________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आगमजुत्तीए?, गोयमा! कहंसड्ढगस्सवरायस्सेरिसोसामत्थो? जेणं तु सच्छंदत्ताए महाणुभावाण सुसाहूणंअवनवायं भासे, तेणंसड्ढगेणंहरिवंसतिलयमरगयच्छविणो बावीसइमधम्मतित्थ्यअरिटुनेमिनामस्सस्या से वंदणवत्तियाए गएणं आयारंगंअणंतगमपनवेहिं पत्रविजमाणंसमवधारियं, तत्थ य छत्तीसंआयारपत्रविजंति, तेसिंचणं जे केइ साहू वा साहुणी वा अनयरमायारमइकभेजा से गंगारत्थीहिं उवमेयं, अहऽन्नहा समणुढेवाऽऽयरेज्जा वा पण्णविजा वा तओणंअमंतसंसारी भवेज्जा, ता गोयमा! जे गंतुमुहणंतगं अहिगंपरिग्गहियं तस्स ताव पंचममहव्वयस्सभंगो, जे गंतु इत्थीएअंगोवंगाइणिझाइउण णालोइयं तेणं तु बंभचेरगुत्तीविराहिया, तव्विराहणेणं जहा एगदेसदड्ढोपडोदड्ढो भन्नइतथा चउत्थमहव्वयंभग, जेण य सहत्थेणुप्पाइउणादिना भूई पडिसाहियातेणं तु तइयमहव्वयं भगं,जेण य अणुगओ सूरिओ उग्गओभणिओ तस्स र बीयवयंभग्गं, जेणउणअफासुगोदगेण अच्छीणि पहोयाणितहा अविहीए पहथंडिलाणं संकमणकयं बीयकायं च अकंतवासाकप्पस्स अंचलगेणं हरियं संघट्टियं विजूएफुसिओ मुहणंतगेणंअजयणाएफडफडस्स वाउकायमुदीरियं तेणं तु पढमवयं भगं, तब्नंगे पंचण्हंपि महव्व्याणं भंगो कओ, ता गोयमा! आगमजुत्तीए एते कुसीला साहुणो, जओणं उत्तरगुणाणंपि भंगंण इटुं, किंपुणजमूलगुणाणं, से भयवं! ताएयणाएणवियारिउणंमहव्वए घेत्तव्वे?, गोयमा! इमे अटे सभडे, से भय! केणं अटेणं?, गोयमा! सुसमणाइ वा सुसावएइ वा, तइयंभेयंतरं, अहवाजहोवइ8सुसमणत्तमणुपालिया अहा णं जहोवइटुं सुसावगत्तमणुपालिया, णो समणो समणत्तमइयरेजा नो In श्री महानिशीथसूत्र ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only