________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेहणमासेवियं?, गोयमा! सेवियासेवियं, णो सेवियं णो असेवियं, से भयवं! केणं अद्वेणं एवं बुच्चइ ?, गोयमा ! जं तीए | अज्जाए तक्कालं उत्तिमंगेणं पाए फरिसिए, फरिसिज्जमाणे य णो तेण आउंटिय संवरिए, एएणं अद्वेणं एवं गोयमा ! वुच्चइ, से भयवं! एद्दहमेत्तस्सावि णं एरिसे घोरदुव्विमोक्खे बद्धपुट्ठनिकाइए कम्मबंधे?, गोयमा ! एवमेयं, ण अन्नहत्ति, से भयवं! तेण तित्थयरणामकम्मगोयं आसकलियं एगभवावसेसीकओ आसी भवोयही ता किमेयमणंतसंसाराहिंडणंति ?, गोयमा ! निययपमायदोसेणं, तुम्हा एयं वियाणित्ता भवविरहमिच्छमाणेणं गोयमा ! सुदिट्ठसमयसारेणं गच्छाहिवड़णा सव्वहा सव्वपयारेहिं णं सव्वत्थामेसु अच्चतं अप्पमत्तेणं भवियव्वंति बेमि |२९|| महानिसीहसुयक्खंधस्स दुवालसंगसुंयनाणस्स णवणीयसारनामं पंचमं अज्झयणं ५ ॥
भयवं ! जो रत्तिदियहं सिद्धंतं पढइ सुणेइ वक्खाणेइ चिंतए सततं सो किं अणायारमायरे?, 'सिद्धंतगयमेगंपि, अक्खरं | जो वियाणइ । सो गोयम्! मरणंतेविग्णाचारं नो समायरे |१| से भयवं ! ता कीस दसपुव्वी गंदिसेणे महायसे पव्वज्जं चिच्चा |गणिकाइ गेहं पविट्ठो य वच्चई ?, गोयमा! तस्स पसिद्धं मे भोगहलं खलियकारणं । भवभयभीओ तहावि दुयं, सो पव्वज्जमुवागओ ॥१॥ पायालं अवि उड्ढमुहं, सग्गं होज्जा अहोमुहं । ण उणो केवलिपन्नत्तं, वयणं अन्नहा भवे ॥ २ ॥ अत्रं सो बहुवाए वा, सुयनिबद्धे | वियारिडं । गुरुणो पामूले मोत्तूणं, लिंगं निव्विसओ गओ ॥३॥ तमेव वयणं सरमाणो, दंतभग्गो (दत्तभंगो) सकम्भुणा । भोगहलं ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित
१३४
For Private And Personal Use Only