________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचमंगलमहासुयक्खंधस्स वक्खाणं तं महया पबंधेणं अनंतगमपज्जवेहिं सुत्तस्स य पिहभूयाहिं निज्जुत्तीभासचुण्णीहिं जहेव अनंतनाणदंसणधरेहिं तित्थयरेहिं वक्खाणियं तहेव समासओ वक्खाणिज्जंतं आसि, अहन्नया कालपरिहाणिदो सेणं ताउ | निज्जुत्तीभासचुन्त्रीओ वोच्छिन्नाओ।१६ । इओ य वच्चंतेणं कालसमएणं महिड्ढीपत्ते पयाणुसारी वइरसामी नाम दुवाल संगसुयहरे समुप्पन्ने, तेणेयं पंचमंगलमहासुयक्खंधस्स उद्धारो मूलसुत्तस्स मज्झे लिहिओ, मूलसुत्तं पुण सुत्तत्ताए गणहरेहिं अत्थत्ताए अरहंतेहिं भगवंतेहिं धम्मतित्थगरेहिं तिलोगमहिएहिं वीरजिणिदेहिं पन्नवियंति एस वुड्ढसंपयाओ।१७। एत्थ य जत्थ पर्यपणाणुलग्गं सुत्तालावगं न संपज्जइ तत्थ तत्थ सुयहरेहिं कुलिहियदोसो न दायव्वोत्ति, किं तु जो सो एयस्स अचिंतचिंतामणिकम्पभूयस्स महानिसीहसुयक्खंधस्स पुव्वायरिसो आसी तहिं चेव खंडाखंडीए उद्देहियाइएहिं हेऊहिं बहवे पत्तगा परिसडिया तहावि अच्वंतसुमहत्थाइसयंति इमं महानिसीहसुयक्खंधं कसिणपवयणस्स परमसारभूयं परं तत्तं महत्यंति कलिऊणं पवयणवच्छल्लत्तणेणं बहुभव्वसत्तोवयारियं च काउं तहा य आयहियट्टयाए आयरियहरिभद्देणं जं तत्थायरिसे दिट्टं तं सव्वं समतीए साहिऊणं लिहियंति, | अन्नेहिंपि सिद्ध सेण दिवाकर वुद्धवाइ जक्खसेणदेवगुत्तजसवद्धणखमासमण सीसर विगुत्तणेमिचंद जिणदासगणिखमगसच्च सिरिपमुहे हिं | जुगप्पहाण सुयहरेहिं बहु मन्नियमिति।१८। से भयवं ! एवं जहुत्तविणओवहाणेणं पंचमंगलमहासुयक्खंधमहिजित्ताणं पुव्वाणुपुवीए | पच्छाणुपुव्वीए अणाणुपुव्वीए सरवंजणमत्ताबिंदुपयक्खर विसुद्धं थिरपरिचियं काऊणं महया पबंधेणं सुत्तत्थं च विनाय तओ ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित
६३
For Private And Personal Use Only