________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंतयंतोऽवलक्खिओ सो सावज्जायरिओ गोयमा! तेहिं दुरायारपावकभट्ठसोयारेहिं जहा णं अलियखरमच्छरीभूओ एस, तओ संखुद्धमणं खरमच्छरीभूयं कलिऊणं च भणियं तेहिं दुट्ठसोयारेहिं जहा जाव णं नो छिन्नमिणमो संसयं ताव णं उ8 वक्खाणं अस्थि, ता एत्थं तं परिहारगं वारेज्जा जं पोढजुत्तीखमं कुग्गहणिम्भहणपच्चलंति, तओ तेण चिंत्यिं जहा नाहं अदिनेणं परिहारगेण चुक्किमो मेसिं, ता किभित्थ परिहारगं दाहाभित्ति चिंतयंतो पुणोवि गोयमा! भणिओ सो तेहिं दुरायारोहें जहा किमटुं चिंतासागरे णिजिऊणं ठिओ?, सिग्घमेत्थं किंचि परिहारगं व्याहि, णवरं तं परिहारगं भणिजा जं जहनत्थीकि( त्थिक )याए अव्वभिचारी, ताहे सुइरं परितप्पिऊणं हियएणं भणियं सावज्जायरिएणं जहा एएणं अत्थेणं जगगुरुहिं वागरियं जं अओगस्स सुत्तत्थं न दायव्वं, जओ 'आमे घडे निहत्तं जहा जलं तं घडं विणासेइ। इय सिद्धंतरहस्सं अप्पाहारं विणासेइ ॥१२८ ताहे पुणोवि तेहिं भणियं जहा किमयाइं अरडबरडाइं असंबद्धाई दुब्भासियाई पलवह?, जइ परिहारगं ण दाउं सक्के ता उफिड मुयसु आसणं असर सिग्धं इमाओ गणाओ, किं देवस्स रूसेज्जा जत्थतुमंपि पमाणीकाऊणं सव्वसंधेणं समयसब्भावं वायरे जे समाइट्ठो?, तओ पुणोवि सुइरं परितप्यिऊणं गोयमा! अन्नं परिहारगमलभभाणेणं अंगीकाऊणं दीहसंसारं भणियं च सावज्जायरिएणं जहा णं उस्सग्गाववायेहिं आगमो ठिओ, तुब्भ ण याणहेयं, एगंतो भिच्छत्तं, जिणाणमाणामणेगंतो, एयूं च वयणं गोयमा! गिम्हायवसंताविएहिं सिहिउलेहिं व अहिणवपाउससजलधणोरल्लिमिव सबहुमाणं समाइच्छियं तेहिं दुट्ठसोयारेहिं, श्री महानिशीथसूत्रं ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only