________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ते बंधुवग्गमदरिदंति, तुझमवि घडावेमि पलसयमणूणगं सुवन्नस्स, तो गच्छ अइरेणेव साहसु मायावित्ताणं, तओ गोयमा! जाव णं पहट्टतुट्ठा सा सुज्जसिरी तीए महयरीए एयवइयरं पकहेइ ताव णं तक्क्षणमागंतूण भणिओ सो महयीए जहा भो भो पयंसेहि णं जं ते मझ धूयाए सुवनपलसए सुंकिए, ताहे गोयमा! पयंसिए तेण पवरमणी, तओ भणियं महयरीए जहा तं सुक्नसयं दाएहि, किमेएहिं डिंभरमणगेहिं पंचिट्ठरोहिं?, ताहे भणियं सुज्जसिवेणं जहा णं एहि वच्चामो णगरं दंसेमि णं अहं तुज्झमिमाणं पंचिट्ठगाणं माहय्यं, तओपभाए गंतूण नगरं पयंसियं ससिसूरकंतपवरमणीजुवलगं तेणं नरवइणो, परवडणावि सदाविऊणं भणिए पारिक्खी जहा इमाणं परममणीणं करेह मुलं, तोल्लंतेहिं तु न सकिरे तेसिं मुल्लं काऊणं, ताहे भणिया नरवदा जहा णं भो भो माणिकखंडिया! पत्थि केइ इत्थ जे णं एएसिं मुल्लं करेज, दो गिण्हसु णं दस कोडीओ दविणजायस्स, सुजसिवेणं भगियं जं महाराओ पसायं करेति, णवरं इणमो आसण्णपव्वयसनिहिए अम्हाणं गोउलं तत्थ एगं च जोयणं जाव गोणीणं गोयरभूमी तं अकरभरं तं विमुंचसुत्ति, तओ नरवाणा भणियं जहा एवं भवउत्ति, एवं च गोयमा! सव्वमदरिदमकरभरं गोउलं काऊणं तेणं || अणुच्चरियनामधेजेण परिणीया सा निययधूया सुज्जसिरी सुजसिवेणं, जाया प्रोप्परं तेसिं पीई, जाव णं नेहाणुरागरंजियमाणसे गर्मिति कालं किंचि ताव णं दळूणं गिहागए साहुणो पडिनियत्ते हाहाकंदं करेमाणी पुट्ठा सुज्जसिवेणं सुज्जसिरी जहा पिए! एयं अदिट्ठपुव्वं भिक्खायरजुयलयं दतॄणं किमयावत्थं गया सि?, तओ तीए भणियं जहा णणु मझ सामिणी एरिसी, महया ॥ श्री महानिशीथसूत्र ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only