________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भूयस्स णं पंचभंगलमहासुयक्खंधस्स सुत्तत्थं पन्नत्त?, गोयमा! एमाइयं एयस्स अचिंतचिंतामणिकप्पभूयस्स गं पंचमंगलमहासुयक्खंधस्स णं सुत्तत्थं पण्णत्तं, तंजहा जे णं एस पंचभंगलमहासुयक्वंधे से णं सयलागमतरोववत्ती तिलतेलकमलमयरंदव्य सव्वलोए पंचस्थिकायभिव जहत्थकिरियाणुराया( गए सब्भूयगुणकित्तणे जहिच्छियफलपसाहगे चेव परमथुइवाए, सा य परमथुई केसिं कायव्वा?, सव्वजगुत्तमाणं, सव्वजगुत्तमुत्तमे य जे केई भूए जे केई भविस्संति ते सव्वे चेव, अहंतादओ ते चेव, णो णमन्नेत्ति, ते य पंचहा अरहते सिद्ध आयरिए उवझाए साहवोय, तत्थ एएसिं चेव गब्भत्थसब्भावो इमो तंजहा सनरामरासुरस्स णं सव्वस्सेव जगस्स अट्ठमहापाडिहेराइपूयाइसओवलक्खियं अणण्णसरिसमचिंतमाहप्यं के वलाहिटियं पवरुत्तम अरहंतित्ति अरहंता, असेसकम्मक्खएणं निहड्ढभवंकुरत्ताउ - पुणेह भवंति जंमंति उववज्जति वा अरुहंता वा, णिम्महियनिहयनिदलियविलीयनिद्ववियअभिभूयसुदुज्जयासेस अट्ठपयारकम्मरिउत्ताओ वा अरिहंतेति वा, एवमेते अणेगहा पनविनंति परुविनंति आपविजंति पद्धविनंति दसिजति उवदंसिजति, तहा सिद्धाणि परमाणंदमहूसवमहाकालाणनिरुवमसोक्याणि णिप्पकंपसुक्कझाणाइअचिंतसत्तिसामथओ सजीक्वीरिएणं जोगनिरोहाइणा महापयत्तेणिति सिद्धा, अप्पयारकम्मक्खएण वा सिद्धं सझमेतेसिंति सिद्धा, सियं झायमेसिमिति वा सिद्धा, सिद्धे निहिए पहीणे सयलपओयणवायक्यंबतेसिमिति सिद्धा, एवमेते इत्थीपुरुसनपुंसकससलिंगऽण्णलिंगगिहिलिंगपत्तेयबुद्धबोहिय जाव णं कम्मक्ख्यसिद्धाइभेएहि णं अणेगहा पनविजंति, ॥ श्री महानिशीथसूत्रपा
पू. सागरजी म. संशोधित
For Private And Personal Use Only