________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भक्खन्नपाणेणं पत्तभरणं करियं, तओ य हद्वतुट्ठमाणसा उत्तमंगेणं चलणग्गे पणमयंतीता, भए अज्ज एएसिं परिदसणेणं सा || संभरियत्ति, ताहे पुणोवि पुट्ठा सा पावा तेणं जहा णं पिए! का उ तुझं सामिणी अहेसि?, तओ गोयमा! णं दढं असुरुसुवंतीए समणुगग्गरविसंथुलंसुगगिराए साहियं सव्वंपि णिययवृत्तंतं तस्सेति, ताहे विण्णायं तेण महापावकम्मेण जहा णं निच्छयं एसा सा मभंगया सुज्जसिरी, ण अण्णाय महिलाए एरिसा रूवकंतीदित्तीलावण्णसोहगसमुदयसिरी भवेजत्ति चिंतिऊणं भणिउमाढत्तो तंजहा 'एरिसकम्भरयाणं जं न पडे धडहडित्यं वजी (णूण इमे) चिंतेइ सोवि जहित्थीउ चिओ मे कत्थ सुझिस्सं? ॥२२॥ ति भणिऊणं चिंति पयत्तो सो महापावयारी जहा णं किं छिंदामि अहयं सहत्थेहिं तिलंतिलं सगत्तं? किं वा णं तुंगगिरियडाउ | पक्विवि दढं संचुत्रेमि इणमो अणंतपावसंधायसमुदयं दुठं? किं वा णं गंतूणं लोहयारसालाए सुतत्तलोहखंडभिव घणखंडाहिं चुनावेमि सुइरमत्ताणगं? किं वा णं फालावेऊण मझोम-झीए तिक्खकरवत्तेहिं अत्ताणगं पुणो संभरावेमि अंतो सुकढियतउयतंबकंसलोहलोणूससज्जियाखारस्स? किं वा णं सहत्थेणं छिंदामि उत्तमंग? किं वा णं पविसामि मयरहरं? किंवा णं उभ्यरूक्षेसु अहोमुहं विणिबंधाविऊणमत्ताणगं हेहा पजलावेमि जलणं?, किं बहुणा?, णिहहेमि कट्टेहिं अत्ताणगंति चिंतिऊणं जाव णं मसाणभूमीए गोयमा!' विझ्या महती चिई, ताहे सयलजणसन्निझं सुइरं निंदिऊण अत्ताणगं साहियं च सव्वलोगस्स जहाणं भए एरिसं एरिसं कम्मं समायरियति भणिऊणं आरूढो चिझ्याए, जावणं भवियव्वयाए निओगेणं तारिसदव्वचुन्नजोगाणुसंसद्धे ॥ श्री महानिशीथसूत्र ।
| २१७
पू. सागरजी म. संशोधित ||
For Private And Personal Use Only