________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सब्भतरबाहिराणं महापावकम्माणं अविणयविसमंजरीणं तत्थुप्पन्नअणत्थगच्छपसूईणं इत्थीणं अणवरयनिझरंतदुग्गंधासुइविलीणकुच्छणिज्ज निंदणिज्ज खिसणिज्ज सव्वंगोवंगाणं सतरबाहिराणं प्रमत्थओ महासत्ताणं निवित्रकामभोगाणं गोयमा! सव्वुत्तमुत्तमपुरिसाणं के नाम सयन्त्रे सुविनायधम्माहम्मे खणमवि अभिलासं गच्छिज्जा? २६। जासिं च णं अभिलसिउकामे पुरिसे तज्जोणिसंमुच्छिमपंचेंदियाणं एकपसंगेण चेव णवण्हं सयसहस्साणं णियमा उवद्दवो भवेजा, ते य अच्चंतसुहुमत्ताउ मंसचक्खुणो ण पासिया।२७। एएणं अटेणं एवं वुच्चइ जहा णं गोयमा! णो इत्थीयं आलवेज्जा नो संलवेजा नो उल्लवेज्जा नो इत्थीणं अंगोवंगाई संणिरिक्वेजा जाव णं नो इत्थीए सद्धिं एगे बंभयारी अद्धाणं पडिवजेज्जा॥२८॥ से भयवं! किमित्थीए संलावुल्लावंगोवंगनिरिक्खणं वज्जेज्जा उयाह मेहुणं?, गोयमा! उभ्यमवि, से भयवं! किमित्थिसंजोगसमायरणे मेहुणे परिवज्जिया उयाहुणंबहुविहेसुंसचित्ताचित्तवत्थुविसएसुमेहुणपरिणामे तिविहंतिविहेणंमणोवइकायजोगेणं सव्वहा सव्वकालं जावज्जीवाएत्ति?, | गोयमा! सव्वं सव्वहा विवजिजा।२९। से भयवं! जे णं केई साहू वा साहुणी वा मेहुणमासेविजा से णं वंदेन्जा?, गोयमा! जे णं केई साहू वा साहुणी वा मेहुणं सयमेव अप्पणा सेवेज वा परेहिं उवइसेत्तुं सेवाविज्जा वा सेविजमाणं समणुजाणिज्ज वा दिव्वं वा माणुसंवा तिरिक्खजोणियं वा जावणं करकमाइं सचित्ताचित्तवत्थुविसयं वा विविहझवसाणं कारिमाकारिभोवगरणेणं मणसा वा वयसा वा कारण वा से णं समणे वा समणी वा दुरंतपंतलक्खणे अदट्ठव्वे अमग्गसमायारे महापावकम्मे णो ॥ श्री महानिशीथसूत्र ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only