभित्थं परिहारगं दाहामित्ति चिंतमाणेणं संभरियं तित्थयस्वयणं, जहा णं जे केई आयरिएइ वा मयहरएइ वा गच्छाहिवई सुयहरे भवेज्जा से णं जंकिंचि सव्वन्नुणंतनाणीहिं पावाववायद्वाणं पडिसेहियं तं सव्वसुयाणुसारेणं विन्नाय सव्वहा सव्वपयारेहिं णं णो समायोज्जा णो णं समायरिज्जमाणं समणुजाणेज्जा, से कोहेण वा माणेण वा मायाए वा लोभेण वा भएण वा हासेण वा गारवेण वा दप्पेण वा पमाएण वा असती चुकखलिए" वा दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा तिविहंतिविहेणं मणेणं वायाए कारणं एतेसिमेव पयाणं जे केई विराहगे भवेजा से णं भिक्खू भुजो २ निंदणिज्जे गरहणिज्जे खिसणिज्जे दुगुंछणिज्जे सव्वलोगपरिभूए बहुवाहिवेयणापरिगयसरीरे उक्कोसठिईए अणंतसंसारसागरं परिभमेज्जा, तत्थ णं परिभममाणे खणमेकंपि न कहिंचि कदाइ निव्वुई संपावेजा, तो पमायगोयरगयस्स णं मे पावाहमाहमहीणसत्तकाउरिसस्स इहई चेव समुट्ठिया एमहंती आवई जेण ण सक्को अहमेत्थं जुत्तीखम किंचि पडिउत्तरं पयाउंजे, तहा परलोगे य अणंतभवपरंपरं भममाणो घोरदारुणाणंतसो य दुक्खस्स भागीभविहामिऽहं मंदभग्गोत्ति || श्री महानिशीथसूत्रं ॥
| १२८
पू. सागरजी म. संशोधित
For Private And Personal Use Only