________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| भवेजा, धनोसपुनसलक्खणोऽसि तुमंति उच्चारेमाणेणं गंधमुट्ठीओ घेत्तव्वाओ, तओ जगगुरूगंजिणिदाणं पूएगदेसाओ गंधड्ढामिलाणसियमालदा गहाय सहत्थेणोभयखंधेसुमारोवयमाणेणं गुरुणा जीसंदेहभेवं भाणियव्वं जहा भो भो जम्मंतरसंचियगुरुयपुन्नपब्भार! सुलद्धसुविढत्तसुसहलमणुयजम्म! देवाणुप्पिया! ठइयं च णस्यतिरियगइदारं तुझंति, अबंधगो यअयसऽकित्तीनीयागोत्तकम्मविसेसाणं तुमंति, भवंतरगयस्सावि उणइदुलहो उज्झपंचनमोकारो,भाविजम्मंतरे पंचनमोकारपभावओ य जत्थ् जत्थोववजिजा तत्थ तत्थुत्तमा जाईउत्तमं च कुलरूवारोग्गसंपयंति, एयं ते निच्छइओ भवेजा, अन्नंच पंचनमोक्कारपभावओ ॥ भवइ दासत्तं णदारिददोहग्गहीणजोणियत्तं ॥ विगलिंदियत्तंति, किं बहुएणं?, गोयमा! जे केई एयाएविहीए पंचनमोक्कारादिसुयणाणमहिजिताणं त्यत्थाणुसारेणं पयओसव्वावस्सगाइणिच्चाणुहणिज्जेसु अट्ठारससीलंगसहस्सेसु अभिरमेज्जा से णं सरागत्ताए जाणंण निव्वुडे तओ गेवेजणुत्तरादीसु चिरमभिरमेऊणेह उत्तमकुलप्पसूई उक्विट्ठलदुसव्वंगसुंदरत्तं सव्वकलापत्तट्ठजणभणाणं दयारियतणं च पाविऊणं सुरिंदोवमाए रिद्धीए एगंतेणं च दयाणुकंपापरे निम्विन्नकामभोगे सद्धम्ममणुढेऊणं वियरयमले सिझेजा।२५। से भयवं! किं जहा पंचमंगलं तहा सामाइयाइयभसेसंपि सुयनाणमहिन्जिणेयव्वं?, गोयमा! तहा चेव विणओवहाणेणमहीएयवं,णवरं अहिजिणिउकामेहिं अद्वविहं चेवनाणायारं सव्वपयत्तेणं कालादी रक्खिजा, अन्नहा महयाऽऽसायणत्ति, अनंच दुवालसंगस्ससुयनाणस्स पढमचरिमजामअहनिसमझ्यणझावणं पंचमंगलस्स सोलसद्धजामियं ॥ श्री महानिशीथसूत्र
पू. सागरजी म. संशोधित
For Private And Personal Use Only