________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एसु ( अन्नो एयंपि) भणिऊण ण सक्कुणोई॥९॥ चोरियंजारियं अन्नो, अन्नो किंचि ॥ सक्कुणोई। भोत्तुं भोत्तुं सपत्थरिए, सक्के चिट्ठेत्तु मंचगे॥३७०॥ मिच्छामि दुक्कडभियं हंत, एरिसं नो भणामऽहं। गोयमा! अन्नपि जं भणसि, तंपि तुझ कहेमऽहं ॥१॥ एत्थ जम्मे नरो कोई, कसिणुग्गं संजभं तवी जइ णो सकइ काउं जे, तहवि सोगइपिवासिओ॥२॥ नियमं पक्खिखीरस्स, एगं वालउप्पाडणी रयहरणस्सेगियं दसियं, एत्तियंतु प(रि)धारियं ॥३॥(सकुणोइ) एयंपि न जावजीवं, पालेउ ता इमस्सवी। गोयमा! तुम बुद्धीए, सिद्धिं खेत्तस्सऽओ परं ॥४॥ मंडवियाए भवेयव्वं, दुक्करकारि भवेत्तु योणवरं एयारिसं भवियं, किम गोयमा! पयं?॥५॥ पुणोतं एयं पुच्छंभी, तित्थकरे चउन्नाणी, ससुरासुरजगपूइए। निच्छियंसिल्झियव्वेऽवि, तंमि जम्भे न अन्नए, जम्मे॥६॥ (तहावि) अणिगृहित्ता बलं विरियं, पुरिसयारपरक्कमी उग्गंकटुं तवं घोरं, दुक्करं अणुचरंतिते ॥ौता अन्नेसुविसत्तेसुं,चगइसंसार दुक्खभीएसु। (जं जहेव तित्थ्यरा भणंति) तहेव समणुढेयव्वं, गोयम! सव्वं जहट्ठियं ॥८॥ जं पुण गोयम! ते भणियं, परिवाडीए कीरइ। अथक्के हुँडिदुद्धेणं, कज्जतं कत्थ लब्भए?॥९॥ तत्थवि गोयम! दिलुतं, महासमुदंमि कच्छभो। अन्नेसि मगरमादीणं, संघट्टा भीउवट्टओ॥३८०॥ बुडनिब्बुड करेमाणो( सबलीसल्लोभली पेल्लापेल्लीए कत्थई (उल्लीरिजंतो) तहोणासंतो धावतो, पलायंतो दिसोदिसिं ॥१॥ उच्छल्लं पच्छल्लं, हीलणं बहुविहं तहिं। सहतो थाममलहंतो, खणनिमिसपि कत्थई॥२॥ कहकहवि दुक्खसंतत्तो, सुबहकालेहिं तं जली अवगाहंतो गओ उवरि, पउमिणीसंडसंघणं॥३॥ छिड्ड महया किलेसेणं, लद्धं ता तत्थ पेच्छई। ॥ श्री महानिशीथसूत्रं ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only