SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir किं तीए महीयारीए तेहिं से तंदुलमल्लगे पयच्छिए? किं वा णं सावि य महयरी तत्थेव तेसिं (हिं सभं असेसकम्भक्खयं काऊणं | परिनिव्वुडा हवेन्जत्ति?, गोयमा! तीए महियारीए तस्स णं तंदुल्लमल्लगस्सऽढाए तीए माहणीए धूयत्ति काऊणं गच्छमाणी अवंतराले चेव अवहरिया सा सुज्जसिरी, जहा णं मझं गोरस परिभोत्तूणं कहिं गच्छसि संपयन्ति?, आह वच्चामो गोउलं, अण्णंच जइ तुम मन्झं विणीया हवेज्जा ताहेऽहं तुझं अहिच्छाए तेकालियं बहुगुलधएणं अणुदियहं पायसं पयच्छिहामि, जावणं एयं भणिया ताव णं गया सा सुज्जसिरी तीए महयरीए सद्धिं, तेहिंपि प्रलोगाणुढाणेक्कसुहझवसायक्खित्तमाणसेहिं न संभरिया ता गोविंदमाहणाईहिं, एवं तु जहा भणियं मयहरीए तहा चेव तस्स घयगुलपायसंपयच्छे, अहऽन्या कालक्कमेण गोयमा! वोच्छिन्ने णं दुवालससंवच्छरिए महारवे दारुणे दुब्भिक्खे जाए यणं रिद्धिस्थिमियसमिद्धे सव्वेऽवि जणवए, अहऽन्या पुण वीसं अणग्धेयाणं पवरससिसूरक्ताईणं मणिरयणाणं घेत्तूण सदेसगभगनिमित्तेणं दीहद्धाणपरिखिन्नअंगयट्ठी पहपडिवने णं तत्थेव गोउले भवियव्वयानियोगेणं आगए अणुच्चरियनामधेने पावमती सुज्जसिवे, दिट्ठा य तेणं सा कन्नगा जावणं परितुलियसयलतिहयणणरणारी रूवकंतिलावण्णा, तं सुजसिरि पासिय चवलत्ताए इंदियाणं रम्भयाए किंपागफलोवमाण अणंतदुक्खदायगाणं विसयाणं विणिज्जियासेसतियणस्स णं गोयरगए णं मयरके उणो, भणिया णं गोयमा! सा सुन्जसिरी तेणं महापावकम्मेणं सुज्जसिवेणं जहा णं हे हे कन्नगे! जइ णं इभे तुझ सन्तिए जणणीजणगे समणुभन्नति ताणं तु अहयं तं परिणेमि, अन्नंच करेमि सव्वंपि ॥ श्री महानिशीथसूत्रं ॥ | २१५ पू. सागरजी म. संशोधित | For Private And Personal Use Only
SR No.021041
Book TitleAgam 39 Chhed 06 Mahanishith Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages239
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy