________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तहा अट्ठारससीलंगसहस्साहिटियतणू छत्तीसइविहमायारं जहडियमगिलाए अहन्निसाणुसमयं आयरतित्ति पवत्तयंतित्ति आयरिया, परमप्पणो अ हियमायरंतित्ति आयरिया, सव्वसत्तस्स सीसगणाणं वा हियमायरंति आयरिया, पाणपरिच्चाएऽवि ३ पुढवादीणं समारंभं नायरंति णारभतिं नाणुजाणंति वा आयरिया, सुठुमवरद्धेऽवि ॥ कस्सई मणसावि पावमायरंतित्ति वा आयरिया, एवमेते णामठवणादीहिं अणेगहा पत्र विनंति, तहा सुसंवुडासवदारे मणोवयकायजोगत्तउवउत्ते विहिणा सरवंजणमत्ताबिंदुपयक्वरविसुद्धदुवालसंगसुयनाणझ्यणझावणेणं परमप्पणो अ मोक्खोवायं झायंतित्ति उवझाए, थिरपरिचियमणंतगमपज्जवत्थेहिं वा दुवालसंग सुयनाणं चिंतंति अणुसरंति एगग्गमाणसा झायंतित्ति वा उव-झाए, एवमेतेहिं (भेएहिं) अणेगहा पन्नविज्जति, तहा अच्चंतकट्ठउग्गुग्गयरपोरतवचरणाई अणेगवयनियमोववासनाणाभिग्गहविसेस संजमपरिवालणसम्मपरीसहोवसम्गाहियासणेणं सव्वदुक्खविमोक्खं मोक्खं साहयंतित्ति साहवो, अयमेव इमाए चूलाए भाविजइ एतेसिं नमोकारो एसो पंचनमोकारो, किं करेजा?, सव्वं पावं नाणावरणीयादिकम्मविसेसं तं पयरि( अपरिसे सेणं दिसोदिसंणासयइसव्वपावप्पणासणो, एसचूलाए पढमो उद्देसओ, एसो पंचनमोकारो सव्वपावप्पणासणो किंविहो ?, मंगो-निव्वाणसुहसाहणेकखमो सम्भदंसणाइआराहओ अहिंसालक्खणो धम्मो तं मे लाएजत्ति मंगलं, ममं भवाउ संसाराओ गलेना तारेज्जा वा मंगलं, बद्धपुढनिकाइयट्ठष्यगारकम्मरासिं में गालिजा विलिजवेजत्ति वा मंगलं, एएसिं मंगलाणं अत्रेसिं च मंगलाणं सव्वेसिं किं?, पढमं आदीए अरहंताणं थुई ॥ श्री महानिशीथसूत्र ।
पू. सागरजी म. संशोधित
For Private And Personal Use Only