________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
च अन्नंच पंचमंगलं कयसामाइए वा अकयसामाइए वा अहीए सामाइयमाइयं तु सुयं चत्तारंभपरिग्गहे जावजीवकयसामाइए अहिजिणइ, " उण सारंभपरिग्गहे अकयसामाइए, तहा पंचमंगलस्स आलावगे २ आयंबिलं तहा सक्षत्थवाइसुवि, दुवालसंगस्स पुण सुयनाणस्स उद्देसगझयणेसुो२६ से भयवं! सुदुक्करं पंचमंगलमहासुयक्खंधस्स विणओवहाणं पन्नतं, महती य एसा णियंत्रणा कहं बालेहिं कजइ?, गोयमा! जे ण केई " इच्छेज्जा एयंनियंतणं अविणओवहाणेणं चेवपंचमंगलाइसुयनाणं अहिन्जिणे अन्झावेइ वा अन्झावयमाणस्स वा अणुन वा पयाइ से णं ण भविजा पियधम्मे ण हवेज्जा दढधमे ॥ भवेजाभत्तीजुए हीलिजा सुत्तं हीलेजा अत्थं हीलिजा सुत्तत्थउभये हीलिजा गुरुं, जे णं हीलिजा सुत्तत्थोभए जाव णं गुरुं सेणं आसाएजा अतीताणागयवट्टमाणे तित्थयरे आसाइजा आयरियउवझायसाहुणो, जेणं आसाइजा सुयणाणमरिहंतसिद्धसाहू से तस्सणं सुदीहयालमणंतसंसारसागरमाहिंडेमाणस्स तासु तासु संवुडवियडासुचुलसीइलक्खपरिसंखाणासु सीओसिणमिस्सजोणीसुतिमिसंघयारदुग्गंधऽमिन्झविलीणखारमुत्तोन्झसिंभपडिहत्थवसाजलुल(स )पूयदुद्दिणचिलिचिल्लरु हिरचिल्लदुईसणजंबालपंकबीभच्छघोरगब्भवासेसु कढक्ढेंत चलचल चलस्स टलटल टलस्स रजत जंत )संपिंडियंगमंगस्स सुई नियंतणा, जे उण एयं विहिं फासेजा नो णं मणयपि अइयोज्जा जहुत्तविहाणेणं चेव पंचमंगलपभिइसुयनाणस्स विणओवहाणं करेजा से णं गोयमा! नो हीलिजा सुत्तं णो हीलिज्जा अत्थं णो हीलिजा सुत्तत्योभएसे णं नो आसाइना तिकालभावी तित्थकरे णो आसाइजा | श्री महानिशीथसूत्र ।
पू. सागरजी म. संशोधित
For Private And Personal Use Only