________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सावएसावयत्तमइरेजा, निरइयारंवयंपसंसे, तमेवयसमणुढे, णवरं जे समणधम्भे से णं अच्चंतधोरदुच्चरे तेणं असेसकम्मक्ख्यं , जहन्त्रेणंपि अट्ठभवब्भंतरे मोक्खो, इरेणंतु सुद्धणंदेवगई सुमाणुसत्तं वा सायपरंपरेणंभोक्खो, नवरंपुणोवितंसंजमाओ,ता जे से समणधमे से अवियारे सुवियारे पण( पुण्ण )वियारेतहत्तिमणुपालिया,उवासगाणं पुण सहस्साणिविधाणे जो जं परिवाले | तस्साइयारं व णभवे तमेव गिण्हे।९। से भयवं! सो उण पाइलसड्ढगोकहिं समुप्पन्नो?, गोयमा! सिद्धीए, से भयवं कह?, | गोयमा! तेणंमहाणुभागेणंतेसिंकुसीलाणणिउद्देऊणं तीए चेव बहुसाव्यतरुसंडसंकुलाए घोरकंताराडईएसव्वपावकलिमलकलंकविष्यमुक्कं तित्थयरवयणं परमहियंसुदुल्लहं भवसएसुंपित्ति कलिऊणं अच्चंतविसुद्धासएणंफासुयदेसंमिनिष्पडिकम्म निरइयारंपडिवन्नं पायवोवगमणमणसणंति, अह अन्नया तेणेवपएसेणं विहरमाणो सभागओतित्थ्योअरिहनेभी तस्स अअणुग्गहठ्ठा एततेणेव अचलियसत्तोभव्वसत्तोतिकाऊणं, उत्तिभट्ठपसाहणी कया साइसयादेसणा, तमायन्नमाणो सजलजलहरनिनायदेवदुंदुहीनिग्धोसंतित्थ्यरभारइंसुहन्झवसायपरी आरूढो खवगसेढीए अउव्वकरणेणं, अंतगडकेवलीजाओ, एतेणंअटेणंएवँ वुच्चइ जहा णं गोयमा! सिद्धीए, ता गोयम! कुसीलसंसग्गीए विष्पहियाए एवइयं अंतरं भवइत्ति १०१ महानिसीहस्सच्उत्थमज्झ्यणं ४॥
अत्र चतुर्थाध्ययने बहवःसैद्धांतिकाः केचिदालापकात्रसभ्यक् श्रद्धधत्येव, तैरश्रद्दधानरस्माकमपि न सभ्यक् श्रद्धानंइत्याहहरिभद्रसूरिः,नपुरः सर्वमेवेदं चतुर्थाध्ययन, अन्यानि वा अध्ययनानि, अस्यैव कतिपयैः परिमितैरालापकैरश्रद्धानमित्यर्थः, || श्री महानिशीथसूत्र ।
पू. सागरजी म. संशोधित
For Private And Personal Use Only