________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तमिरियावहियमहीए?, गोयमा! जहा णं पंचमंगलमहासुयक्खंधी२० से भयवमिरियावहियमहिज्जिताणं तओ किमहिजे?, गोयमा! सवत्थयाइयं चेइयवंदणविहाणं, णवरं सक्थ्यं एगेणऽटमेण बत्तीसाए आयंबिलेहिं, अहंतत्थ्यं एगेण च्उत्थेणं | पंचहिं आयंबिलेहि,चवीसत्थ्यं एगेणं छटेणं एगेण चउत्थेणं पणवीसाए आयंबिलेहिं, णाणत्यं एगेणं उत्थेणं पंचहिं
आयंबिलेहि, एवं सरवंजणमत्ताबिंदुपयच्छेयपयक्खरविसुद्ध अविच्चामेलियं अहिजित्ताणं गोयमा! तओ कसिणं सुत्तत्थं विनेयं, जत्थ य संदेहं भवेज्जा तं पुणो २ वीमंसिय णीसंकमवधारेऊणं णीसंदेहं करिज्जा२१। एवं सुत्तत्योभयत्तगं चिइवंदणाइविहाणं अहिजेत्ताणं तओ सुपसत्थे सोहणे तिहिकरण हुत्तनक्खत्तजोगलग्गससीबले जहासत्तीए जगगुरूणं संपाइयपूओवयारेणं पडिलाहियसाहवग्गेणय भत्तिभरनिब्रेणं रोमंचकंचुयपुलइजमाणतणूसहरिसविसिवयणारविन्देणंसद्धासंवेगविवेगपरमवेरग्गभूलविणिहयधणरागदोसमोहमिच्छत्तभलकलंकेण सुविसुद्धसुनिम्मलविमलसुभसुभ्यरऽणुसमयसमुल्लसंतसुपसत्थऽझवसायगएणं भुवणगुरुजिणइंदपडिमाविणिवेसियणयणमाणसेणं अणण्णमाणसेणमेगग्गचित्त्याए धन्नोऽहं पुन्नोऽहंति जिणवंदणाइसहलीकयजम्मोत्ति इइ मन्नभाणेणं विरइयकरकमलंजलिणा हरियतणबीयजंतुविरहियभूमीए निहिओभयजाणुणा सुपरिफुडसुविइयणीसंकीकयजहत्थसुत्तत्योभयं पएपए भावेमाणेणं दढचरित्तसमयनुअप्पमायाइअणेगगुणसंपओववेएणं गुरुणा सद्धि साहुसाहुणीसाहम्मिय असेसबंधुपरिवगपरियरिएणं चेव पढम् चेइए वंदियव्ये, त्यणंतरं च गुणड्ढे य साहुणो तह। साहमियजणस्स णं जहासत्तीए | ॥ श्री महानिशीथसूत्रं ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only