________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कम्मं वेदेइ, बद्धपुट्ठनिकाइयं ॥४॥ भयवं ! ते केरिसोवाए, सुयनिबद्धे वियारिए । जेणुज्झियसु सामन्त्रं, अज्जवि पाणे धरेइ सो ? ॥५ ॥ एते ते गोयमोवाए, केवलीहिं पवेइए। जहा विसयपराभूओ, सरेज्जा सुत्तमिमं मुणी ॥६॥ तंजहा त्वमुद्ध (मट्ठ) गुणं घोरं, आढवेज्जा सुदुक्करं । जया विसए उदिज्जंति, पडणासण विसं पिबे ॥७॥ उब्भंधिऊणं मरियव्वं, नो चरितं विराहए। अह एयाई न सक्केज्जा, ता गुरुणं लिंगं समप्पिया ॥८ ॥ विदेसे जत्थ नागच्छे, पउत्ती तत्थ गंतूणं । अणुव्वयं पालेज्जा, णो णं भविया |णिर्द्धधसे ॥९ ॥ ता गोयम् ! णंदिसेणेणं, गिरिपडणं जाव पत्थुयं । तावायासे इमा वाणी, पडिओवि णो मरिज्ज तं ॥ १० ॥ दिसामुहाई जा जोए, ता पेच्छे चारणं मुणिं । अकाले नत्थि ते मच्चू, विसमविसमादितुं गओ ॥१॥ ताहेवि अणहियासेहिं विसएहिं जाव पीडिओ। ताव चिंता समुध्पना, जहा किं जीविएण मे? ॥ २ ॥ कुंदेन्दुनिम्मलयरागं, तित्थं पावमती अहं । उड्डाहिंतोऽह सुज्झिस्सं, कत्थ गंतुमणारिओ ? ॥३॥ अहवा सलंछणो चंदो, कुंदस्स उण कापहा । कलिकलुसमलकलंकेहिं, वज्जियं जिणसासणं ॥४॥ ता एयं सयलदारिद्ददुह किलेसक्खयंकरं । पवयणं खिंसाविंतो, कत्थ गंतूण सुज्झिहं ? ॥५॥ दुग्गटंकं गिरिं रोढुं, अत्ताणं चुन्निमो धुवं। जाव विसयवसो णाहं, किंचिज्थुड्डाहं करं ॥६॥ एवं पुणोवि आरोढुं, टंकुच्छित्रं गिरीयडं । संवरे किल निरागारं, गयणे | पुणरवि भाणियं ॥७॥ अयाले नत्थि ते मच्चू, चरिमं तुम्भं इमं तनुं । ता बद्धपुढं भोगहलं, वेइत्ता संजयं कुरु ॥८ ॥ एवं तु जाव बे वारा, चारणसमणेहिं सेहिओ । ताहे गंतूण सो लिंगं, गुरुपामूले निवेदिउं ॥ ९ ॥ तं सुत्तत्थं सरेमाणी, दूरं देसंतरं गओ । ॥ श्री महानिशीथसूत्रं ॥
१३५
पू. सागरजी म. संशोधित
For Private And Personal Use Only