________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्थ जहा जगगुरूहि उवइटुं तहा चेव गुरुवएसाणुसारेणं आणुपुव्वीए जहद्वियं सुत्तत्थं वागरेइ तेऽवि तहा चेव सदहंति, अन्नया ताव वागरियं गोयमा! जाव णं एक्कारसण्हमंगाणं चोद्दसण्हं पुव्वाणं दुवालसंगस्स णं सुयनाणस्स णवणीयसारभूयं सयलपावपरिहारटुकम्मनिभ्महणं आगयं इणमेव गच्छमेरापन्नवणं महानिसीहसुयक्खंधस्स पंचममन्झयणं, एत्थेव गोयमा! ताव णं वक्खाणियं जाव णं आगया इमा गाहा 'जत्थित्थीकरफरिसं अंतरियं कारणेवि उप्पन्ने। अरहाऽवि करेन सयं तं गच्छं मूलगुणमुझं ' ॥१२७॥ तओ गोयमा! अप्पसंकिएणं चेव चिंतियं तेणं सावज्जायरिएणं जइ इह एयं जहट्ठियं पन्नवेमि तओ जं मम वंदणगं दाउमाणीए तीए अजाए उत्तिमंगेण चलणग्गे पुढे तं सव्वेहिपि दिट्ठभेएहिति ता जहा मम सावज्जायरियाभिहाणं क्यं तहा अन्नमवि किंचि एत्थभुट्टकं काहिंति जेणं तु सव्वलोए अपुज्जो भविस्सं, ता अहमन्नह सुत्तत्थं पन्नवेमि?, ता णं महती आसायणा, तो किं करियव्वमेत्थंति?, किं एयं गाहं परूक्यामि? किं वा ? अन्नही वा पन्नवेमि?, अहवा हाहा " जुत्तमिणं उभयहावि अच्चंतगरहियं आयहियट्ठीणमेयं, जओ णमेस समयाभिप्याओ जहा णं जे भिक्खू दुवालसंगस्स णं सुयनाणस्स असई चुक्खलियपमाया संकादीसभयत्तेणं पयक्रमत्ताबिंदुमवि एवं पविजा अन्नही वा पन्नवेज्जा संदिद्धं वा सुत्तत्थं वक्खाणेज्जा अविहीए अओगस्स वा वक्खाणेज्जा से विक्खू अणंतसंसारी भवेज्जा, ता किं एत्थं?, जं होही तं च भवउ, जहट्ठियं चेव गुरुवएसाणुसारेणं सुत्तत्थं पवक्खामित्ति चिंतिऊणं गोयमा! पवक्खाया णिखिलावयवविसुद्धा ॥ श्री महानिशीथसूत्रं ॥
| १२७
पू. सागरजी म. संशोधित
For Private And Personal Use Only