________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलोगसिहरवासी वियरयमले सिद्धे णो आसाइज्जा आयरियउव-झायसाहुणो सुठ्यांचेव भवेज्जा पियधम्मे दधम्मे भत्तीजुत्ते | | एगंतेणं भवेज्जा सुत्तत्थाणुरंजियमाणसे सद्धासंवेगमावन्नो, से एस णं ण लभेजा पुणो २ भवचारगे गब्भवासाइयं अणेगहा जंतणति।२७) णवरं गोयमा! जे णं बाले जाव अविनायपुन्नपावाणं विसेसो ताव णं से पंचमंगलस्स णं गोयमा! एगंतेणं अओगे, ण तस्स पंचमंगलमहासुयक्खंधस्स एगमवि आलावगं दायब्वं, जओ अणाइभवंतरसमज्जियासुहकम्मरासिदहणमिणं लभेत्ताणं न बाले सम्ममाराहेजा लहत्तं च आणेइता तस्स केवलं धम्मकहाए गोयमा! भत्ती समुप्पाइजइ, तओ नाऊणं पियधम्म दढधम्म भत्तिजुत्तताहे जावइयं पच्चक्खाणं निव्वाहेउं समत्थो भवइ तावइयं कारवेजइ, राइभोयणं च दुविहतिविहचविहेण वा जहासत्तीए पच्चक्खाविजइ।२८। ता गोयमा! णं पणयालाए नमोकारसहियाणं च्उत्थं चवीसाए पोरुसीहिं बारसहिं | पुरिभड्ढेहिं दसहिं अवड्ढेहिं तिहिं निव्वीइएहिं चउहिं एगट्ठाणगेहिंदोहिं आयंबिलेहिं एगेणं सुद्धच्छायंबिलेणं, अव्वावारत्ताए
रोद्दतुझाणविगहाविरहियस्स सम्झाएगग्गचित्तस्स गोयमा! एगभेवायंबिलं भासखभणं विसेसेज्जा, तओ य जावइयं तवोवहाणगं वीसमंतो करेजा तावइयं अणुगणेऊणं जाहे जाणेजा जहा णं एत्तियभित्तेणं तवोवहाणेणं पंचमंगलस्स जोगीभूओ ताहे आउत्तो पाढेजा, ॥ अनहत्ति २९। से भयवं! पभूयं कालाइक्कम एयं, जइ कयाइ अवंतराले पंचत्तमुवगच्छे तओ नमोक्कारविरहिए कहमुत्तिमटुं साहेज्जा?, गोयमा! जं समयं चेव सुत्तोश्यारनिमित्तेणं असढभावत्ताए जहासत्तीए किंचि तवमारभेजा तंसमयमेव ॥ श्री महानिशीथसूत्र॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only