________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
महती आसायणा, तओ अ अनंतसंसाराहिंडणं, एएणं अद्वेणं गोयमा ! एवं वच्चइ जहा णं गोयमा ! णो णं तं तहति समणुजाणेज्जा | १५ | दव्वत्थवाओ भावत्थवं तु दव्नत्थवो बहुगुणो भव तुम्हा| अबुहबहुजाणबुद्धीयं छक्कायहियं तु गोयमाऽणुट्टे ॥७॥ अकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो। जे कसिणसंजमविऊ पुप्फादीयं न कप्पए तेसिं तु ॥ ८ ॥ किं मन्ने गोयमा ! एस, बत्तीसिंदाणुचिट्टिए | जम्हा तुम्हा उभयंपि, अणुट्टेज्जेत्थं नु बुज्झसी ॥९॥ विणिओगमेवेतं तेसिं |भावत्थवासंभवो तहा। भावच्चणा य उत्तमयं (दसन्नभद्देण) उदाहरणं तहेव य॥ ४० ॥ चक्कहर भाणुससिदत्तदभगादीहिं विणिद्दिसे । पुच्छंते गोयमा ! ताव, जं सुरिंदेहिं भत्तीओ ॥१॥ सव्विड्ढिए अणण्णसमे, पूयासक्कारे य कए । ता किं तं सव्वसावजं ?, तिविहं विरए हिंगुट्ठितं ॥२॥ उयाहु सव्वथामेसुं, सव्वहा अविरएस 3 ? । णणु भयवं! सुरवरिंदेहिं, सव्वथामेसु सव्वहा ॥ ३ ॥ | अविरएहिं सुभत्तीए, पूयासक्कारे कए। ता जइ एवं तओ बुज्झ, गोयमेमं नीसेसयं, देसविरय अविरयाणं तु, विणिओगमुभयत्थवि ॥४॥ सयमेव सव्वतित्थंकरेहिं जं गोयमा ! समायरियं । कसिणट्टकम्मक्खयकारयं तु भावत्थयमणुट्टे ॥ ५ ॥ भवती उ गमागम | जंतुफरिसणाईपमद्दणं जत्था सपर ऽहिओवरयाणं ण मपि पवत्तए तत्थ ॥६॥ ता सपर ऽहिओवरएहिं उवरएहिं सव्वहा णेसियव्व सुविसेसं । जं परमसारभूयं विसेसवंतं च अणुद्वेयं ॥७॥ ता परमसारभूयं विसेसवंतंच अणण्णवग्गस्सा एगंतहियं पत्थं सुहावहं पयड पर मंत्थं ॥८ ॥ तंजहा मेरुत्तुंगे मणिगणमंडि एक्ककं चणमए परमरंमे । नयणमणाणंदयरे पभूयविन्नाणसाइसए ॥९॥ ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित
५८
For Private And Personal Use Only