________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तेसिंदुरायाराणं सद्धम्मपरंमुहाणंअगारधम्माणगारधम्मोभयभट्ठाणं लिंगमेत्तनामपव्वइयाणं कालकमेणं संजाओ परोप्परं आगमवियारो जहा णं सड्ढगाणमसई संजया चेव मढदेउले पडिजागरेंति खंडपडिए य समारावयंति, अन्नं च जाव करणेज्जं तं पड़ समारंभे
जमाणे जइस्मावि णं णस्थि दोससंभवं, एवं च केई भणंति संजमं मोक्खनेयारं, अन्ने भणंति जहा णं पासायवडिंसए पूयासक्कारबलिविहाणाईसु णं तित्थुच्छप्पणा चेव मोक्खगमणं, एवमेसिमविइयपरमत्थाणं पावकमाणं जं जेण सिटुं सो त
चेवुद्दामुस्सिखलेणं मुहेणं पलवति, ताहे समुट्ठियं वादसंघ, नत्थि य कोई तत्य आगमकुसलो तेसिं मझे जो तत्थ जुत्ताजुत्तं वियारेइ जो य पमाणपुव्वमुवइसइ, तहा एगे भणंति जहा अमुगो अमुगत्थामि चितु, अने भणंति अमुगो, अन्ने भणंति किमित्थ बहुणा पलविएणं?, सव्वेसिमम्हाणं सावज्जायरिओ एत्य पमाणंति, तेहिं भणियं जहा एवं होउत्ति हक्कारावेह लहुं, तओ हक्काराविओ गोयमा! सो तेहिं सावज्जायरिओ, आगओ दूरदेसाओ अप्पडिबद्धताए विहरमाणो सत्तहिं मासेहि, जाव णं दिह्रो एगाए अजाए, सा यतं कठुग्गतवचरणसोसियसरीरं चम्महिसेसतणुं अच्चंतं तवसिरीए दिप्पंतं सावजायरियं पेच्छिय सुविम्हियं तक्कर( ख )णा वियक्झिउं पयत्ता अहो किं एस महाणुभागे णं सो अरहा किं वा णं धम्मो चेव मुत्तिमंतो?, किं बहुणा?, तियसिंदवंदाणंपि वंदणिज्जपायजुओ एसत्ति चिंतिऊणं भत्तिभरनिभरा आयाहिणपयाहिणं काऊणं उत्तिमंगेणं संघट्टमाणी अडित्ति णिवडिया चलणेसु गोयमा! तस्स णं सावजायरियस्स, दिट्ठो र सो तेहिं दुरायारेहिं पणमिजमाणो, अश्या णं सो तेसिं ॥ श्री महानिशीथसूत्रं ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only