________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तओ एगवयणदोसेणं गोयमा! निबंधिऊणाणम ससारियतणं अपडिक्कमिऊणं च तस्स पावसमुदायमहाखंधमेलावगस्स मरिऊण उववन्नो वाणमंतरेसु सो सावजायरिओ, तओ चुओ समाणो उववन्नो पवसियभत्ताराए पडिवासुदेवपुरोहियथूयाए कुच्छिसि, अहऽन्नया वियाणि तीए जणणीए पुरोहियभजाए जहा णं हा हा हा दिन्नं मसिकुच्चयं सव्वनियकुलस्स इमीए दुरायाराए मझ धूयाए साहियं च पुरोहियस्स, तओ संतप्पिऊण सुइरं बहुं च हियएण साहारे निव्विसया क्या सा तेणं. पुरोहिएणं, एमहंता असल्झदुन्निवारअयसभीरुणा, अहऽन्नया थेवकालंतरेणं कहिंचि थाममलभमाणी सीउण्हवायविज्झडिया खुरका( हछ। )मकंग दुब्भिक्खदोसेणं पविठ्ठा दासत्ताए रसवाणियगस्स गेहे, तत्थ य बहूणं मज्जंपाणगाणं संचियं साहरेइ अणुसमयमुच्चिटुगंति, अन्न्या अणुदिणं साहरमाणीए तमुच्चिट्ठगं दह्णं च बहुमजपाणगे मजमावियमाणे पोग्गलं च समुद्दिसते तहेव तीए मज्जमंसस्सोवरि दोहलगं समुप्पन जाव णं तं बहुमज्जपाणं नडनदृछत्तचारणभडोड्डचेडतकरासरिसजातीसु सुल्झियं खुरसीसपुंछकन हिमयगयं उच्चिटुं वच्छू( उल्लू) रखंडं तं समुदिसि समारद्धा, ताहे तेसु चेव उच्चिकोडियगेसु जंकिंचि णाहीए मझं विवकं तमेवासाइउभारद्धा, एवं च कइवयदिणाइक्कमेणं मजमस्सोवरि दढं गेही संजाया, ताहे तस्सेव रसवाणिजगस्स |गेहाउ परिमुसिऊणं किंचि कंसदूसदविणजायं अन्नत्थ विक्किणिऊणं मज समंसं परिभुजइ, तावणं विन्नायं तेण रसवाणिज्जगेण, साहियं च नरवइणो, तेणावि वझा समाइहा, तत्थ य राउले एसो गोयमा! कुलधम्मो जहा णं जा काइ आवन्नसत्ता नारी ॥ श्री महानिशीथसूत्रं ॥
| १३०
पू. सागरजी म. संशोधित
For Private And Personal Use Only