________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सावजायरियजीवं, तओ मोक्कलिओ समाणो परिसडियपछिचम्मो बहुकायसाणकिमिकुलेहिं सबझब्भतरे विपुष्यमाणो एकूणतीसं संवच्छराई जाव आउयं परिवालेऊणं मओ समाणो उवण्णो अणेगवाहित्यणापरिगयसरीरो भएसुं महाधण्णस्सणं इब्भस्स गेहे, तत्थ्य वमणविरेयणखारकडुतित्तकसायतिहलागुग्गलकाढगे आवीयमाणस्स निच्चविसोसणाहिं च असज्झाणुवसम्मघोरदारुणदुक्वेहिं पज्जालियस्सेव गोयमा! गओ निष्फलो तस्स मणुयजम्भो, एवं च गोयमा सावज्जायरियजीवो चोद्दसरज्जुयलोगं जम्मभरणेहि णं निरंतरं पडियरि( डि )अणं सुदीहाणंतकालाओ समुपनो मणुयत्ताए अवरविदेहे, तत्थ य भागवसेणं लोगाणुवत्तीए गओ तित्थयरस्स वंदणवत्तियाए पडिबुद्धो य पव्वइओ, सिद्धो अ इह तेवीसमतित्थयरपासणामस्स काले, एयं तं गोयमा! सावजायरिएण पावियं, से भयवं! किंपच्चइयं तेणाणुभूयं एरिसं दूसहं धोरदारूणं महादुक्खसंनिवायसंघट्टमित्तियकालंति?, गोयमा! जं भणियं तक्कालसमयं जहा णं 'उस्सग्गाववाएहिं आगमो ठिओ, एगंतो मिच्छत्तं, जिणाणमाणा अणेगंतोत्ति' एयवयणपच्चइयं, से भयवं! किं उस्सग्गाववाएहिं णं नो ठियं आगमं?, एगंतं च पत्रविजइ?, गोयमा! उस्सग्गाववाएहिं चेव पवयणं ठियं, अणेगंतं च पत्रविज्जइ, णो णं एगंतं, णवरं आउक्कायपरिभोगं तेउकायसमारंभं मेहुणासेवणं च एते तओ थाणंतरे एगंतेणं ३ निच्छयओ ३ बाद ३ सव्वहा सव्वपयारेहिं णं आयहियट्ठीणं निसिद्धति, एत्थं च सुत्ताइक्कमे सम्भागविपणासणं उम्मन्गपयरिसणं तओ य आणाभंग आणाभंगाओ अणंतसंसारी, से भयवं! किं तेण सावजायरिएणं ॥ श्री महानिशीथसूत्रं ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only