________________
Shri Mahavir Jain Aradhana Kendra
www. kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यत् स्थानसमवायजीवाभिगमप्रज्ञापनादिषु न कथंचिदिदमाचक्षे यथा प्रतिसंतापकस्थलमस्ति, तद्गुहावासिनस्तु मनुजास्तेषु च परमाधार्मिकाणां पुनः पुनः सप्ताष्टवारान् यावदुपपातः तेषां च तैर्दारूणैर्वशिलाघरदृसंपुटैगिलितानां परिपीड्यमानानामपि संवत्सरं यावतप्राणव्याप्ति न भवतीति वृद्धवादस्तु पुनर्यथा तावदिदमार्ष सूत्र, विकूतिर्न तावदत्र प्रविष्टा, प्रभूताश्चात्र श्रुतस्कंधे अर्थाः, सुष्टवतिशयेन सातिशयानि गणधरोक्तानि चेह वचनानि, तदेवंस्थिते न किंचिदाशंकनीय।११। ___ एवं कुसीलसंसगिंग, सव्वोवाएहिं पयहिउँ। उम्मग्गपट्ठियं गच्छं,जे वासे लिंगजीविणं॥१॥ से णं निविग्धमकिलिलै, सामन्नं संजमं तवीण लभेजा ते सिया भावे, मोक्खे दूरयरं ठिए॥२॥अत्थेगे गोयमा! पाणी, जेते उम्मन्गपट्टियो गच्छं संवासइत्ताणं, भमती भवपरंपरं॥३॥ जामद्धजामं दिणपक्खं, मासं संवच्छरंपि वा। सम्मागपट्ठिए गच्छे, संवसमाणस्स गोयमा!॥४॥ लीलायऽलसमाणस्स, निरुच्छाहस्स धीमी पक्खोवेक्खीय यन्नेए, महाणुभागाण साहुणं॥५॥उज्जमं सव्वथामेसु, धोरवीरतवाइयो ईसक्खासंकभयलजा, तस्स वीरियं समुच्छले॥६॥ वीरिएणंतुजीवस्स, समुच्छलिएण गोयमा!। जंमंतरकर पावे, पाणी हियएण निद्ववे॥७॥ तम्हा निउणं निभाले, गच्छं सम्मागपट्ठियो निवसेज तत्थ आजम्म, गोयमा! संजए मुणी॥८॥ से भयवं! कयरे णं से गच्छे जे णं वासेज्जा?, एवं तु गच्छस्स पुच्छा जाव णं व्यासी?, गोयमा! जत्थ णं समसत्तुभित्तपक्खे अच्चंतसुनिम्मलविसुद्धंतकरणे आसयणाभीरू सपरोक्यारमब्भुजए अच्छतं छज्जीवनिकायवच्छले सव्वालंबणविष्यमुक्के अच्चतमप्यमादीसविसेसचेश्री महानिशीथसूत्र ॥
| ९२
पू. सागरजी म. संशोधित
For Private And Personal Use Only