________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कीरए जत्था धावण्डेवणलंधणण मयारजयारउच्चरणं॥३॥ जत्थित्थीकरफरिसं अंतरियं कारणेवि उम्पन्न दिट्ठीविसदित्तग्गीविसंव वजिज्जइ स गच्छो॥४॥ जत्थित्थीकरफरिसंलिंगी अरहाविस्यमवि करेजा। तं निच्छयओ गोयम! जाणिज्जामूलगुणबाहा॥५॥ मूलगुणेहिउ खलियं बहुगुणखलियंपिलद्धिसंपन्नी उत्तमकुलेवि जायं निद्धाडिज्जइ जहिंतयंगच्छं ॥६॥ जत्थ हिरण्णसुवण्णे घणधन्नेकंसदूसफलिहाणी सयणाणआसणाण य न य परिभोगो से तयं गच्छं॥७॥ जत्थ हिरण्णसुवण्णं हत्थेणपरागयंपि नो छिप्पो कारणसमप्पियंपि हु खणनिमिसद्धपितं गच्छं॥८॥दुद्धरभंभव्वयपालण? अजाणचवलचित्ताणीसत्तसहस्सापरिहारठाणवी जत्थथि तं गच्छं ॥९॥ जत्थुत्तरवडपडिउत्तरेहिंअज्जा 3 साहुणासद्धिं। पलवंति सुकुद्धावी गोयम! किं तेण गच्छेण?॥७०॥ जत्थ य गोयम! बहुविहविकप्पकल्लोलचंचलमणाणी अजाणभणुद्विज्जइ भणियं तं के रिसं गच्छं?॥१॥ जत्थेक्कंगसरीरा साहू सहसाहुणीहिं हत्थसया। उड्ढंगच्छेज्ज बहिं गोयम! गच्छंमि का मेरा?॥२॥ जत्थ अ अजाहिं समं संलावुल्लावभाइववहारं। मोत्तुं धम्मुवएसं गोयम! तं केरिसं गच्छं?॥३॥ भयवमणियतविहारं णिययविहारं ण ताव साहूणो कारणनीयावासं जो सेवे तस्स का वत्ता? ॥४॥ निम्ममनिरहंकारं उज्जुत्ते नाणदंसणचरित्ते। सयलारंभविमुक्केअप्पडिबद्ध सदेहेवि॥५॥ आयारमायरंते एगक्खेत्तेवि गोयमा! मुणिणो। वाससयंपिवसंतेगीयत्थे राहगे भणिए॥६॥ जत्थ समुद्देसकाले साहूणं मंडलीए अजाओ। गोयम! ठवंति पादे इत्थीरजं न तं गच्छं ॥७॥ जत्थ य हत्थसएवि य रयणीचारं चउण्हमूणाओ। उड्ढं दसण्हमसइ से (ण) करेंति अज्जा ॥ श्री महानिशीथसूत्रं ॥
| १०१
पू. सागरजी म. संशोधित
For Private And Personal Use Only