________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुसीलसंभोगजं अविहीए पव्वज्जादाणोवट्ठावणाजायं अगस्स सुत्तत्थोभयपण्णवणजायं अणाणयणिक्कऽक्खरवियरणाजायं देवसियं राइयं पक्ख्यिं मासियं चउमासियं संवच्छरियं एहियं पारलोइयं मूलगुणविराहणं उत्तरगुणविराहणं आभोगाणाभोगयं आउट्टिपमायदप्पकप्पियं वयसमणधम्मसंजमतवनियमकसायदंडगुत्तीयं मयभयगारवइंदियजं वसणाइकोट्टज्झाणरागदोसभोहमिच्छत्तदुट्ठकूरझवसायसमुत्थं ममत्तमुच्छापरिग्गहारंभजं असमिइत्तपट्ठीभंसामित्तधमंतरायसंतावुव्वेवगासमाहाणुप्पइयगं संखाईया आसायणा अन्यरासायणयं पाणवहसमुत्थं मुसावायसमुत्थं अदत्तादाणगहणसमुत्थं मेहुणसेवणासमुत्थं परिगहकरणसमुत्थं राइभोयणसमुत्थं माणसियं वाइयंकाइयं असंजमकरणकारवणअणुमइसमुत्थं जावणंणाणदंसणचारित्ताइयारसमुत्थं, किंबहुणा?, जावइयाई तिगालचिइवंदणादओ पायच्छित्तद्वाणाई पत्त्ताई तावइयं च पुणो विसेसेण गोयमा! असंख्यहा पन्नविजति (अओ) एवं संधारेजा जहा णंगोयमा! पायच्छित्तसुत्तस्स णं संखेजाओ निजुत्तीओ संखेनाओ संगहणीओ संखिज्जाइं अणुओगदाराई संखेजे अक्खरे अणते प्रज्जवे जाव णं दंसिजति उवदंसिजति आपविजति पनविनंति परूविजंति कालाभिग्गहत्ताए दव्वाभिग्गहत्ताए खेत्ताभिग्गहत्ताए भावाभिमहत्ताए जाव णं आणुपुव्वीए अणाणुपुवीए जहाजोगं गुणठाणेसुंति बेमि।१९। से भयवं! एरिसे पच्छित्तबाहले से भयवं! एरिसे पच्छित्तसंघट्टे से भयवं! एरिसे पच्छित्तसंगहणे अस्थि केई जेणं आलोइत्ताणं निंदित्ताणं गरहित्ताणं जाव णं अहारिहं तवोकम्म पायच्छित्तमणुचरित्ताणं सामन्त्रमाराहेजा पत्यणमाराहिजा जाव णं आयहियट्टयाए श्री महानिशीथसूत्र ।
| १८७
पू. सागरजी म. संशोधित
For Private And Personal Use Only