________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तदहीयसुत्तत्योभयंदट्ठव्वं,जओ णं सो तं पंचनमोकार सुत्तत्थोभयं ॥ अविहीए गिण्हे, किंतु तह गेण्हे जहा भवंतरेसुंपि ण विष्यणस्से, एयझवसायत्ताए आराहगो भवेज्जा३० से भयवं! जेण पुण अन्नेसिमहीयमाणाणं सुयावरणक्खओवसमेण कण्णहाडितणेणं पंचमंगलमहीयं भवेज्जा सेऽविय किं तवोवहाणं करेजा?, गोयमा! करेजा, से भयवं! केणं अटेणं?, गोयमा! सुलभबोहिलाभनिमित्तेणं, एवं चेयाई अकुव्वमाणे णाणकुसीले णेए३१। तहा गोयमा! णं पव्वजादिवसप्पभिईए जहुत्तविणओवहाणेणं जे केई साहू वा साहुणी वा अपुव्वनाणगहणं न कुज्जा तस्सासयिं विराहियं सुत्तत्थोभयं, सरमाणे एगग्गचित्ते पढमचरमपोरिसीसु दिया राओ य णाणुगुणेज्जा से णं गोयमा! णाणकुसीलेणेए, से भयवं! जस्स अइगरुयनाणावरणोदएणं अनिसं पहोसेमाणस्सण संवच्छरेणावि सिलोगद्धमवि थिरपरिचिय(ण)भवेज्जा( से किं कुजा?, तेणावि जावजीवाभिग्गहेणं सम्झायसीलाणं वेयावच्चं तहा अणुदिणं अड्ढाइज्जे सहस्से पंचभंगलाणं सुत्तत्थोभए सरमाणेगगमाणसे पहोसिजा, से भयवं! | केणं अटेणं?, गोयमा! जे भिक्खू जावजीवाभिग्गहेणं चाउकालियं वायणाइ जहासत्तीए सज्झायं न करेजा से णं णाणकुसीले ए३२। अन्नंच जे केई जावजीवाभिग्गहेण अपुव्वं नाणाहिगर्म करेजा तस्सासत्तीए पुव्वाहियं गुणेजा, तस्सवि यासत्तीए पंचमंगलाणंअड्ढाइज्जे सहस्से परावत्ते सेवि आराहगे, तंच नाणावरणंखवेत्ताणं तित्थयरेइ वा गणहरेइवा भवेत्ताणंसिझेजा।३३। से भयवं! केणं अटेणं एवं वुच्चइ जहा णं चाउकालियं सझायं कायवं?, गोयमा! मणवयणकायगुत्तो नाणावरणं खवेइ ॥ श्री महानिशीथसूत्र ॥
| ७० ।
पू. सागरजी म. संशोधित ||
For Private And Personal Use Only