________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिच्छत्तममकाराहंकारो सव्वत्थ अपडिबद्धो, किं बहुा?, सव्वगुणगणाहिट्ठियसरीरो अणेगगामागरनगरखेडकब्बडमडंबदोणमुहाइसन्निवेसविसेसेसुं अणेगेसुं भव्वसत्ताणं संसारचारगविभोक्खणिं सद्धम्मक परिकहें तो विहरिसु, एवं च वच्चंति दियहा,
अन्नया णं सो महाणुभागो विहरमाणो आगओ गोयमा! तेसिं णीयविहारीणमावासगे, तेहिं च महातवस्सी काऊण सम्माणिओ किइकम्मासणपयाणाइणा समुचिएणं, एवं च सुहनिसत्रो, चिट्ठित्ताणं धमकहाइणाविणोएणं पुणो गंतुं पयत्तो, ताहे भणिओ सो महाणुभागो गोयमा! तेहिं दुरंतपंतलक्खणेहिं लिंगोवजीवीहिं भट्ठायारुमग्गपवत्तगऽभिग्गहीयमिच्छादिट्ठीहिं, जहा णं भयवं! जइ तुभमिहई एवं वासारत्तियं चाउम्मासियं पजियं तो णमेत्थं एत्तिो चेइयालगे भवंति णूणं तुझाणत्तीए, ता कीरओ अणुग्गहस्थ्मम्हाणं इहेव चाउम्भासियं, ताहे भणियं तेण महाणुभागेणं गोयमा! जहा भो भो पियंवए! जइवि जिणालए तहावि सावजमिणं णाहं वायामित्तेणंऽप्यं आयरिज्जा, एवं च समयसारतत्तं जहट्ठियं अविवीयं णीसंकं भणमाणेणं तेसिं मिच्छादिट्ठीलिंगीणं साहवेसधारीणं मझे गोयमा! आसकलियं तित्थयरणामकम्भगोयं तेणं कुवलयप्पभेणं, एगभवावसेसीकओ भवोयही, तत्थ य दिट्ठो अणुल्लविजनामसंधभेलावगो अहेसि, तेसिं च बहुहिं पावभईहिं लिंगिणियाहिं परोपरभेगमयं काऊणं गोयमा! तालं दाऊणं विष्पलोइयं चेव तं तस्स महाणुभागसुमहतवस्सिणो कुवलयप्पहाभिहाणं क्यं च से सावजायरियाभिहाणं, सद्दकरणं, गयं च पसिद्धीए, एवं सद्दिजमाणोऽवि सो तेणापसत्थसहकरणेणं तहावि गोयमा! ईसिपि ण कुप्पे १२८) अहऽन्नया ॥ श्री महानिशीथसूत्र ॥
| १२५
पू. सागरजी म. संशोधित
For Private And Personal Use Only