________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यणं किमहिजेजा?, गोयमा! ईरियावहियं, से भयवं! केणं अटेणं एवं वुच्चइ जहा णं पंचमंगलमहासुयक्खंधमहिजित्ताणं पुणो ईरियावहियं अहीए?, गोयमा! जे एस आया से णं जया गमणागमणाइपरिणामपरिणए अणेगजीवपाणभूयसत्ताणं अणोवउत्तपमत्ते संघट्टणअवदावणकिलामणं काऊणं अणालोइयअपडिवं ते चेव असेसम्मक्खयट्ठयाए किंचि चिइवंदणसझायझाणाइएसु अभिरमेजा त्या से एगचित्ता समाही भवेजाणवा, जओणं गमणागमणाइअणेगअनवावारपरिणामासत्तचित्तयाए केई पाणी तमेव भावंतरमच्छड्डिय अट्टदुहट्टझवसिए कंचि कालखणं विर(३)त्तेज्जा ताहे तं तस्स फलेणं विसंवएज्जा, जया उण कहिंचि अन्नाणमोहपमायदोसेणसहसा एगिदियादीणं संघट्टणं परियावणं वा कयंभवेज्जा तया य पच्छ। हाहाहा दुतु कयम हेहि घणरागदोसमोहमिच्छत्तअन्नाणंधेहिं अदिट्ठपरलोगपच्चवाएहिं कूरकम्मनिग्धिणेहिंति परमसंवेगमावन्ने सुपरिफुडं आलोइत्ताणं निंदित्ताणं गरहित्ताणं पायच्छित्तमणुचरित्ताणं णीसल्ले अगाउलचित्ते असुहकम्मक्खयट्ठा किंचि | आयहियंचिइवंदणाइअणुद्वेज्जा तया तयटेचेव उवउत्ते से भवेज्जा, जया णं से त्यत्थे उउत्ते भवेजा त्या तस्स णं परमेगग्गचित्तसमाही हवेजा, त्या चेव सव्वजगजीवपाणभूयसत्ताणं जहिट्ठफलसंपत्ती भवेज्जा, ता गोयमा! णं अपडिझंताए ईरियावहियाए न कप्पड़ चेव का किंचि चेइयवंदणसझायाइयं फलासायमभिकंखुगाणं, एएणं अद्वेणं गोयमा! एवं वुच्च जहा णं गोयमा! ससत्तत्थोमयं पंचमंगलं थिरपरिचियं काऊणं तओ ईरियावहियं अज्झीए।१९। से भयवं! क्यराए विहीए ॥ श्री महानिशीथसूत्रं ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only